7---ArdhadhAtukaprakaraNam: Difference between revisions

m
Protected "07 - आर्धधातुकप्रकरणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
m (Protected "07 - आर्धधातुकप्रकरणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:07 - आर्धधातुकप्रकरणम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!'''<big>ध्वनिमुद्रणम्‌</big>'''
|-
|'''<big>2020 वर्गः</big>'''
|-
|<big>1) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/201_ArdhadhAtukaprakriyA-paricayaH_%2B_preraNArthe-Nic_2020-04-15.mp3 ArdhadhAtukaprakriyA-paricayaH_+_preraNArthe-Nic_2020-04-15]</big>
|-
|'''<big>2017 वर्गः</big>'''
|-
|<big>1) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/109_ArdhadhAtuka-prakriyA--paricayaH_2017-03-26.mp3 ArdhadhAtuka-prakriyA--paricayaH_2017-03-26]</big>
|-
|'''<big>2015 वर्गः</big>'''
|-
|<big>1) [https://archive.org/download/SamskritaVyakaranam-PaniniiyaStudyII/65_ArdhadhAtukaprakaraNam_2015-11-18.mp3 ArdhadhAtukaprakaraNam_2015-11-18]</big>
|}
 
<big><br /></big>
 
 
<big>सार्वधातुकलकारेषु तिङन्तरूपाणि भिद्यन्ते गणम्‌ अनुसृत्य | कस्यचित्‌ धातोः लटि, लोटि, लङि, विधिलिङि च तिङन्तरूपं जिज्ञासामहे चेत्‌, तर्हि सः धातुः कस्मिन्‌ गणे अस्ति इति अस्माभिः ज्ञेयम्‌ एव | आर्धधातुकलकाराः न तथा | लिट्‌, लुट्‌, लृट्‌, आशीर्लिङ्‌, लुङ्‌, लृङ्‌—एषां लकाराणां तिङन्तरूपाणां गणेन सह न कोऽपि सम्बन्धः |</big>
 
<big><br />
<big>यथा लटि भ्वादिगणे पा-धातोः पिबति, अदादिगणे मा-धातोः माति, जुहोत्यादिगणे दा-धातोः ददाति, क्र्यादिगणे ज्ञा-धातोः जानाति | पा, मा, दा, ज्ञा इत्येते सर्वे आकारान्तधातवः, अनेन चतुर्णाम्‌ अपि धातूनां साम्यम्‌ | किन्तु पि'''ब'''ति, '''मा'''ति, '''ददा'''ति, जा'''ना'''ति— प्रत्येकं धातोः तिङन्तरूपं नितरां भिन्नं; ततः परं दा-धातोः द्वित्वम्‌ अपि अस्ति | यद्यपि धातूनां साम्यं किन्तु धातुगणम्‌ अनुसृत्य तिङन्तभेदाः निष्पद्यन्ते |</big>
 
<big><br />
<big>यथा लटि भ्वादिगणे पा-धातोः पिबति, अदादिगणे मा-धातोः माति, जुहोत्यादिगणे दा-धातोः ददाति, क्र्यादिगणे ज्ञा-धातोः जानाति | पा, मा, दा, ज्ञा इत्येते सर्वे आकारान्तधातवः, अनेन चतुर्णाम्‌ अपि धातूनां साम्यम्‌ | किन्तु पि'''ब'''ति, '''मा'''ति, '''ददा'''ति, जा'''ना'''ति— प्रत्येकं धातोः तिङन्तरूपं नितरां भिन्नं; ततः परं दा-धातोः द्वित्वम्‌ अपि अस्ति | यद्यपि धातूनां साम्यं किन्तु धातुगणम्‌ अनुसृत्य तिङन्तभेदाः निष्पद्यन्ते |</big>
<big>अधुना लृटि स्यति इति प्रत्ययः भवति | भ्वादौ पा-धातोः पास्यति, अदादौ मा-धातोः मास्यति, जुहोत्यादौ दा-धातोः दास्यति, क्र्यादिगणे ज्ञा-धातोः ज्ञास्यति | सर्वत्र साम्यम्‌ | अस्य कारणं किम्‌ ? धातुगणेषु विकरणप्रत्ययभेदेन तिङन्तरूपाणि भिद्यन्ते; यत्र विकरणप्रत्ययः नायाति, तत्र गणीयभेदः नास्त्येव | अतः आर्धधातुकलकारेषु गणीया चर्चा निरर्थिका | आर्धधातुकप्रकरणे गणचर्चायाः स्थानं न देयम्‌ |</big>
 
<big><br />
<big>सार्वधातुकलकारेषु, कर्त्रर्थके तिङ्प्रत्यये परे विकरणप्रत्ययः विधीयते | अत्र धातोः साक्षात्‌ परं सार्वधातुक-संज्ञकः तिङ्प्रत्ययः, अतः '''कर्तरि शप्‌''' इत्यनेन विकरणप्रत्ययः विहितः | आर्धधातुकलकारेषु सार्वधातुक-संज्ञकः तिङ्प्रत्ययः अस्ति चेत्‌ धातोः साक्षात्‌ परं न, अतः विकरणप्रत्ययः न विधीयते |</big>
 
<big><br />
<big>अधुना लृटि स्यति इति प्रत्ययः भवति | भ्वादौ पा-धातोः पास्यति, अदादौ मा-धातोः मास्यति, जुहोत्यादौ दा-धातोः दास्यति, क्र्यादिगणे ज्ञा-धातोः ज्ञास्यति | सर्वत्र साम्यम्‌ | अस्य कारणं किम्‌ ? धातुगणेषु विकरणप्रत्ययभेदेन तिङन्तरूपाणि भिद्यन्ते; यत्र विकरणप्रत्ययः नायाति, तत्र गणीयभेदः नास्त्येव | अतः आर्धधातुकलकारेषु गणीया चर्चा निरर्थिका | आर्धधातुकप्रकरणे गणचर्चायाः स्थानं न देयम्‌ |</big>
<big>वृत्तान्ते, लिट्‌-लकारे, सर्वेषां द्विसहस्रस्य धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि; तत्र कोऽपि धातुगणभेदो नास्ति | तथैव लुटि, लृटि, आशीर्लिङि, लुङि‌, लृङि च | आयोजनं कीदृशम्‌ इति चेत्‌, धातोः अन्तिमवर्णम्‌ अनुसृत्य चतुर्दश वर्गाः निष्पादनीयाः | एतादृशं वर्गीकरणम्‌ अपेक्षितं, यतः पाणिनेः सूत्राणि तथैव कार्यं विदधति; अनेन महत्‌ सौकर्यम्‌ | चतुर्दश वर्गाः एते—</big>
 
<big><br />
 
<big>१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |</big>
<big>सार्वधातुकलकारेषु, कर्त्रर्थके तिङ्प्रत्यये परे विकरणप्रत्ययः विधीयते | अत्र धातोः साक्षात्‌ परं सार्वधातुक-संज्ञकः तिङ्प्रत्ययः, अतः '''कर्तरि शप्‌''' इत्यनेन विकरणप्रत्ययः विहितः | आर्धधातुकलकारेषु सार्वधातुक-संज्ञकः तिङ्प्रत्ययः अस्ति चेत्‌ धातोः साक्षात्‌ परं न, अतः विकरणप्रत्ययः न विधीयते |</big>
 
 
<big>वृत्तान्ते, लिट्‌-लकारे, सर्वेषां द्विसहस्रस्य धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि; तत्र कोऽपि धातुगणभेदो नास्ति | तथैव लुटि, लृटि, आशीर्लिङि, लुङि‌, लृङि च | आयोजनं कीदृशम्‌ इति चेत्‌, धातोः अन्तिमवर्णम्‌ अनुसृत्य चतुर्दश वर्गाः निष्पादनीयाः | एतादृशं वर्गीकरणम्‌ अपेक्षितं, यतः पाणिनेः सूत्राणि तथैव कार्यं विदधति; अनेन महत्‌ सौकर्यम्‌ | चतुर्दश वर्गाः एते—</big>
 
 
<big>१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |</big>
 
<big>२) आकारान्ताः— यथा पा, ला, वा, दा धा इत्यादयः |</big>
Line 60 ⟶ 61:
<big>१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्‌, शीक्‌, बुक्क्‌, अञ्च्‌ इत्यादयः |</big>
 
<big><br />
<big>इत्येते आर्धधातुकलकारेषु कृदन्तेषु च धातूनां मातृदत्ताः वर्गाः | अस्मिन्‌ वर्गीकरणे दश धातुगणाः न आयान्ति एव |</big>
 
<big><br />
<big>इत्येते आर्धधातुकलकारेषु कृदन्तेषु च धातूनां मातृदत्ताः वर्गाः | अस्मिन्‌ वर्गीकरणे दश धातुगणाः न आयान्ति एव |</big>
<big>आर्धधातुकप्रक्रियायाम्‌ एकः प्रमुखः विषयः चिन्तनीयः— इडागमः | कुत्रचित्‌ तिङन्तेषु कृदन्तेषु च इकारः रूपस्य मध्ये उपविशति; तस्य च इकारस्य नाम इडागमः | धातुः अपि सेट्‌ (स + इट्‌ = सेट्‌), प्रत्ययः अपि इडनुकूलः चेदेव इडागमः भवति इति सामान्यनियमः | रूपाणि यथा लृटि, भ्वादिगणे भू-धातोः भविष्यति, अदादिगणे शी-धातोः शयिष्यते, जुहोत्यादिगणे भृ-धातोः भरिष्यति, दिवादिगणे नृत्‌-धातोः नर्तिष्यति, स्वादिगणे वृ-धातोः वरिष्यति, तनादिगणे कृ-धातोः करिष्यति | अत्र विभिन्नेषु धातुगणेषु इडागमो दृश्यते इत्यनेन सुलभतया अवगम्यते यत्‌ 'इडागमः भवति न वा', इत्यस्मिन्‌ निर्णयावसरे धातुगणस्य न कोऽपि सम्बन्धः |</big>
 
<big><br />
<big>तर्हि आहत्य सार्वधातुप्रक्रियायां गणीया चर्चा करणीया; आर्धधातुप्रक्रियायाम्‌ इडागम-विषयः परिशीलनीयः |</big>
 
<big><br />
<big>आर्धधातुकप्रक्रियायाम्‌ एकः प्रमुखः विषयः चिन्तनीयः— इडागमः | कुत्रचित्‌ तिङन्तेषु कृदन्तेषु च इकारः रूपस्य मध्ये उपविशति; तस्य च इकारस्य नाम इडागमः | धातुः अपि सेट्‌ (स + इट्‌ = सेट्‌), प्रत्ययः अपि इडनुकूलः चेदेव इडागमः भवति इति सामान्यनियमः | रूपाणि यथा लृटि, भ्वादिगणे भू-धातोः भविष्यति, अदादिगणे शी-धातोः शयिष्यते, जुहोत्यादिगणे भृ-धातोः भरिष्यति, दिवादिगणे नृत्‌-धातोः नर्तिष्यति, स्वादिगणे वृ-धातोः वरिष्यति, तनादिगणे कृ-धातोः करिष्यति | अत्र विभिन्नेषु धातुगणेषु इडागमो दृश्यते इत्यनेन सुलभतया अवगम्यते यत्‌ 'इडागमः भवति न वा', इत्यस्मिन्‌ निर्णयावसरे धातुगणस्य न कोऽपि सम्बन्धः |</big>
<big>अस्मिन्‌ पाठे आर्धधातुकलकारान्‌ अवलोकयिष्यामः | अपि च अन्येषां प्रत्ययानां तिङन्तरूपाणि ये आर्धधातुकप्रक्रियायाम्‌ अन्तर्भवन्ति— यथा णिजन्ताः, सनन्ताः, यङन्ताः च |</big>
 
<big><br />
<big>आर्धधातुकप्रक्रियायाः अन्तर्गते केचन प्रत्ययाः सन्ति ये वलादिः न सन्ति; तेषां च इडागमः न भवति एव | ते प्रत्ययाः एते— णिच्‌, यक्‌, यङ्‌, यङ्लुक्‌, यासुट्‌ | एतेषां चिन्तनं प्रथमतया कुर्मः; अनन्तरमेव इडागम-व्यवसथा; तदा ते प्रत्ययाः येषाम्‌ इडागमो भवति |</big>
 
<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>
<big>तर्हि आहत्य सार्वधातुप्रक्रियायां गणीया चर्चा करणीया; आर्धधातुप्रक्रियायाम्‌ इडागम-विषयः परिशीलनीयः |</big>
{| class="wikitable"
 
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic ०१ - प्रेरणार्थे णिच्‌]</big>
 
|-
<big>अस्मिन्‌ पाठे आर्धधातुकलकारान्‌ अवलोकयिष्यामः | अपि च अन्येषां प्रत्ययानां तिङन्तरूपाणि ये आर्धधातुकप्रक्रियायाम्‌ अन्तर्भवन्ति— यथा णिजन्ताः, सनन्ताः, यङन्ताः च |</big>
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/02---preraNArthe-Nic---visheShAH-ajantadhAtavaH ०२ - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः‌]</big>
 
|-
 
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/03---preraNArthe-Nic---visheShAH-halantadhAtavaH ०३ - प्रेरणार्थे णिच् - विशेषाः हलन्तधातवः]</big>
<big>आर्धधातुकप्रक्रियायाः अन्तर्गते केचन प्रत्ययाः सन्ति ये वलादिः न सन्ति; तेषां च इडागमः न भवति एव | ते प्रत्ययाः एते— णिच्‌, यक्‌, यङ्‌, यङ्लुक्‌, यासुट्‌ | एतेषां चिन्तनं प्रथमतया कुर्मः; अनन्तरमेव इडागम-व्यवसथा; तदा ते प्रत्ययाः येषाम्‌ इडागमो भवति |</big>
|-
 
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/04---karmaNi-bhAve-ca ०४ - कर्मणि भावे च]</big>
 
|-
<big>Swarup – November 2013 [Updated November 2015, March 2017]</big>
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/04b---karmaNi-bhAve-ca-II ०४b - कर्मणि भावे च II]</big>
 
|-
Subpages (18): [[01 - प्रेरणार्थे णिच्‌]] [[02 - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः‌]] [[03 - प्रेरणार्थे णिच् - विशेषाः हलन्तधातवः]] [[04b - कर्मणि भावे च ।।|04b - कर्मणि भावे च II]] [[04a - कर्मणि भावे च|04 - कर्मणि भावे च]] [[05 - लुङ्‌-लकारः कर्मणि भावे च]] [[06 - आशीर्लिङ्‌ परस्मैपदे]] [[07 - यङ्लुगन्तधातवः]] [[08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि]] [[09 - यङन्तधातवः]] [[10 - यङ्गन्तधातवः ।।|10 - यङ्गन्तधातवः II]] [[11 - द्वित्वम्‌]] [[12 - इड्‌व्यवस्था]] [[13 - अजन्तधातूनाम्‌ इड्व्यवस्था]] [[14 - हलन्तधातूनाम्‌ इड्व्यवस्था]] [[15 - वेड्‌-धातवः]] [[16 - लुट्‌-लकारः]] [[17 - लुट्‌-लकारः, द्वितीयभागः]]
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung ०५ - लुङ्‌-लकारः कर्मणि भावे च]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/06---AshIrling-parasmaipade ०६ - आशीर्लिङ्‌ परस्मैपदे]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH ०७ - यङ्लुगन्तधातवः]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI ०८ - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH ०९ - यङन्तधातवः]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/10---yangantadhAtavaH-ii १० - यङ्गन्तधातवः II]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/11---dvitvam ११ - द्वित्वम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/12---iDvyavasthA १२ - इड्‌व्यवस्था]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/13---ajantadhAtUnAm-iDvyavasthA १३ - अजन्तधातूनाम्‌ इड्व्यवस्था]</big>
* <big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/13---ajantadhAtUnAm-iDvyavasthA/001---ajanta-dhAtUnAm-iDvyavasthA---samagraM-cintanam 001---अजन्तधातूनाम्‌ इड्व्यवस्था---समग्रं चिन्तनम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA १४ - हलन्तधातूनाम्‌ इड्व्यवस्था]</big>
 
* <big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/14---halantadhAtUnAm-iDvyavasthA/001---halanta-dhAtUnAm-iDvyavasthA---samagraM-cintanam 001 - हलन्तधातूनाम्‌ इड्व्यवस्था---समग्रं चिन्तनम्‌]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/15---veD-dhAtavah १५ - वेड्‌-धातवः]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/16---luT-lakAraH १६ - लुट्‌-लकारः]</big>
|-
|<big>[https://worldsanskrit.net/wiki/7---ArdhadhAtukaprakaraNam/17---luT-lakAraH-dvitiiyabhAgaH १७ - लुट्‌-लकारः, द्वितीयभागः]</big>
|}
 
<big><br />
[https://static.miraheze.org/samskritavyakaranamwiki/f/f8/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf आर्धधातुकप्रकरणम्_.pdf] ‎(file size: 35 KB)
<big>Swarup – November 2013 [Updated November 2015, March 2017]<br /big>
[https://static.miraheze.org/samskritavyakaranamwiki/f/f8/%E0%A4%86%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf आर्धधातुकप्रकरणम्_.pdf] ‎(file size: 35 KB)</big>