7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

no edit summary
m (Protected "19 - लृट्-लकारः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
(3 intermediate revisions by 2 users not shown)
Line 1:
<big>{{DISPLAYTITLE:19 - लृट्-लकारः}}</big>
 
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|'''<big>2024 वर्गः</big>'''
|-
|
|-
|
|}
 
 
<big><u>लृट्‌-लकारः</u>  </big>
Line 21 ⟶ 33:
 
 
<big>एतावता सामान्यतकारादि-अकित्‌-प्रत्ययानां पाठः समाप्तः | अधुना नूतनपाठसमूहः आरभ्यमाणः—इडनुकूल- सकारादि-अर्धधातुक-अकित्‌-प्रत्ययाः सम्मिलितरूपेण क्रमेण पठिष्यन्ते | ते एते सन्ति—स्य (लृट्‌, लृङ्‌), सिप्‌ (लेट्‌), सीयुट्‌ (आत्मनेपदि आशीर्लिङ्‌), सन्‌ (सन्नन्तधातवः) | अनन्तरं सिच्‌ (लुङ्‌), लिट्‌, नामधातवः च, एते पृथक्तया करिष्यन्ते | लुङ्‌-लकारस्य सिच्‌-प्रत्ययः पृथक्‌ अस्ति यतोहि लुङ्‌-लकारे अनेके प्रत्ययाः सन्ति, एषां प्रत्ययानां प्रसङ्गे सिच्‌ करिष्यन्तेकरिष्यते |</big>
 
 
Line 45 ⟶ 57:
 
 
<big><u>“क्रियार्थायां क्रियायाम्‌” इत्यस्य परिचयः तुमुन्‌-प्रत्ययस्य माध्यमेमाध्यमेन</u></big>
 
 
Line 152 ⟶ 164:
 
 
[[File:Updated version of verb tense table by Shukavanam Mahodaya.jpg|thumb|600x600px606x606px|center|border|frameless]]
 
 
page_and_link_managers, Administrators
5,094

edits