19 - लृट्-लकारः

7---ArdhadhAtukaprakaraNam/19---lRut lakAraH


ध्वनिमुद्रणानि
2024 वर्गः


लृट्‌-लकारः  


प्रक्रिया-चिन्तनम्‌


आर्धधातुकप्रक्रियायाः आरम्भे अनिडादि-प्रत्ययाः परिशीलिताः—णिच्‌, यक्‌, यासुट्‌, यङ्लुक्‌, यङ्‌, ल्यप्‌ | अनेन सौकर्यम्‌ आसीत्‌ यतोहि कुत्रापि इडागम-चिन्तनं नापेक्षितम्‌ | यत्र यत्र कार्यसाम्यं वर्तते तत्र तत्र समूहीकृत्य एकत्र पाठः क्रियते चेत्‌ लाभाय इति मातुः सिद्धान्तः | अनिडादि-प्रत्ययान्‌ परिसमाप्य इडागमपाठः आरब्धः | अनेन अधुना सर्वे जानन्ति के-के धातवः सामान्यतया सेटः, के च अनिटः | अग्रे गत्वा द्रक्ष्यामः यत्‌ इडागमापवादाः सन्ति—किन्तु प्रथमतया सामान्यं ज्ञातव्यम्‌ आसीत्‌, तदा तदाधारेण अपवादानां ग्रहणसामर्थ्यं जायते | अधुना च तादृशं ग्रहणसामर्थ्यम्‌ आगतमस्ति अस्माकम्‌ | तर्हि अग्रे इडानुकूलप्रत्ययाः परिशीलनीयाः, समूहरूपेण | कीदृशसमूहः ? कार्यस्य आधारेण | प्रत्ययस्य प्रथमवर्णम्‌ अधिकृत्य समूहीकरणं भवति यतः तमेव वर्णम्‌ अनुसृत्य कार्यं भवति | अङ्गकार्यं च सन्धिकार्यं च प्रत्ययस्य प्रथमवर्णसम्बद्धं च भवति |  


येषां इडानुकूलप्रत्ययानाम्‌ आरम्भे तकारः वर्तते अपि च ये अकितः सन्ति, ते एकत्र एकः समूहः भवन्ति—तास्‌, तव्यत्‌, तुमुन्‌, तृच्‌ | एते चत्वारः तकारादि-अकित्‌-प्रत्ययाः | स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लुटि परे धातुतः तास्‌-प्रत्ययः भवति | धातुभ्यः विधीयमानः तास्‌ न तिङ्‌ न वा शित्‌ इति कृत्वा आर्धधातुकसंज्ञकः; वलादिः इति कृत्वा इडनुकूलः | तदा पश्यामः यत्‌ तव्यत्, तुमुन्, तृच् अपि तथैव सन्ति | एते त्रयः प्रत्ययाः न तिङ्‌ न वा शित्‌ इति कृत्वा आर्धधातुकसंज्ञकाः; वलादयः च वशादयः न इति कृत्वा इडनुकूलाः | अधुना अत्र पुनः इतोऽपि सादृश्यं वर्तते यतोहि तास्‌-प्रत्ययः तकारादिः, एते त्रयः तव्यत्, तुमुन्, तृच् अपि तकारादयः | अस्य सर्वस्य दर्शनेन अवगच्छामः यत्‌ लुट्‌-लकारप्रक्रियायां यादृशम्‌ अङ्गकार्यं सन्धिकार्यं च भवति, तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि | पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम्‌ अस्ति इत्यतः एतेषां त्रयाणां तकारादिकृत्प्रत्ययानां चिन्तनं मिलित्वा कृतम्‌ |


तर्हि अग्रे किमर्थं क्त्वा, क्तवतु, क्त, क्तिन्‌ इति प्रसिद्ध-तकारादि-प्रत्ययाः अस्मिन्‌ पाठसमूहे सम्मिलिताः न सन्ति ? कारणमस्ति यत्‌ एतेषां चतुर्णाम्‌ इडागमविशेषाः अनेके सन्ति | तास्‌, तव्यत्‌, तुमुन्‌, तृच्‌ इत्येषु विशिष्ट-इडागमसूत्राणि अतीव न्यूनानि सन्ति | अतः ये इडागमसम्बद्ध-सामान्यनियमाः अस्माभिः अधीताः ते सर्वे सङ्गच्छन्ते अस्मिन्‌ पाठे | अपवादाः न्यूनाः एव दृश्यन्ते | परञ्च क्त्वा, क्तवतु, क्त, क्तिन्‌ इत्येषां प्रत्ययानां कृते अनेकानि विशिष्ट-इडागमसूत्राणि सन्ति, तदर्थम्‌ एषां पाठः पृथक्‌ भवति | क्तवतु, क्त इत्यनयोः इडागमव्यवस्था समाना अतः एकत्र तयोः पाठः भविष्यति | परन्तु क्त्वा पृथक्तया करिष्यते, पुनः क्तिन्‌ पृथक्तया करिष्यते |


एतावता सामान्यतकारादि-अकित्‌-प्रत्ययानां पाठः समाप्तः | अधुना नूतनपाठसमूहः आरभ्यमाणः—इडनुकूल- सकारादि-अर्धधातुक-अकित्‌-प्रत्ययाः सम्मिलितरूपेण क्रमेण पठिष्यन्ते | ते एते सन्ति—स्य (लृट्‌, लृङ्‌), सिप्‌ (लेट्‌), सीयुट्‌ (आत्मनेपदि आशीर्लिङ्‌), सन्‌ (सन्नन्तधातवः) | अनन्तरं सिच्‌ (लुङ्‌), लिट्‌, नामधातवः च, एते पृथक्तया करिष्यन्ते | लुङ्‌-लकारस्य सिच्‌-प्रत्ययः पृथक्‌ अस्ति यतोहि लुङ्‌-लकारे अनेके प्रत्ययाः सन्ति, एषां प्रत्ययानां प्रसङ्गे सिच्‌ करिष्यते |


लृटः परिचयः


तर्हि अधुना, अस्मिन्‌ पाठे स्य-प्रत्ययं स्वीकुर्मः | अस्मिन्‌ पाठे लृट्‌-लकारस्य स्य-प्रत्ययः अवलोक्यते, तदा अग्रिमे पाठे लृङ्‌-लकारः स्वीकरिष्यते | लृट्‌-लकारः सामान्य-भविष्यत्कालः इत्युच्यते | अस्य तात्पर्यम्‌ एवं यत्‌ सर्वत्र भविष्यत्कालार्थे लृट्‌-लकारः व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत्‌ | अपवादस्तु अत्र लुट्‌-लकारः | तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम्‌ अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम्‌—तद्विहाय अवशिष्टं सर्वं सामान्यमिति |


प्रथमतया लृट्‌-लकारस्य विधायकं सूत्रम्‌ अवलोकयाम—


लृट् शेषे च (३.३.१३) = सामान्य-भविष्यत्कालार्थे धातोः लृट्‌-लकारः भवति, उपपदरूपेण अन्या क्रिया भवति चेदपि, न भवति चेदपि | भविष्यदर्थाद्धातोर्लृट् स्यात्‌ क्रियार्थायां क्रियायां सत्यामसत्यां वा (इति लघुसिद्धान्तकौमुदी) | लृट् प्रथमान्तं, शेषे सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | भविष्यति गम्यादयः (३.३.३) इत्यस्मात्‌ भविष्यति इत्यस्य अनुवृत्तिः | तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इत्यस्मात्‌ क्रियायाम्, क्रियार्थायाम् इत्यनयोः अनुवृत्तिः | धातोः (३.१.९१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च  |


अत्र अनुवृत्ति-सहितसूत्रे ’भविष्यति’ इत्यनेन भविष्यत्कालार्थे | ’क्रियार्थायां क्रियायाम्‌’ इत्यनेन विशिष्टपरिस्थिति वर्तते यस्मिन्‌ द्वितीया क्रिया साहाय्यकरूपेण कार्यं करोति | यत्र यत्र तादृशी द्वितीया क्रिया नास्ति, लृट्‌-लकारे एव एका क्रिया अस्ति, तत्र शेषे इत्युक्तम्‌ | “क्रियार्थायां क्रियायां” इत्यस्य प्रसङ्गे ’उपपद’ इत्यपि शब्दः प्रयुक्तः | “क्रियार्थायां क्रियायाम्‌”,  ’उपपद’ इत्यनयोः अवगमनार्थं तुमुन्‌-ण्वुल्‌ इति प्रत्यययोः विधायकं सूत्रम्‌ अवलोकयामः | तुमुन्‌-प्रत्ययस्य पाठे इदं सूत्रं पठितवन्तः, पुनश्च परिशीलयामः यतोहि अत्रैव एषां पारिभाषिकशब्दानां मूलव्यहारः कृतः—


“क्रियार्थायां क्रियायाम्‌” इत्यस्य परिचयः तुमुन्‌-प्रत्ययस्य माध्यमेन


तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) = एकस्याः क्रियायाः साधनार्थम्‌ अपरस्यां क्रियायाम्‌ उपपदे सति भविष्यदर्थे प्रथमायाः (क्रियायाः) धातुतः तुमुन्‌ च ण्वुल्‌ च प्रत्ययौ भवतः | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययौ भवतः इति काशिका | अत्र इमौ द्वौ प्रत्ययौ तुमुन्‌ ण्वुल् भविष्यत्यर्थे; तुमुन्‌ भावार्थे, ण्वुल् च कर्त्रर्थे | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यनेन ’क्रियायां क्रियार्थायाम्’ उपपदसप्तमीविभक्तौ स्तः | ’पठितुं गच्छति’ इत्यस्मिन्‌ पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते | पठनम्‌ अस्ति प्रयोजनं, नाम लक्ष्यं; गमनम्‌ अस्ति साधनम्‌ | पठनम्‌ इति क्रियायाः कृते गमनम्‌ इति क्रिया वर्तते इति कृत्वा गमन-क्रिया अस्ति “क्रियार्था क्रिया” | एतदर्थं गमनक्रियायाः ’उपपद’संज्ञा भवति | तुमुन्‌ च ण्वुल्‌ च तयोरितरेतरद्वन्दः तुमुन्ण्वुलौ | क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्यां क्रियार्थायां, बहुव्रीहिः | तुमुन्ण्वुलौ प्रथमान्तं, क्रियायां सप्तम्यन्तं, क्रियार्थायां सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | भविष्यति गम्यादयः (३.३.३) इत्यस्मात्‌ भविष्यति इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः  (३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—धातोः तुमुन्ण्वुलौ प्रययौ परश्च भविष्यति क्रियार्थायां क्रियायाम्‌ |


तत्रोपपदं सप्तमीस्थम् (३.१.९२) = धातोः (३.१.९१) इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्याम्‌ अस्ति, तेन निर्दिष्टं पदम् उपपद-संज्ञकं भवति | एतेषु सूत्रेषु सप्तमीविभक्त्याः अर्थः अस्ति उपपदसप्तमी; तेषु ’तत्र’ इत्यपि अन्वेति ‘सति सप्तमी’ इति अर्थे | यत्‌ सूत्रं धातोः (३.१.९१) इति सूत्रस्य अधिकारे अस्ति (इत्युक्ते तृतीयाध्यायस्य अन्तपर्यन्तम्‌), सप्तमीविभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च ’तत्र’ इत्यनेन ’तस्मिन्‌ उपपदसंज्ञकपदे सति’ (नाम तस्य उपस्थितौ) तेन सूत्रेण यः प्रत्ययः विधातव्यः, स च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते | तस्मिंश्च सत्येव वक्ष्यमाण: प्रत्ययः स्यात्‌ |



यथा तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च तादृशपदस्य उपस्थितौ एव विहितं कार्यं विधीयते | नाम अनेन सूत्रेण ’भोक्तुं व्रजति’ इति निदर्शने, “क्रियायां क्रियार्थायाम्” इत्यनेन (तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य साहाय्येन) (१) ’व्रजति’ इत्यस्य उपपदसंज्ञा भवति, अपि च (२) ’यदा’ इयं व्रजन-क्रिया अस्ति, ’तदा’ भुज्‌-धातुतः तुमुन्‌-प्रत्ययः विधीयते | अतः उपपदसप्तमी अपि अस्ति, सति सप्तमी अपि अस्ति |



कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते, सा द्वितीया क्रिया ’क्रियार्था क्रिया’ इत्युच्यते | यथा ’भोक्तुं गच्छति’ इत्यस्मिन्‌ भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया ’क्रियार्था क्रिया’ | तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति | तत्र प्रथमा क्रिया भविष्यत्‌-काले अस्ति यतोहि एतावता सा क्रिया न आरब्धा | अत्र भोजनक्रिया नारब्धा अतः सा भविष्यत्‌-काले अस्ति | यदा एका क्रिया न आरब्धा, नाम भविष्यत्‌-काले अस्ति, अपि च तस्याः साधनार्थम्‌ एका द्वितीया क्रिया उपयुज्यते, तस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति, तस्मात्‌ धातोः तुमुन्‌ च ण्वुल्‌ च भवतः | निदर्शनार्थं ’भोक्तुं व्रजति’ इत्यस्मिन्‌ तुमुन्‌-प्रत्ययः विहितः; ’भोजको व्रजति’ इत्यस्मिन्‌ ण्वुल्‌-प्रतययः विहितः | किन्तु उभयत्र अर्थः भिन्नः—तुमुन्‌-प्रत्ययः भावार्थे, ण्वुल्‌-प्रत्ययः कर्त्रर्थे | तर्हि एवमस्ति चेत्‌, ण्वुल्तृचौ (३.१.१३३) इत्यनेन ण्वुल्‌-प्रत्ययः विधीयते एव; पुनः कर्त्रर्थे ण्वुल्‌-प्रत्ययः अपरेण सूत्रेण किमर्थम्‌ ? इति चेत्‌, अत्र “यः करोति सः” इति अर्थः अस्त्येव, किन्तु भविष्यति |  ’भोजको व्रजति’ इत्युक्ते गच्छति, गत्वा च खादकः भविष्यति (अधुना खादकः नास्ति) | अतः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण भविष्यत्कालार्थे ण्वुल्‌-प्रत्ययः विधीयते | इदमपि बोध्यं यत्‌ भविष्यत्कालार्थे अयं ण्वुल्‌-प्रत्ययः अव्ययं नास्ति; त्रिषु लिङ्गेषु भवति—भोजकः, भोजिका, भोजकम्‌ | तर्हि अयं ण्वुल्‌-प्रत्ययः भविष्यत्कालार्थे, किन्तु ण्वुल्तृचौ (३.१.१३३) इत्यनेन त्रिषु कालेषु भवति |


“क्रियार्थायां क्रियायां” लृट्‌-लकारे


तर्हि अधुना लृट् शेषे च (३.३.१३) इत्यस्य प्रसङ्गे “क्रियार्थायां क्रियायाम्‌”,  ’उपपद’ इत्यनयोः व्यवहारः कथमस्ति इति परिशीलयितुं सिद्धाः वयम्‌ | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले लृट्‌-लकारः भवति | तुमुन्‌-प्रत्ययस्य प्रसङ्गे ’भोक्तुं व्रजति’ इति निदर्शनं दत्तम्‌ | तत्र ’भोक्तुं’ भविष्यत्कालार्थे अस्ति, अपि च ’व्रजति’ क्रियार्थायां क्रियायामुपपदे अस्ति | एवमेव लृट्‌-लकारे भविति—’भोक्ष्यति इति व्रजति’ |  अर्थः अस्ति यत्‌ कोऽपि गच्छति येन खादितुं शक्नुयात्‌ | एतावता न खादति; गत्वा खादिष्यति | श्यामः भोक्ष्यति इति गृहं गच्छति | अस्मिन्नेवार्थे श्यामः भोक्तुं गृहं गच्छति | अत्र मुख्या क्रिया अस्ति भोजनक्रिया—भोक्ष्यति इति | यत्र एकां क्रियां कर्तुम् द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं लृट्-लकारः उपयुज्यते | यदि श्यामः भोजनक्रियार्थं गृहं गच्छति, तर्हि अत्र 'भोजनक्रिया' मुख्या अस्ति, अपि च गमनक्रिया 'क्रियार्था क्रिया' अस्ति | भोजनक्रियार्थं गमनक्रिया कृता, अतः 'क्रियार्था क्रिया' इत्युक्तम्‌ |


लृट् “शेषे च”


लृट् शेषे च (३.३.१३) इत्यस्य अनुवृत्ति-सहितसूत्रम् अस्ति—भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च  | तर्हि भविष्यत्कालार्थे क्रियार्थायां क्रियायां धातोः लृट् भवति इति अधुना परिशीलितम्‌ | तदा ’शेषे च’ | अनेन यत्र क्रियार्थायां क्रिया नास्ति, अन्यत्र सर्वत्र सामान्य-भविष्यत्कालार्थे लृट्‌-लकारप्रयोगः ’शेषे च’ इति अन्तरगतम्‌ अस्ति | यथा “पिता कार्यं करिष्यति” | “मम मित्रं पत्रिकायां लेखं लेखिष्यति” | यत्र कुत्रापि सामान्य-भविष्यत्कालार्थे लृटः व्यवहारः भवति, क्रियार्थायां क्रियां विहाय, ’शेषे च’ इत्यनेन विधीयते |


सामान्य-भविष्यत्कालः इति अर्थः


अधुना सामान्य-भविष्यत्कालः इति विषयः | उक्तम्‌ आसीत्‌ यत्‌ लृट्‌-लकारः “सामान्य-भविष्यत्काले” भवति | तत्‌ कुत्र कुत्र भवति इति बोध्यम्‌ अस्माभिः | भविष्यत्कालार्थे लृट्‌-लकारः सर्वत्र व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत्‌ | अपवादस्तु अत्र लुट्‌-लकारः | तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम्‌ अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम्‌—तद्विहाय अवशिष्टं सर्वं सामान्यमिति |


अपवादभूत लुट्‌-लकारः


पूर्वमेव लुट्‌-लकारः परिशीलितः अस्माभिः | गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन्‌ अनद्यतनम्‌ | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्‌-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' |


प्रहराणां पुनस्स्मरणम्‌—एकस्मिन्‌ तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्‌वादने प्रथमप्रहरस्य आरम्भः इति चेत्‌, प्रातःकालस्य षड्‌वादनात्‌ सयङ्कालपर्यन्तम्‌ दिनस्य प्रहराः | उक्तं यत्‌ गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः  | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात्‌ षड्‌वादनपर्यन्तम्‌ | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सयङ्कालस्य षड्‌वादनात्‌ नववादनपर्यन्तम्‌ | अतः अद्यतनकालः इत्यस्मिन्‌ आहत्य षड्‌प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात्‌ आरभ्य आगम्यमानरात्रेः नववादनपर्यनम्‌ |


अनद्यतने लुट्‌ (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—"भविष्यति इत्येव | भविष्यदनद्यतनेऽर्थे वर्तमानाद् धातोः लुट् प्रत्ययो भवति | लृटोऽपवादः| श्वः कर्ता| श्वो भोक्ता |“ अनद्यतने इत्युक्ते 'श्वोभावी' | भविष्यत्सामान्यम्‌ इति नास्ति, केवलं श्वः-कालिकभविष्यत्त्वम्‌ | एतदेव अनद्यतनम्‌ इति भाष्यमतम्‌ | लुट्‌-लकारस्य पाठे अस्माभिः दृष्टं यत्‌ यदि भविष्यत्सामान्यं सर्वम्‌ अनद्यतनशब्देन गृह्येत, तर्हि लृट्‌-लकारस्य ’सामान्य’ इति व्यवहारे किमपि स्थानं न तिष्ठेत्‌ | अद्यतनस्य निषेधं करोति इत्युक्ते अद्यतनकालेऽपि भावी वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति | कथनस्य आशयः एवं यत्‌ अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितम्‌ | नाम अद्यतनभविष्यद्भिन्नः अद्यतनभविष्यत्सदृशः | यथा 'अनश्वम्‌ आनय' इति आदेशः प्राप्यते चेत्‌ कश्चित्‌ पक्षी आनीयते किम्‌ ? न, पक्षी नानीयते | अश्वभिन्नः अश्वसदृशः चतुष्पादः पशुविशेषः आनेतव्यः  | एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम्‌ इत्यस्य कथनेन अद्यतनभविष्यत्कालसमीपभविष्यत्कालः एव अनद्यतनशब्देन विवक्षणीयः | निषेधः इत्युक्ते अद्यतनभविष्यद्भिन्नत्वे सति अद्यतनभविष्यत्सदृशकालः | अनेन अनद्यतनभविष्यत्कालः नाम श्वः एव | “अद्य भवति, श्वो भविता" |  इति भाष्यकारमतम्‌ |


तदा लोके तु अयं नियमः 'लुट्‌-लकारः श्वः एव' इति तु अनुस्रियमाणः न इति कारणतः नागेशेन समाधानं कल्पितं यत्‌ अत्यन्तविलम्बितभविष्यत्यपि श्वोभावित्वम्‌ | यथा निश्चितविवाहः यदा यदा समीपे भविष्यति, तदानीं किं भवति ? तद्विषयकचिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन्नेव भाति | अतः श्वोभावी अपि अतीव विलम्बितभावी इतिवत्‌ भासते कदाचित्‌ | अनेन अत्यन्तदूरभावी अपि श्वोभावी इत्यपि कदाचित्‌ भवितुमर्हति, भावनया | लोकेऽपि ईदृशः अनुभवः व्यवहारश्च वर्तते | चिरभाविन्यपि श्वोभावित्वम् | तर्हि अनेन समाधानं नागेशेन उक्तं, विशिष्टस्थितिषु | आहत्य 'अनद्यतन' इति श्वस्तन्याः एव संज्ञा | परञ्च लोके तद्विहायो‍पि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान्‌ |


लृटः व्यवहारः कुत्र ?


अधुना प्रश्नः अस्ति यत्‌ लृटः स्थानं किम्‌ ? 'अनद्यतन'-शब्दस्य अर्थः कः, भाष्यकारस्य शिक्षा श्वोभावी, नागेशस्य च चिन्तनं यत्‌ अनद्यतने लुटि श्वोभावश्च सम्भवति | अधुनापि मनसि जिज्ञासा वर्तते यत्‌ लृटोऽपवादः इत्यस्य कथनेन 'अपवाद'-शब्दस्य कोऽर्थः ? व्याकरणे, यः अपवादभूतः तस्य एव प्राप्तिः न तु अन्यस्य | अनेन लृटः स्थानं किम्‌ अपि च केन तर्केण ? अपि च भाष्यकारस्य मतमनुसृत्य लुट्‌-लकारस्य क्षेत्रं श्वः एव इति चेत्‌, "अग्रिमे सप्ताहे/मासे/वर्षे" इति कस्य लकारस्य क्षेत्रम्‌ ?



लृटोऽपवादः इत्यनेन लुट्‌-लकारः लृटः अपवादः एव | नाम भविष्यत्सामान्ये विहितः लृट्‌; अनद्यतनभविष्यद्विशेषे अर्थात्‌ श्वोभाविरूपभविष्यद्विशेषे अयं लुट्‌-लकारः विधीयते इति हेतोः येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति  इति न्यायेन एकः अपरस्य अपवादः  | यत्कर्तृकः अवश्यप्राप्तौ सत्यां, नाम यः विधिः अवश्यं प्राप्नोति, एवम्‌ अस्मिन्‌ विधौ प्राप्ते सति पुनः अन्यः विधिः आरभ्यते चेत्‌, स च पुनः आरभ्यमाणः विधिः अवश्यप्राप्तविधिं बाधते | प्रकृतौ भविष्यत्सामान्ये विहितः लृट्‌ इति कृत्वा लृटः अवश्यप्राप्तिरस्ति | श्वोभविष्यत्यपि भविष्यदेव, एवं तद्भिन्नं भविष्यत्सामान्यमपि भविष्यदेव | अतः भविष्यत्वनिमित्तकतया लृट्‌-लकारः प्राप्नोति | येन नाप्राप्ते यत्कर्तृक-अवश्यप्राप्तौ सत्यां, लृट्कर्तृक अवश्यप्राप्तौ सत्यां यो विधिरारभ्यते, लुट्‌-विधिरारभ्यते, अयं लुड्विधिः तस्य, नाम लृटः, लृट्‌-विधेः बाधकः भवति | अतः "श्वः गमिष्यामि" इति तु न भवतीत्येव |



लृट्‌ भवति कुत्र ? काशिकायाम्‌ ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट्‌ न भवति | विग्रहवाक्यम्‌ अस्ति 'अविद्यमानः अद्यतनः यस्मिन्‌ सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्‌, विग्रहवाक्यम्‌ अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति |  अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्‌, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्‌, एवम्‌ अनद्यतनकालः अस्ति चेत्‌, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्‌, तदानीं सः केवलम्‌ अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे) लुट्‌-लकारः स्यात्‌ | तस्य निवारणार्थं बहुव्रीहिसमासः—'अविद्यमानः अद्यतनः यस्मिन्‌ सः' इत्यनेन अद्यतनस्य निषेधः एव उच्यते | अनेन व्यामिश्रः न सम्भवति | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम्‌ अन्तर्भूतं, तदा लृट्‌-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |



अद्यतनभविष्यत्‌-अनद्यतनभविष्यतोः उभयोरपि प्राप्तौ तदानीं लुट्‌ न भवति | यत्र अद्यतनभविष्यत्‌-अनद्यतनभविष्यतोः मिश्रणम्‌ अस्ति तत्र लृट्‌ | अपि च श्वोभिन्नभविष्यत्कालेऽपि भवति लृट्‌ | परश्वः आरभ्य लृट्‌-लकारः एव भवति | लुट्‌-लकारः श्वोभाविन्येव भवति | नागेशस्य कथनमस्ति यत्‌ तद्भिन्नभविष्यत्काले अपि भवितुमर्हति आरोपात्‌ | वस्तुतः परश्वोभावी कालः अस्ति चेत् लुट्‌-लकारः न प्राप्नोति | किन्तु तादृशे काले अपि श्वोभावित्वम्‌ आरोप्यते, नाम परश्वोभाविनि काले श्वोभावी कालः आरोप्यते अतः कथञ्चित्‌ भावनया तादृशानां प्रयोगाणां समर्थनं कृतम्‌ अस्ति | नो चेत्‌ भाष्यकारस्य मतम्‌ अस्ति यत्‌ लुट्‌-लकारः नाम केवलं श्वः | परश्वः, अग्रिमे सप्ताहे, अग्रिमे मासे, अग्रिमे वर्षे च लृट्‌-लकारः | अद्य च परश्वः आरभ्य लृट्‌-लकारः |  



तर्हि एतावता उक्तं यत्‌ 'अनद्यतन' इत्यस्य कथनेन 'अद्यतनस्य निषेधः' नाम 'अद्यतनसमीपकालः' एव सूत्रकारैः विवक्षितः | किन्तु वस्तुतस्तु अयं शब्दः 'अद्यतन' किञ्चित्‌ रहस्यजनकः | एकः प्रश्नः उदेति यत्‌ शास्त्रकारैः 'अनद्यतन' इति एव उक्तं; "श्वः एव”, ‘श्वस्तन' इति वक्तुं शक्तवान्‌ किन्तु नोक्तम्‌ | किमर्थं साक्षात्‌ नोक्तवान्‌ ? उत्तरत्वेन उच्यते यत्‌ सूत्रकारः ज्ञात्वा साङ्केतिकरीत्या उक्तवान्‌ एवम्‌ इच्छन्‌ यत्‌ जनाः चिन्तयेयुः |



अतः वयम्‌ अनुमानं कृत्वा भावयामः यत्‌ अर्थः एतादृशः स्यात्‌ | नो चेत्‌ अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत्‌ 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति तावत्‌ सर्व‍म्‌" | किन्तु तथा सूत्रकारस्य आशयः न स्यात्‌ | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्‌, पुनः भविष्यत्सामान्ये लृट्‌-लकारः इति कथं वा 'सामान्यम्‌' वदेम ? अपि च भविष्यत्सामान्ये लृट्‌-लकारः, अनद्यतने भविष्यत्‌ लुट्‌-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम्‌ अत्र नास्ति | नाम "भवान्‌ आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम्‌ अनन्तरम्‌ इति नार्थः | अद्यतनस्य प्रतिषेधात्‌ अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्‌-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्‌-लकारस्य | लृट्‌-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति सर्व‍म्‌" इति स्वीक्रियते चेत्‌, लुट्‌-लकारः एव सामान्यं भवति | किन्तु लुट्‌-लकारः एव विशिष्टः | प्रत्येकं भाषायाम्‌ एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम्‌ | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्‌-लकारः, अनद्यतनभविष्यति लुट्‌-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत्‌ ह्यः जातं तदर्थं लङ्‌-लकारः, यत्‌ श्वः जायमानमस्ति तदर्थं लुट्‌-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |


अन्ततो गत्वा इतोऽपि एका वार्ता अस्ति यत्‌ भूतकाले परोक्ष-अपरोक्ष इति तत्त्वं वर्तते; भविष्यत्काले तादृशं किमपि नास्ति यतोहि भविष्यति सर्वमपि परोक्षमस्ति ।



सारांशत्वेन अस्माकं शुकवनम्‌ महोदयः एतत्‌ कोष्ठकं निर्मितवान्‌—