7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 690:
<big><br /></big>
 
===== <big>'''२. त्रयः दकारादिहकारान्तधातवः - दह्‌, दिह्‌, दुह्‌'''</big> =====
<big>२. त्रयः दकारादिहकारान्तधातवः - दह्‌, दिह्‌, दुह्‌ | एते सर्वे अनिटः |</big>
 
Line 720:
<big>'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |</big>
 
===== <big>३. '''चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌'''</big> =====
<big>३. चत्वारः धातवः येषां विकल्पेन हकारस्य घकारादेशः ढकारादेशः च - सर्वे चत्वारः वेटः</big>
 
Line 761:
<big><br /></big>
 
===== <big>'''. सह्‌ वह्‌ इति द्वौ धातू - वह्‌-धातुः अनि‌ट्‌; सह्‌-धातुः वे‌ट्‌'''</big> =====
<font size="4"></font><font size="4"></font>
* <big>तकारादि प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |</big>
Line 796:
<big><br /></big>
 
===== <big>'''. नह्‌-धातुः - अनिट्‌'''</big> =====
<big><br /></big>
 
Line 807:
<big><br /></big>
 
===== <big>'''. गुहू-धातुः - वेट्‌'''</big> =====
<big><br /></big>
 
page_and_link_managers, Administrators
5,097

edits