7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 33:
 
 
<big>एतावता सामान्यतकारादि-अकित्‌-प्रत्ययानां पाठः समाप्तः | अधुना नूतनपाठसमूहः आरभ्यमाणः—इडनुकूल- सकारादि-अर्धधातुक-अकित्‌-प्रत्ययाः सम्मिलितरूपेण क्रमेण पठिष्यन्ते | ते एते सन्ति—स्य (लृट्‌, लृङ्‌), सिप्‌ (लेट्‌), सीयुट्‌ (आत्मनेपदि आशीर्लिङ्‌), सन्‌ (सन्नन्तधातवः) | अनन्तरं सिच्‌ (लुङ्‌), लिट्‌, नामधातवः च, एते पृथक्तया करिष्यन्ते | लुङ्‌-लकारस्य सिच्‌-प्रत्ययः पृथक्‌ अस्ति यतोहि लुङ्‌-लकारे अनेके प्रत्ययाः सन्ति, एषां प्रत्ययानां प्रसङ्गे सिच्‌ करिष्यते |</big>