9---anye-vyAkaraNa-sambaddha-viShayAH/04---svarasandhiH---sUtrasahitadRuShTiH: Difference between revisions

no edit summary
(Changed)
No edit summary
 
(14 intermediate revisions by 7 users not shown)
Line 1:
{{DISPLAYTITLE:04 - स्वर-सन्धिः - सूत्रसहिता दृष्टिः }}
ध्वनिमुद्रणानि -
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
|-
|<big>१) [https://archive.org/download/Samskritam_2013/153_ch-2--svara-sandhih--savarna-diirgha-sandhih__guna-sandhih_pp.1013-16_2017-08-26.mp3 Ch-2--svara-sandhiH--savarNa-diirgha-sandhiH_+_guNa-sandhiH_pp.10, 13-16_2017-08-26]</big>
|-
|<big>२) [https://archive.org/download/Samskritam_2013/154_Ch-2--svara-sandhiH--guNa-sandhiH__vRddhi-sandhiH_pp.15-17_2017-09-02.mp3 Ch-2--svara-sandhiH--guNa-sandhiH_+_vRddhi-sandhiH_pp.15-17_2017-09-02]</big>
|-
|<big>३) [https://archive.org/download/Samskritam_2013/155_Ch-2--svara-sandhiH--abhyAsaH__vRddhi-sandhiH__yaN-sandhiH_pp.18-20_2017-09-09.mp3 Ch-2--svara-sandhiH--abhyAsaH_+_vRddhi-sandhiH_+_yaN-sandhiH_pp.18-20_2017-09-09]</big>
|-
|<big>४[https://archive.org/download/Samskritam_2013/156_Ch-2--yaN-sandhiH__yAntavAnta-sandhiH__pUrvarUpa-sandhiH__pararUpa-sandhiH_pp.20-22_2017-09-16.mp3 ) Ch-2--yaN-sandhiH_+_yAntavAnta-sandhiH_+_pUrvarUpa-sandhiH_+_pararUpa-sandhiH_pp.20-22_2017-09-16]</big>
|-
|<big>५) [https://archive.org/download/Samskritam_2013/157_Ch-2--pararUpa-sandhiH__prakRutibhAvaH_p.22_2017-09-23.mp3 Ch-2--pararUpa-sandhiH_+_prakRutibhAvaH_p.22_2017-09-23]</big>
|-
|<big>६) [https://archive.org/download/Samskritam_2013/158_Ch-2--prakRutibhAvaH_Ruti__ikaH-asavarNe__plutaH__pragrAhya_p.22-23_2017-09-30.mp3 Ch-2--prakRutibhAvaH_Ruti_+_ikaH-asavarNe_+_plutaH_+_pragrAhya_p.22-23_2017-09-30]</big>
|-
|<big>७) [https://archive.org/download/Samskritam_2013/159_Ch-2--ac-sandhi-punassmaraNam__prakRutibhAvaH-avyayena__sandhi-abhyAsaH_p.13-26_2017-10-07.mp3 Ch-2--ac-sandhi-punassmaraNam_+_prakRutibhAvaH-avyayena_+_sandhi-abhyAsaH_p.13-26_2017-10-07]</big>
|}
 
१) [https://archive.org/download/Samskritam_2013/153_ch-2--svara-sandhih--savarna-diirgha-sandhih__guna-sandhih_pp.1013-16_2017-08-26.mp3 Ch-2--svara-sandhiH--savarNa-diirgha-sandhiH_+_guNa-sandhiH_pp.10, 13-16_2017-08-26]
 
२) [https://archive.org/download/Samskritam_2013/154_Ch-2--svara-sandhiH--guNa-sandhiH__vRddhi-sandhiH_pp.15-17_2017-09-02.mp3 Ch-2--svara-sandhiH--guNa-sandhiH_+_vRddhi-sandhiH_pp.15-17_2017-09-02]
 
<big><br /></big>
३) [https://archive.org/download/Samskritam_2013/155_Ch-2--svara-sandhiH--abhyAsaH__vRddhi-sandhiH__yaN-sandhiH_pp.18-20_2017-09-09.mp3 Ch-2--svara-sandhiH--abhyAsaH_+_vRddhi-sandhiH_+_yaN-sandhiH_pp.18-20_2017-09-09]
 
<big>सूत्रेषु विभक्ति-अर्थः</big>
४[https://archive.org/download/Samskritam_2013/156_Ch-2--yaN-sandhiH__yAntavAnta-sandhiH__pUrvarUpa-sandhiH__pararUpa-sandhiH_pp.20-22_2017-09-16.mp3 ) Ch-2--yaN-sandhiH_+_yAntavAnta-sandhiH_+_pUrvarUpa-sandhiH_+_pararUpa-sandhiH_pp.20-22_2017-09-16]
 
<big><br /></big>
५) [https://archive.org/download/Samskritam_2013/157_Ch-2--pararUpa-sandhiH__prakRutibhAvaH_p.22_2017-09-23.mp3 Ch-2--pararUpa-sandhiH_+_prakRutibhAvaH_p.22_2017-09-23]
६) [https://archive.org/download/Samskritam_2013/158_Ch-2--prakRutibhAvaH_Ruti__ikaH-asavarNe__plutaH__pragrAhya_p.22-23_2017-09-30.mp3 Ch-2--prakRutibhAvaH_Ruti_+_ikaH-asavarNe_+_plutaH_+_pragrAhya_p.22-23_2017-09-30]
 
<big>षष्ठीविभक्तिः = स्थाने</big>
७) Ch-2--ac-sandhi-punassmaraNam_+_prakRutibhAvaH-avyayena_+_sandhi-abhyAsaH_p.13-26_201
7-10-07]
 
<big>सप्तमीविभक्तिः = पूर्वकार्यम्‌</big>
 
<big>पञ्चमीविभक्तिः = परकार्यम्‌</big>
 
<big>प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्‌</big>
 
<big><br /></big>
 
<big>१. <u>सवर्णदीर्घसन्धिः</u></big>
सूत्रेषु विभक्ति-अर्थः
 
<big><br /></big>
 
<big>'''अकः सवर्णे दीर्घः''' (६.१.९९) = अक्‌-वर्णात्‌ सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात्‌ | अक्‌ प्रत्याहारः = अ, इ, उ, ऋ, ऌ | अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्‌''' |</big>
 
<big><br /></big>
षष्ठीविभक्तिः = स्थाने
 
<big>'''तुल्यास्यप्रयत्नं सवर्णम्‌''' (१.१.९) = तालु-आदीनि स्थानानि, आभ्यन्तर-प्रयत्नाः, आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं, तयोः वर्णयोः सवर्णसंज्ञा स्यात्‌ | सवर्णसंज्ञा विधायक-सूत्रम्‌ | तुल्यः नाम सदृशः | आस्यम्‌ [अस्‌ + ण्यत्‌] नाम मुखे सञ्जायते यत्‌ | तुल्यं च तुल्यश्च तुल्यौ, आस्यञ्च प्रयत्नश्च आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ ययोः तत्तुल्यास्यप्रयत्नं, द्वन्द्वगर्भः बहुव्रीहिः | तुल्यास्यप्रयत्नं प्रथमान्तं, सवर्णं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''तुल्यास्यप्रयत्नं सवर्णम्‌''' |</big>
सप्तमीविभक्तिः = पूर्वकार्यम्‌
 
<big><br /></big>
पञ्चमीविभक्तिः = परकार्यम्‌
 
<big>वर्णद्वयं यदा मुखस्य समाने स्थाने, समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते, तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति | कस्यचित्‌ वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति (आभ्यन्तरप्रयत्नः इति), अपि च मुखात्‌ बहिः कश्चन प्रयत्नः भवति (बाह्यप्रयत्नः इति) | स्थानानि = कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम्‌ | आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः संवृतः चेति | बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति | धेयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत्‌ स्थानम्‌ अपि च यः आभ्यन्तरप्रयत्नः सः, एते एव द्वे तत्त्वे अपेक्ष्येते | बाह्यप्रयत्नः अस्मिन्‌ विषये नैवान्तर्भूतः | अनेन अ, आ अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति | एषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः विवृतश्च |</big>
प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्‌
 
<big><br /></big>
 
<big>२. <u>गुणसन्धिः</u></big>
 
<big><br /></big>
१. सवर्णदीर्घसन्धिः
 
<big>'''अदेङ्‌गुणः''' (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात्‌ | अत्‌ एङ्‍ च गुणसंज्ञः स्यात्‌ इति | अत्‌ च एङ्‌ च अदेङ्‌ | अदेङ्‌ प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''अत्‌ एङ्‌ गुणः''' |</big>
 
<big><br /></big>
 
अकः सवर्णे दीर्घः<big>'''आद्‌गुणः''' (६.१.९९८६) = अक्‌-वर्णात्‌ सवर्णेअवर्णात्‌ अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-गुणसंज्ञकः एकादेशः स्यात्‌ | अक्‌अत्र प्रत्याहारः'''अचि =परे''' अ,इत्यस्य इ,'''इकि उ,परे''' ऋ,इति फलितः |अर्थः अकःयतः पञ्चम्यन्तं,अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ '''अकः सवर्णे सप्तम्यन्तंदीर्घः''' (६.१.९९) इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं '''वृद्धिरेचि''' (६.१.८७) इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, दीर्घःगुणः प्रथमान्तं, त्रिपदमिदंद्विपदमिदं सूत्रम्‌ | '''इको यणचि''' (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अकः सवर्णे'''आत्‌ अचि पूर्वपरयोः एकः दीर्घःगुणः संहितायाम्‌''' |</big>
 
<big><br /></big>
 
<big>'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः स्यात्‌ | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तं, रपरः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उः स्थाने अण्‌ रपरः''' |</big>
 
<big><br /></big>
तुल्यास्यप्रयत्नं सवर्णम्‌ (१.१.९) = तालु-आदीनि स्थानानि, आभ्यन्तर-प्रयत्नाः, आभ्यां मानाभ्यां यस्य वर्णस्य येन वर्णेन सह तौल्यं, तयोः वर्णयोः सवर्णसंज्ञा स्यात्‌ | सवर्णसंज्ञा विधायक-सूत्रम्‌ | तुल्यः नाम सदृशः | आस्यम्‌ [अस्‌ + ण्यत्‌] नाम मुखे सञ्जायते यत्‌ | तुल्यं च तुल्यश्च तुल्यौ, आस्यञ्च प्रयत्नश्च आस्यप्रयत्नौ, तुल्यौ आस्यप्रयत्नौ ययोः तत्तुल्यास्यप्रयत्नं, द्वन्द्वगर्भः बहुव्रीहिः | तुल्यास्यप्रयत्नं प्रथमान्तं, सवर्णं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— तुल्यास्यप्रयत्नं सवर्णम्‌ |
 
<big>३. <u>वृद्धिसन्धिः</u></big>
 
<big><br /></big>
 
<big>'''वृद्धिरादैच्''' (१.१.१) = आकारः ऐकारः, औकारः (ऐच्‌) एषां वर्णानां वृद्धिसंज्ञा स्यात्‌ | वृद्धिः प्रथमान्तम्‌, आत्‌ प्रथमान्तम्‌, ऐच्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''वृद्धिः आत्‌ ऐच्‌''' |</big>
वर्णद्वयं यदा मुखस्य समाने स्थाने, समानेन आभ्यन्तरप्रयत्नेन च उच्चार्यते, तदा तस्य वर्णद्वयस्य सवर्णसंज्ञा भवति | कस्यचित्‌ वर्णस्य उच्चारणार्थं मुखे किञ्चन स्थानं भवति, मुखस्य अन्तः कश्चन प्रयत्नः भवति (आभ्यन्तरप्रयत्नः इति), अपि च मुखात्‌ बहिः कश्चन प्रयत्नः भवति (बाह्यप्रयत्नः इति) | स्थानानि = कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ इत्यादिकम्‌ | आभ्यन्तरप्रयत्नाः इत्युक्ते स्पृष्टः, ईषत्स्पृष्टः, ईषद्विवृतः, विवृतः संवृतः चेति | बाह्यप्रयत्नाः इत्युक्ते विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितः चेति | धेयं यत् सावर्ण्यार्थं केवलं मुखस्य अन्तः यत्‌ स्थानम्‌ अपि च यः आभ्यन्तरप्रयत्नः सः, एते एव द्वे तत्त्वे अपेक्ष्येते | बाह्यप्रयत्नः अस्मिन्‌ विषये नैवान्तर्भूतः | अनेन अ, आ अपि च सर्वे अष्टादश अकाराः इत्येषां सावर्ण्यं भवति | एषां वर्णानां स्थानं कण्ठः, आभ्यन्तरप्रयत्नः विवृतश्च |
 
<big><br /></big>
 
<big>'''वृद्धिरेचि''' (६.१.८७) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | इदं सूत्रम् '''आद्‌गुणः''' (६.१.८६) इत्यस्य अपवादः | वृद्धिः प्रथमान्तम्‌, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्‌गुणः''' (६.१.८६) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः; '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌''' |</big>
 
<big><br /></big>
२. गुणसन्धिः
 
<big>४. <u>यण्‌-सन्धिः</u></big>
 
<big><br /></big>
 
<big>'''इको यणचि''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्‌''' |</big>
अदेङ्‌गुणः (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात्‌ | अत्‌ एङ्‍ च गुणसंज्ञः स्यात्‌ इति | अत्‌ च एङ्‌ च अदेङ्‌ | अदेङ्‌ प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— अत्‌ एङ्‌ गुणः |
 
<big><br /></big>
 
<big>यदि + अपि → '''इको यणचि''' (६.१.७६) इत्यनेन इकः स्थाने यण्‌-आदेशः → इ-स्थाने यकारः → यद्यपि</big>
 
<big><br /></big>
आद्‌गुणः (६.१.८६) = अवर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ अकः सवर्णे दीर्घः (६.१.९९) इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं वृद्धिरेचि (६.१.८७) इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌ |
 
<big>५. <u>यान्तवान्तादेशसन्धिः</u></big>
 
<big><br /></big>
 
उरण्‌ रपरः<big>'''एचोऽयवायावः''' (.१.५१७७) = ऋकारस्यएचः (ए, ओ, ऐ, औ इत्येषां) स्थाने यदाक्रमेण अण्-आदेशःअय्‌, भवतिअव्‌, तदाआय्‌, सःआव्‌ अण्‌इत्यादेशाः सदा‌भवन्ति रपरःअचि स्यात्‌परे | ऋकारेणक्रमेण त्रिंशत्‌-प्रकारकःइत्युक्तं ऋकारः'''यथासंख्यमनुदेशः भवतिसमानाम्‌''' '''('''१.३.१०) इति बोध्यम्‌परिभाषा सूत्रस्य साहाय्येन | रःअय्‌ परोच, यस्यअव्‌ सःच, रपरःआय्‌ |च, उःआव्‌ षष्ठ्यन्तम्‌, अण्‌तेषाम्‌ प्रथमान्तंइतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्‌, रपरःअयवायावः प्रथमान्तं, त्रिपदमिदंद्विपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः'''इको यणचि''' (.१.५०७६) इत्यस्मात्‌ स्थाने'''अचि''' इत्यस्य अनुवृत्तिः; '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— उः'''एचः स्थानेअयवायावः अण्‌अचि रपरःसंहितायाम्‌''' |</big>
 
<big><br /></big>
 
<big>मिष्टे + इच्छा → '''एचोऽयवायावः''' (६.१.७७) → मिष्ट्‌ +ए-स्थाने अय्‌-आदेशः + इच्छा → मिष्टयिच्छा*</big>
 
<big>गुरौ + आदरः → '''एचोऽयवायावः''' (६.१.७७) → गुर्‌ + औ-स्थाने आव्‌-आदेशः + आदरः → गुरावादरः*</big>
३. वृद्धिसन्धिः
 
<big><br /></big>
*<big>'''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन विकल्पेन यकारवकारयोः लोपः → मिष्ट इच्छा, गुरा आदरः | ततः अग्रे च सन्धिः न भवति |</big>
 
<big>(सूत्रम्‌ अस्यकरपत्रस्य अन्ते लभ्यते, अपि च सम्पूर्णविवरणम्‌ '''[https://worldsanskrit.net/wiki/9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH अस्मिन्‌]''' पाठे |)</big>
 
<big><br /></big>
वृद्धिरादैच् (१.१.१) = आकारः ऐकारः, औकारः (ऐच्‌) एषां वर्णानां वृद्धिसंज्ञा स्यात्‌ | वृद्धिः प्रथमान्तम्‌, आत्‌ प्रथमान्तम्‌, ऐच्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— वृद्धिः आत्‌ ऐच्‌ |
 
<big>६. <u>पूर्वरूपसन्धिः</u> (यान्तवान्तादेशसन्धि-अपवादः)</big>
 
<big><br /></big>
 
वृद्धिरेचि<big>'''एङः पदान्तादति''' (६.१.८७१०७) = अवर्णात्‌पदान्तात्‌ एङ्‌-वर्णात्‌ एचिअति परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-पूर्वरूपः एकादेशः स्यात्‌ | पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्‌ | इदं सूत्रम् आद्‌गुणः'''एचोऽयवायावः''' (६.१.८६७७) इत्यस्य अपवादः | वृद्धिः प्रथमान्तम्‌एङः पञ्चम्यन्तं, पदान्तात्‌ पञ्चम्यन्तम्‌, एचिअति सप्तम्यन्तं, द्विपदमिदंत्रिपदमिदं सूत्रम्‌ | आद्‌गुणः'''अमि पूर्वः''' (६.१.८६१०५) इत्यस्मात्‌ आत्‌'''पूर्वः''' इत्यस्य अनुवृत्तिः; | एकः '''पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌'''पदान्तात्‌ एङः एचिअति पूर्वपरयोः एकः वृद्धिःपूर्वः संहितायाम्‌''' |</big>
 
<big><br /></big>
 
<big>७. <u>पररूपसन्धिः</u> (वृद्धिसन्धि-अपवादः)</big>
 
<big><br /></big>
४. यण्‌-सन्धिः
 
<big>'''एङि पररूपम्‌''' (६.१.९३) = अवर्णान्तात्‌ उपसर्गात्‌ एङादौ धातौ परे पूर्वपरयोः स्थाने पररूपम्‌ एकादेशः स्यात्‌ | अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात्‌ | वृद्धिसन्धेः अपवादः | धातोः आदौ एकारः अथवा ओकारः चेत्‌ एङादिधातुः | एङि सप्तम्यन्तं, पररूपं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आद्‌गुणः''' (६.१.८६) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः | '''उपसर्गादृति धातौ''' (६.१.९०) इत्यस्मात्‌ '''उपसर्गात्‌, धातौ''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ उपसर्गात्‌ एङि धातौ पूर्वपरयोः एकं पररूपं संहितायाम्‌''' |</big>
 
<big><br /></big>
 
<big>प्र + एजते → '''एङि पररूपम्‌''' (६.१.९४) इत्यनेन पूर्वपरयोः पररूपम्‌ एकादेशः → प्र्‌ + ए + जते → प्रेजते</big>
इको यणचि (६.१.७६) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.९९) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इकः यण्‌ अचि संहितायाम्‌ |
 
<big>उप + ओषति → '''एङि पररूपम्‌''' (६.१.९४) इत्यनेन पूर्वपरयोः पररूपम्‌ एकादेशः → उप्‌ + ओ + षति → उपोषति</big>
 
<big><br /></big>
 
<big>तस्य पुनः अपवाधः—</big>
यदि +अपि → इको यणचि (६.१.७६) इत्यनेन इकः स्थाने यण्‌-आदेशः → इ-स्थाने यकारः → यद्यपि
 
<big><br /></big>
 
<big>'''एत्येधत्यूठ्सु''' (६.१.८८) = अवर्णात्‌ एच्‌-आदि इण्‌-धातौ, एध्‌-धातौ, ऊठि च परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात्‌ | अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्‌ | '''एङि पररूपम्‌''' (६.१.९३) इत्यस्य अपवादः | अत्र एच्‌ इति इण्‌, एध्‌ इत्यनयोः विशेषणम्‌ | एति, एधति सुबन्तरूपाणि '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्''' (३.३.१०८ अन्तर्गते) इति वार्त्तिकेन, धातु-निर्देशे श्तिप्‌-प्रत्ययो भवति | अनेन इ + श्तिप्‌ → एति, एध्‌ + श्तिप्‌ → एधति | एतिश्च, एधतिश्च, ऊठ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः, एत्येधत्यूठः, तेषु एत्येधत्यूठ्सु | एत्येधत्यूठ्सु सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''आद्‌गुणः''' (६.१.८६) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८७) इत्यस्मात्‌ '''वृद्धिः''', '''एचि''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ एचि एत्येधत्यूठ्सु एकः पूर्वपरयोः वृद्धिः संहितायाम्‌''' |</big>
 
<big><br /></big>
५. यान्तवान्तादेशसन्धिः
 
<big>उप + एति → पररूपं प्रबाध्य → उपैति</big>
 
<big>प्र + एधते → पररूपं प्रबाध्य → प्रैधते</big>
 
<big>प्रष्ठ + ऊहः → गुणसन्धिं प्रबाध्य → प्रष्ठौहः</big>
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्‌, अव्‌, आय्‌, आव्‌ इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय्‌ च, अव्‌ च, आय्‌ च, आव्‌ च, तेषाम्‌ इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्‌, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— एचः अयवायावः अचि संहितायाम्‌ |
 
<big><br /></big>
 
<big>आहत्य '''एत्येधत्यूठ्सु''' (६.१.८८), '''एङि पररूपम्‌''' (६.१.९३) इत्यस्य अपवादः; '''एङि पररूपम्‌''' (६.१.९३), '''वृद्धिरेचि''' (६.१.८७) इत्यस्य अपवादः; '''वृद्धिरेचि''' (६.१.८७), '''आद्‌गुणः''' (६.१.८६) इत्यस्य अपवादः | यथा—</big>
 
<big><br /></big>
मिष्टे + इच्छा → एचोऽयवायावः (६.१.७७) → मिष्ट्‌ +ए-स्थाने अय्‌-आदेशः + इच्छा → मिष्टयिच्छा*
 
<big>उप + एति → '''वृद्धिरेचि''' (६.१.८७) इत्यनेन वृद्धि-आदेशं प्रबाध्य '''एङि पररूपम्‌''' (६.१.९३) इत्यनेन पररूपं, '''एङि पररूपम्‌''' (६.१.९३) च प्रबाध्य '''एत्येधत्यूठ्सु''' (६.१.८८) इत्यनेन वृद्धिः → उपैति</big>
गुरौ + आदरः → एचोऽयवायावः (६.१.७७) → गुर्‌ + औ-स्थाने आव्‌-आदेशः + आदरः → गुरावादरः*
 
<big><br /></big>
 
<big>'''ओमाङोश्च''' (६.१.९४) = अवर्णात्‌ ओमि आङि च पूर्वपरयोः स्थाने पररूपम्‌ एकादेशः स्यात्‌ | ओमि आङि च आत्परे पररूपमेकादेशः स्यात्‌ | '''वृद्धिरेचि''' (६.१.८७), '''अकः सवर्णे दीर्घः''' (६.१.९९) इत्यनयोः अपवादः | ओम्‌ इति अव्ययपदम्‌; आङ्‌ इति उपसर्गः | ओम्‌ च आङ्‌ च ओमाङौ द्वन्द्वसमासः, तयोः ओमाङोः | ओमाङोः सप्तम्यन्तं, च अव्यवपदं, द्विपदमिदं सूत्रम्‌ | '''आद्‌गुणः''' (६.१.८६) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः | '''एङि पररूपम्‌''' (६.१.९३) इत्यस्मात्‌ पररूपम्‌ इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ ओमाङोः च पूर्वपरयोः एकं पररूपम्‌ संहितायाम्‌''' |</big>
 
<big><br /></big>
*लोपः शाकल्यस्य (८.३.१९) इत्यनेन विकल्पेन यकारवकारयोः लोपः → मिष्ट इच्छा, गुरा आदरः | ततः अग्रे च सन्धिः न भवति |
 
<big>'शिवाय ओं नमः' इति नमस्कारात्मकं वाक्यम्‌ | शिवाय + ओम्‌ → '''आद्‌गुणः''' (६.१.८६) इति प्रबाध्य '''वृद्धिरेचि''' (६.१.८७); '''वृद्धिरेचि''' (६.१.८७) प्रबाध्य '''ओमाङोश्च''' (६.१.९४) इत्यनेन पररूपादेशः → शिवायों नमः |</big>
(सूत्रम्‌ अस्यकरपत्रस्य अन्ते लभ्यते, अपि च सम्पूर्णविवरणम्‌ अस्मिन्‌ पाठे |)
 
<big><br /></big>
 
<big>शिव + आङ्‌ (इति उपसर्गः) + इहि → शिव + आ + इहि → महाभाष्ये धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ → '''आद्‌गुणः''' (६.१.८६) इत्यनेन गुणादेशः → शिव + एहि → '''अन्तादिवच्च''' (६.१.८४) इत्यनेन एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते → '''अकः सवर्णे दीर्घः''' (६.१.९९) इति प्रबाध्य पररूपादेशः → शिवेहि</big>
 
<big><br /></big>
६. पूर्वरूपसन्धिः (यान्तवान्तादेशसन्धि-अपवादः)
 
<big>८. <u>प्रकृतिभावः</u></big>
 
<big><br /></big>
 
<big>प्रकृतिभावः अच्‌-सन्धेः एकः प्रकारः | स्वभावेन अवस्थितिः प्रकृतिभावः इत्यर्थः | 'प्रकृत्या' इत्यनेन 'स्वभावेन'; 'भावः' इत्यनेन 'अवस्थितिः' | प्रकृत्या भावः → प्रकृतिभावः इति नामकरणम्‌ |</big>
एङः पदान्तादति (६.१.१०७) = पदान्तात्‌ एङ्‌-वर्णात्‌ अति परे पूर्वपरयोः स्थाने पूर्वरूपः एकादेशः स्यात्‌ | पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्‌ | इदं सूत्रम् एचोऽयवायावः (६.१.७७) इत्यस्य अपवादः | एङः पञ्चम्यन्तं, पदान्तात्‌ पञ्चम्यन्तम्‌, अति सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | अमि पूर्वः (६.१.१०५) इत्यस्मात्‌ पूर्वः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पदान्तात्‌ एङः अति पूर्वपरयोः एकः पूर्वः संहितायाम्‌ |
 
<big><br /></big>
 
<big>'''ऋत्यकः''' (६.१.१२६) = पदान्तस्य अक्‌-वर्णस्य ह्रस्व-आदेशः स्यात्‌ ऋति परे शाकल्यस्य मतेन | यस्मिन्‌ पक्षे ह्रस्वादेशः, तस्य बलेन अच्‌-सन्धिः बाधितः अतः प्रकृतिभावः; ह्रस्वादेशाभावपक्षे अच्‌-सन्धिप्रवर्तनं यथासामान्यम्‌ | यथासङ्गं गुणसन्धिः, यण्‌-सन्धिः, सवर्णादीर्घसन्धिः इति | समासेऽपि अयं प्रकृतिभावः | ऋति सप्तम्यन्तम्‌, अकः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''एङः पदान्तादति''' (६.१.१०७) इत्यस्मात्‌ '''पदान्तात्‌''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणाम इत्यनेन '''पदान्तस्य''' | '''इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च''' (६.१.१२५) इत्यस्मात्‌ '''ह्रस्वः''', '''शाकल्यस्य''' इत्यनयोः अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदान्तस्य अकः ह्रस्वः ऋति शाकल्यस्य संहितायाम्‌''' |</big>
 
<big><br /></big>
७. पररूपसन्धिः (वृद्धिसन्धि-अपवादः)
 
<big>'''इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च''' (६.१.१२५) = पदान्तस्य इक्‌-वर्णस्य ह्रस्व-आदेशः स्यात्‌ असवर्णे अचि परे शाकल्यस्य मतेन | यस्मिन्‌ पक्षे ह्रस्वादेशः, तस्य बलेन अच्‌-सन्धिः बाधितः अतः प्रकृतिभावः; ह्रस्वादेशाभावपक्षे यण्‌-सन्धिः यथासामान्यम्‌ | अयं प्रकृतिभावः न समासे | न सवर्णः असवर्णः, तस्मिन्‌ असवर्णे, नञ्तत्पुरुषः | इकः षष्ठ्यन्तम्‌, असवर्णे सप्तम्यन्तं, शाकल्यस्य षष्ठ्यन्तं ह्रस्वः प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''एङः पदान्तादति''' (६.१.१०७) इत्यस्मात्‌ '''पदान्तात्‌''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणाम इत्यनेन '''पदान्तस्य''' | '''इको यणचि''' (६.१.७६) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदान्तस्य इकः ह्रस्वः असवर्णे अचि शाकल्यस्य संहितायाम्‌''' |</big>
 
<big><br /></big>
 
<big>दधि + अत्र → दधि अत्र</big>
एङि पररूपम्‌ (६.१.९३) = अवर्णान्तात्‌ उपसर्गात्‌ एङादौ धातौ परे पूर्वपरयोः स्थाने पररूपम्‌ एकादेशः स्यात्‌ | अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात्‌ | वृद्धिसन्धेः अपवादः | धातोः आदौ एकारः अथवा ओकारः चेत्‌ एङादिधातुः | एङि सप्तम्यन्तं, पररूपं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आद्‌गुणः (६.१.८६) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः | उपसर्गादृति धातौ (६.१.९०) इत्यस्मात्‌ उपसर्गात्‌, धातौ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ उपसर्गात्‌ एङि धातौ पूर्वपरयोः एकं पररूपं संहितायाम्‌ |
 
<big>→ दध्यत्र (यण्‌-सन्धिः)</big>
 
<big><br /></big>
 
<big>चक्री + अत्र → चक्रि अत्र</big>
प्र + एजते → एङि पररूपम्‌ (६.१.९४) इत्यनेन पूर्वपरयोः पररूपम्‌ एकादेशः → प्र्‌ + ए + जते → प्रेजते
 
<big>→ चक्र्यत्र (यण्‌-सन्धिः)</big>
उप + ओषति → एङि पररूपम्‌ (६.१.९४) इत्यनेन पूर्वपरयोः पररूपम्‌ एकादेशः → उप्‌ + ओ + षति → उपोषति
 
<big><br /></big>
 
<big>'''प्लुतप्रगृह्या अचि नित्यम्‌''' (६.१.१२३) = प्लुतवर्णाः प्रगृह्यवर्णाः च प्रकृतिभावे नित्यं तिष्ठन्ति अचि परे | प्लुताः प्रगृह्याश्च अचि परे नित्यं प्रकृत्या स्युः | प्लुताश्च प्रगृह्याश्च प्लुतप्रगृह्याः इतरेतरद्वन्द्वः | प्लुतप्रगृह्याः प्रथमान्तं, अचि सप्तम्यन्तं, नित्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''प्रकृत्यान्तःपदमव्यपरे''' (६.१.११३) इत्यस्मात्‌ '''प्रकृत्या''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''प्लुतप्रगृह्याः अचि नित्यम्‌ प्रकृत्या संहितायाम्‌''' |</big>
 
<big><br /></big>
तस्य पुनः अपवाधः—
 
<big>'''ईदूदेद्‌द्विवचनं प्रगृह्यम्‌''' (१.१.११) = ईकारान्तः, ऊकारान्तः, एकारान्तः च द्विवचनान्तशब्दः प्रगृह्य-संज्ञकः स्यात्‌ | ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात्‌ | ईच्च, ऊच्च, एच्च ईदूदेत्‌ समाहारद्वन्द्वः | ईदूदेत्‌ प्रथमान्तं, द्विवचनं प्रथमान्तं, प्रगृह्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | ईदूदेत्‌ इति विशेषणं, द्विवचनम्‌ इति विशेष्यं; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः | एवं च '''ईदूदेत्‌ द्विवचनम्‌''' इत्युक्ते ईकारान्तद्विवचनं (शब्दरूपम्‌), ऊकारान्तद्विवचनम्‌, एकारान्तद्विवचनं च | अनुवृत्ति-सहितसूत्रम्‌— '''ईदूदेत्‌ द्विवचनं प्रगृह्यम्‌''' |</big>
 
<big><br /></big>
 
<big>'''दूराद्धूते च''' (८.२.८४) = दूरात्सम्बोधने यद्वाक्यं तस्य टेः प्लुतः वा स्यात्‌ | भाष्यकारैः प्लुतसम्बद्धसूत्राणि विकल्पेन भवन्ति, तस्मात्‌ 'वा' सूत्रे आनीयते | 'अरे देवदत्त !' इति दृष्टान्ते सम्बोधनस्य अन्तिमः अकारः विकल्पेन प्लुतो भवति; देवदत्त३ इति | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यनेन हकारस्य स्थाने धकारादेशः | दूरात्‌ पञ्चम्यन्तं, हूते सप्तम्यन्तां, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''वाक्यस्य टेः प्लुत उदात्तः''' (८.२.८२) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दूरात्‌ हूते च वाक्यस्य टेः प्लुतः वा''' |</big>
एत्येधत्यूठ्सु (६.१.८८) = अवर्णात्‌ एच्‌-आदि इण्‌-धातौ, एध्‌-धातौ, ऊठि च परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात्‌ | अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्‌ | एङि पररूपम्‌ (६.१.९३) इत्यस्य अपवादः | अत्र एच्‌ इति इण्‌, एध्‌ इत्यनयोः विशेषणम्‌ | एति, एधति सुबन्तरूपाणि इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम् (३.३.१०८ अन्तर्गते) इति वार्त्तिकेन, धातु-निर्देशे श्तिप्‌-प्रत्ययो भवति | अनेन इ + श्तिप्‌ → एति, एध्‌ + श्तिप्‌ → एधति | एतिश्च, एधतिश्च, ऊठ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः, एत्येधत्यूठः, तेषु एत्येधत्यूठ्सु | एत्येधत्यूठ्सु सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | आद्‌गुणः (६.१.८६) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८७) इत्यस्मात्‌ वृद्धिः, एचि इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ एचि एत्येधत्यूठ्सु एकः पूर्वपरयोः वृद्धिः संहितायाम्‌ |
 
<big><br /></big>
 
<big>'''अचोऽन्त्यादि टि''' (१.१.६४) = अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत्‌ टि-संज्ञकं स्यात्‌ | सूत्रं स्वयं सम्पूर्णम्— '''अचः अन्त्यादि टि''' |</big>
 
<big><br /></big>
उप + एति → पररूपं प्रबाध्य → उपैति
 
<big>'''झयो होऽन्यतरस्याम्‌''' (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | अनुवृत्ति-सहितसूत्रम्‌— '''झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्‌''' |</big>
प्र + एधते → पररूपं प्रबाध्य → प्रैधते
 
<big><br /></big>
प्रष्ठ + ऊहः → गुणसन्धिं प्रबाध्य → प्रष्ठौहः
 
<big>'''झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | अनुवृत्ति-सहितसूत्रम्‌— '''पदस्य अन्ते झलां जशः''' |</big>
 
<big><br /></big>
 
<big>'''अदसो मात्‌''' (१.१.१२) = अदस्‌-शब्दस्य मकारात्‌ परः ईकारः ऊकारः च प्रगृह्यसंज्ञकौ स्तः | अस्मात् परावीदूतौ प्रगृह्यौ स्तः | अमू, अमी | अदस्‌-शब्दः त्रिषु लिङ्गेषु प्रथमाविभक्तौ द्वितीयविभक्तौ च द्विवचने अमू इति रूपं भवति | पुंलिङ्गे प्रथमाविभक्तौ बहुवचने अमी | अदसः षष्ठ्यन्तं, मात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ईदूदेद्‌द्विवचनं प्रगृह्यम्‌''' (१.१.११) इत्यस्मात्‌ '''ईदूत्‌''', '''प्रगृह्यम्‌''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अदसः मात्‌ ईदूत्‌ प्रगृह्यम्‌''' |</big>
आहत्य एत्येधत्यूठ्सु (६.१.८८), एङि पररूपम्‌ (६.१.९३) इत्यस्य अपवादः; एङि पररूपम्‌ (६.१.९३), वृद्धिरेचि (६.१.८७) इत्यस्य अपवादः; वृद्धिरेचि (६.१.८७), आद्‌गुणः (६.१.८६) इत्यस्य अपवादः | यथा—
 
<big><br /></big>
 
<big>'''ओत्‌''' (१.१.१५) = ओकारान्त-निपातशब्दः प्रगृह्य-संज्ञकः स्यात्‌ | ओदन्तो निपातः प्रगृह्यः स्यात्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; अनेन 'ओकारान्तनिपातः' | 'अहो ईशाः' इत्यत्र '''प्लुतप्रगृह्या अचि नित्यम्‌''' (६.१.१२३) इत्यनेन प्रकृतिभावः, न तु '''एचोऽयवायावः''' (६.१.७७) | ओत्‌ प्रथमान्तम्‌ एकपदमिदं सूत्रम्‌ | '''निपात एकाजनाङ्‌''' (१.१.१४) इत्यस्मात्‌ '''निपातः''' इत्यस्य अनुवृत्तिः | '''ईदूदेद्‌द्विवचनं प्रगृह्यम्‌''' (१.१.११) इत्यस्मात्‌ '''प्रगृह्यम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''ओत्‌ निपातः प्रगृह्यम्‌''' |</big>
 
<big><br />'''निपात एकाजनाङ्‌''' (१.१.१४) = एकाच्‌ निपातः प्रगृह्य-संज्ञकः स्यात्‌, आङ्‌-वर्जयित्वा | एकोऽज्‌ निपातः आङ्वर्जः प्रगृह्यः स्यात्‌ | दृष्टान्ते इ इन्द्रः (अहो इन्द्रः!), उ उमेशः (अहो उमेशः!); उभयत्र '''प्लुतप्रगृह्या अचि नित्यम्‌''' (६.१.१२३) इत्यनेन प्रकृतिभावः न तु सवर्णदीर्घसन्धिः | एकश्चासौ अच्‌, एकाच्‌ कर्मधारयः | न आङ्‌ अनाङ्‌ नञ्तत्पुरुषः | '''ईदूदेद्‌द्विवचनं प्रगृह्यम्‌''' (१.१.११) इत्यस्मात्‌ '''प्रगृह्यम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनाङ्‌ एकाच्‌ निपातः प्रगृह्यः''' |</big>
उप + एति → वृद्धिरेचि (६.१.८७) इत्यनेन वृद्धि-आदेशं प्रबाध्य एङि पररूपम्‌ (६.१.९३) इत्यनेन पररूपं, एङि पररूपम्‌ (६.१.९३) च प्रबाध्य एत्येधत्यूठ्सु (६.१.८८) इत्यनेन वृद्धिः → उपैति
 
<big><br /></big>
 
<big>अत्र 'एकाच्‌ निपातः' इत्युक्तम्‌ | तादृशः निपातः यस्मिन्‌ एक एव स्वरः; तद्विहाय न हल्‌-वर्णः न वा अन्यः स्वरः भवेत्‌ | नाम एक एव वर्णः स्यात्‌; स च वर्णः स्वरः हि | अतः अस्मिन्‌ सूत्रे 'एकाच्‌' इत्यस्य विशिष्टः अर्थः | अपरेषु सूत्रेषु 'एकाच्‌' इत्युक्ते यत्किमपि शब्दरूपं यस्मिन्‌ एकः एव स्वरः; अस्मिन्‌ सूत्रे किन्तु 'एकाच्‌' इत्युक्ते एकः स्वरः, तदतिरिच्य किमपि न भवेत्‌ | यथा इ इन्द्र (Oh Indra!); उ उत्तिष्ठ (O arise!) | एषु स्थलेषु प्रकृतिभावः एव, न तु सामान्यम्‌ अच्‌-सन्धिकार्यम्‌ | अतः 'उ उत्तिष्ठ' इत्यस्मिन्‌ सवर्णदीर्घसन्धिः न भवति |</big>
 
<big><br /></big>
ओमाङोश्च (६.१.९४) = अवर्णात्‌ ओमि आङि च पूर्वपरयोः स्थाने पररूपम्‌ एकादेशः स्यात्‌ | ओमि आङि च आत्परे पररूपमेकादेशः स्यात्‌ | वृद्धिरेचि (६.१.८७), अकः सवर्णे दीर्घः (६.१.९९) इत्यनयोः अपवादः | ओम्‌ इति अव्ययपदम्‌; आङ्‌ इति उपसर्गः | ओम्‌ च आङ्‌ च ओमाङौ द्वन्द्वसमासः, तयोः ओमाङोः | ओमाङोः सप्तम्यन्तं, च अव्यवपदं, द्विपदमिदं सूत्रम्‌ | आद्‌गुणः (६.१.८६) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः | एङि पररूपम्‌ (६.१.९३) इत्यस्मात्‌ पररूपम्‌ इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८३), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ ओमाङोः च पूर्वपरयोः एकं पररूपम्‌ संहितायाम्‌ |
 
<big>अधुना 'आ' निपातः अस्ति चेत्‌ का गतिः इति पश्येम | '''निपात एकाजनाङ्‌''' (१.१.१४) इत्यनेन आ-निपातः प्रगृह्यसंज्ञकः भवति आङ्‌ विहाय | आङ्‌ इति चेत् प्रगृह्यसंज्ञकः न; अन्ये सर्वे एकाचः निपाताः अनेन सूत्रेण गृह्यन्ते | तर्हि आङ्‌ कुत्र कुत्र भवति इति द्रष्टव्यम्‌ |</big>
 
<big><br /></big>
 
<big>आङ्‌-निपातस्य चत्वारः प्रयोगाः—</big>
'शिवाय ओं नमः' इति नमस्कारात्मकं वाक्यम्‌ | शिवाय + ओम्‌ → आद्‌गुणः (६.१.८६) इति प्रबाध्य वृद्धिरेचि (६.१.८७); वृद्धिरेचि (६.१.८७) प्रबाध्य ओमाङोश्च (६.१.९४) इत्यनेन पररूपादेशः → शिवायों नमः |
 
<big>१) अनत्यन्तगत्यर्थे | आ + उष्णः → ओष्णः [किञ्चित्‌ उष्णः; अतीव उष्णः न] |</big>
 
<big>२) आ-उपसर्गः | आ + गम्‌ + लट्‌ → आगच्छति | आ + इहि → एहि |</big>
 
<big>३) अभिविधिः = आरम्भस्य सीमा | आजन्म (अव्ययम्‌) = जन्मतः आरभ्य |</big>
शिव + आङ्‌ (इति उपसर्गः) + इहि → शिव + आ + इहि → महाभाष्ये धातूपसर्गयोः अन्तरङ्गत्वात्‌ आ + इहि इति प्रथमं कार्यम्‌ → आद्‌गुणः (६.१.८६) इत्यनेन गुणादेशः → शिव + एहि → अन्तादिवच्च (६.१.८४) इत्यनेन एकारः 'आ + इ' इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्त्वं स्वीक्रियते → अकः सवर्णे दीर्घः (६.१.९९) इति प्रबाध्य पररूपादेशः → शिवेहि
 
<big>४) मर्यादा = अन्तस्य सीमा | 'इति यावत्‌‍', 'तावत्‌ पर्यन्तम्‌' इत्यर्थः | आ + अध्ययनात्‌ → आध्ययनात्‌ '''(until''' the reading begins) |</big>
 
<big><br /></big>
 
<big>एषु चतुर्षु स्थलेषु 'आ' इत्यनेन सह सामान्य-अच्‌-सन्धिः भवति | ओष्णः, एहि, आध्ययनात्‌ | इति कृत्वा '''निपात एकाजनाङ्‌''' (१.१.१४) इत्यस्मिन्‌ 'अनाङ्‌' | नाम आङ्‌ अस्ति चेत्‌ प्रकृतिभावो न विद्यते | एतान् चतुरः प्रयोगान्‌ अतिरिच्य 'आ'-निपातस्य व्यवहारः भवति चेत्‌, '''निपात एकाजनाङ्‌''' (१.१.१४) इत्यनेन प्रगृह्य-संज्ञा भवति अतः प्रकृतिभावः एव | यथा— आ एवं मन्यसे = अहो! तथा चिन्तयसि किम्‌ | आ एवं किलासीत्‌ = अहो! तथा आसीत्‌ बहु पूर्वम्‌ | वृद्धिसन्धिबाधकम् |</big>
८. प्रकृतिभावः
 
<big><br /></big>
 
<big>अत्र '<u>रथोपस्थ</u>' इति प्रसङ्गे—</big>
 
<big>"एवम्‌ उक्त्वार्जुनः रथोपस्थ उपाविशत्‌ |" [कथा, पृ० स० १२, गीताप्रवेशः प्रथमभागः]</big>
प्रकृतिभावः अच्‌-सन्धेः एकः प्रकारः | स्वभावेन अवस्थितिः प्रकृतिभावः इत्यर्थः | 'प्रकृत्या' इत्यनेन 'स्वभावेन'; 'भावः' इत्यनेन 'अवस्थितिः' | प्रकृत्या भावः → प्रकृतिभावः इति नामकरणम्‌ |
 
<big>रथस्य उपस्थः = रथोपस्थः [षष्ठीतत्पुरुषसमासः]</big>
 
 
ऋत्यकः (६.१.१२६) = पदान्तस्य अक्‌-वर्णस्य ह्रस्व-आदेशः स्यात्‌ ऋति परे शाकल्यस्य मतेन | यस्मिन्‌ पक्षे ह्रस्वादेशः, तस्य बलेन अच्‌-सन्धिः बाधितः अतः प्रकृतिभावः; ह्रस्वादेशाभावपक्षे अच्‌-सन्धिप्रवर्तनं यथासामान्यम्‌ | यथासङ्गं गुणसन्धिः, यण्‌-सन्धिः, सवर्णादीर्घसन्धिः इति | समासेऽपि अयं प्रकृतिभावः | ऋति सप्तम्यन्तम्‌, अकः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | एङः पदान्तादति (६.१.१०७) इत्यस्मात्‌ पदान्तात्‌ इत्यस्य अनुवृत्तिः; विभक्तिपरिणाम इत्यनेन पदान्तस्य | इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (६.१.१२५) इत्यस्मात्‌ ह्रस्वः, शाकल्यस्य इत्यनयोः अनुवृत्तिः | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पदान्तस्य अकः ह्रस्वः ऋति शाकल्यस्य संहितायाम्‌ |
 
<big>उपस्थ m. middle or inner part of anything</big>
 
<big>रथोपस्थ m. driving-box</big>
 
<big>रथोपस्थ m. hinder part of a car</big>
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (६.१.१२५) = पदान्तस्य इक्‌-वर्णस्य ह्रस्व-आदेशः स्यात्‌ असवर्णे अचि परे शाकल्यस्य मतेन | यस्मिन्‌ पक्षे ह्रस्वादेशः, तस्य बलेन अच्‌-सन्धिः बाधितः अतः प्रकृतिभावः; ह्रस्वादेशाभावपक्षे यण्‌-सन्धिः यथासामान्यम्‌ | अयं प्रकृतिभावः न समासे | न सवर्णः असवर्णः, तस्मिन्‌ असवर्णे, नञ्तत्पुरुषः | इकः षष्ठ्यन्तम्‌, असवर्णे सप्तम्यन्तं, शाकल्यस्य षष्ठ्यन्तं ह्रस्वः प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | एङः पदान्तादति (६.१.१०७) इत्यस्मात्‌ पदान्तात्‌ इत्यस्य अनुवृत्तिः; विभक्तिपरिणाम इत्यनेन पदान्तस्य | इको यणचि (६.१.७६) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पदान्तस्य इकः ह्रस्वः असवर्णे अचि शाकल्यस्य संहितायाम्‌ |
 
<big>रथोपस्थ m. seat of a chariots</big>
 
<big>रथोपस्थ m. well of a chariot</big>
 
<big><br /></big>
दधि + अत्र → दधि अत्र
 
<big>सन्धिरहितवाक्यम्‌—</big>
→ दध्यत्र (यण्‌-सन्धिः)
 
<big>एवम्‌ उक्त्वा अर्जुनः रथोपस्थे उपाविशत्‌ |</big>
 
 
चक्री + अत्र → चक्रि अत्र
 
<big>रथोपस्थे उपाविशत्‌ → '''एचोऽयवायावः''' (६.१.७७) [यान्तवान्तादेशसन्धिः] → रथोपस्थय्‌ + उपाविशत्‌ → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन विकल्पेन यकारलोपः → रथोपस्थ + उपाविशत्‌ → '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन गुणसन्धिः बाधितः |</big>
→ चक्र्यत्र (यण्‌-सन्धिः)
 
 
 
<big>'''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''व्योलघुप्रयत्नतरः शाकटयनस्य''' इत्यस्मात्‌ '''व्योः''' इत्यस्य अनुवृत्तिः; '''भोभगोअघोअपूर्वस्य योऽशि''' इत्यस्मात्‌ '''अपूर्वस्य''' च '''अशि''' चेत्यनयोः अनुवृत्तिः | '''पदस्य''', '''संहितायाम्''' इत्यनयोः अधिकारः | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि शाकल्यस्य''' |</big>
प्लुतप्रगृह्या अचि नित्यम्‌ (६.१.१२३) = प्लुतवर्णाः प्रगृह्यवर्णाः च प्रकृतिभावे नित्यं तिष्ठन्ति अचि परे | प्लुताः प्रगृह्याश्च अचि परे नित्यं प्रकृत्या स्युः | प्लुताश्च प्रगृह्याश्च प्लुतप्रगृह्याः इतरेतरद्वन्द्वः | प्लुतप्रगृह्याः प्रथमान्तं, अचि सप्तम्यन्तं, नित्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | प्रकृत्यान्तःपदमव्यपरे (६.१.११३) इत्यस्मात्‌ प्रकृत्या इत्यस्य अनुवृत्तिः | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— प्लुतप्रगृह्याः अचि नित्यम्‌ प्रकृत्या संहितायाम्‌ |
 
 
 
<big>'''पूर्वत्रासिद्धम्‌''' (८.२.१) = सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌, असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रम्‌ अधिकारसूत्रम्‌; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते | अनेन सूत्रेण अष्टाध्याय्यी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम्‌ अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी |</big>
ईदूदेद्‌द्विवचनं प्रगृह्यम्‌ (१.१.११) = ईकारान्तः, ऊकारान्तः, एकारान्तः च द्विवचनान्तशब्दः प्रगृह्य-संज्ञकः स्यात्‌ | ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात्‌ | ईच्च, ऊच्च, एच्च ईदूदेत्‌ समाहारद्वन्द्वः | ईदूदेत्‌ प्रथमान्तं, द्विवचनं प्रथमान्तं, प्रगृह्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | ईदूदेत्‌ इति विशेषणं, द्विवचनम्‌ इति विशेष्यं; येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः | एवं च ईदूदेत्‌ द्विवचनम्‌ इत्युक्ते ईकारान्तद्विवचनं (शब्दरूपम्‌), ऊकारान्तद्विवचनम्‌, एकारान्तद्विवचनं च | अनुवृत्ति-सहितसूत्रम्‌— ईदूदेत्‌ द्विवचनं प्रगृह्यम्‌ |
 
<big><br /></big>
 
<big>अस्मिन्‌ पसङ्गे इतोऽपि सूचना आवश्यकी चेत्‌, [[04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam|अस्मिन्‌ करपत्रे]] ''''पूर्वत्रासिद्धम्‌''' (८.२.१)' इति विषये पठतु |</big>
 
<big><br /></big>
दूराद्धूते च (८.२.८४) = दूरात्सम्बोधने यद्वाक्यं तस्य टेः प्लुतः वा स्यात्‌ | भाष्यकारैः प्लुतसम्बद्धसूत्राणि विकल्पेन भवन्ति, तस्मात्‌ 'वा' सूत्रे आनीयते | 'अरे देवदत्त !' इति दृष्टान्ते सम्बोधनस्य अन्तिमः अकारः विकल्पेन प्लुतो भवति; देवदत्त३ इति | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यनेन हकारस्य स्थाने धकारादेशः | दूरात्‌ पञ्चम्यन्तं, हूते सप्तम्यन्तां, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | वाक्यस्य टेः प्लुत उदात्तः (८.२.८२) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— दूरात्‌ हूते च वाक्यस्य टेः प्लुतः वा |
 
<big>Swarup – November 2013 (updated May 2015, Sept 2017)</big>
 
 
अचोऽन्त्यादि टि (१.१.६४) = अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत्‌ टि-संज्ञकं स्यात्‌ | सूत्रं स्वयं सम्पूर्णम्— अचः अन्त्यादि टि |
 
 
 
झयो होऽन्यतरस्याम्‌ (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | अनुवृत्ति-सहितसूत्रम्‌— झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्‌ |
 
 
 
झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | अनुवृत्ति-सहितसूत्रम्‌— पदस्य अन्ते झलां जशः |
 
 
 
अदसो मात्‌ (१.१.१२) = अदस्‌-शब्दस्य मकारात्‌ परः ईकारः ऊकारः च प्रगृह्यसंज्ञकौ स्तः | अस्मात् परावीदूतौ प्रगृह्यौ स्तः | अमू, अमी | अदस्‌-शब्दः त्रिषु लिङ्गेषु प्रथमाविभक्तौ द्वितीयविभक्तौ च द्विवचने अमू इति रूपं भवति | पुंलिङ्गे प्रथमाविभक्तौ बहुवचने अमी | अदसः षष्ठ्यन्तं, मात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | ईदूदेद्‌द्विवचनं प्रगृह्यम्‌ (१.१.११) इत्यस्मात्‌ ईदूत्‌, प्रगृह्यम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अदसः मात्‌ ईदूत्‌ प्रगृह्यम्‌ |
 
 
 
ओत्‌ (१.१.१५) = ओकारान्त-निपातशब्दः प्रगृह्य-संज्ञकः स्यात्‌ | ओदन्तो निपातः प्रगृह्यः स्यात्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अनेन 'ओकारान्तनिपातः' | 'अहो ईशाः' इत्यत्र प्लुतप्रगृह्या अचि नित्यम्‌ (६.१.१२३) इत्यनेन प्रकृतिभावः, न तु एचोऽयवायावः (६.१.७७) | ओत्‌ प्रथमान्तम्‌ एकपदमिदं सूत्रम्‌ | निपात एकाजनाङ्‌ (१.१.१४) इत्यस्मात्‌ निपातः इत्यस्य अनुवृत्तिः | ईदूदेद्‌द्विवचनं प्रगृह्यम्‌ (१.१.११) इत्यस्मात्‌ प्रगृह्यम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— ओत्‌ निपातः प्रगृह्यम्‌ |
 
 
निपात एकाजनाङ्‌ (१.१.१४) = एकाच्‌ निपातः प्रगृह्य-संज्ञकः स्यात्‌, आङ्‌-वर्जयित्वा | एकोऽज्‌ निपातः आङ्वर्जः प्रगृह्यः स्यात्‌ | दृष्टान्ते इ इन्द्रः (अहो इन्द्रः !), उ उमेशः (अहो उमेशः !); उभयत्र प्लुतप्रगृह्या अचि नित्यम्‌ (६.१.१२३) इत्यनेन प्रकृतिभावः न तु सवर्णदीर्घसन्धिः | एकश्चासौ अच्‌, एकाच्‌ कर्मधारयः | न आङ्‌ अनाङ्‌ नञ्तत्पुरुषः | ईदूदेद्‌द्विवचनं प्रगृह्यम्‌ (१.१.११) इत्यस्मात्‌ प्रगृह्यम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अनाङ्‌ एकाच्‌ निपातः प्रगृह्यः |
 
 
 
अत्र 'एकाच्‌ निपातः' इत्युक्तम्‌ | तादृशः निपातः यस्मिन्‌ एक एव स्वरः; तद्विहाय न हल्‌-वर्णः न वा अन्यः स्वरः भवेत्‌ | नाम एक एव वर्णः स्यात्‌; स च वर्णः स्वरः हि | अतः अस्मिन्‌ सूत्रे 'एकाच्‌' इत्यस्य विशिष्टः अर्थः | अपरेषु सूत्रेषु 'एकाच्‌' इत्युक्ते यत्किमपि शब्दरूपं यस्मिन्‌ एकः एव स्वरः; अस्मिन्‌ सूत्रे किन्तु 'एकाच्‌' इत्युक्ते एकः स्वरः, तदतिरिच्य किमपि न भवेत्‌ | यथा इ इन्द्र (Oh Indra!); उ उत्तिष्ठ (O arise!) | एषु स्थलेषु प्रकृतिभावः एव, न तु सामान्यम्‌ अच्‌-सन्धिकार्यम्‌ | अतः 'उ उत्तिष्ठ' इत्यस्मिन्‌ सवर्णदीर्घसन्धिः न भवति |
 
 
 
अधुना 'आ' निपातः अस्ति चेत्‌ का गतिः इति पश्येम | निपात एकाजनाङ्‌ (१.१.१४) इत्यनेन आ-निपातः प्रगृह्यसंज्ञकः भवति आङ्‌ विहाय | आङ्‌ इति चेत् प्रगृह्यसंज्ञकः न; अन्ये सर्वे एकाचः निपाताः अनेन सूत्रेण गृह्यन्ते | तर्हि आङ्‌ कुत्र कुत्र भवति इति द्रष्टव्यम्‌ |
 
 
 
आङ्‌-निपातस्य चत्वारः प्रयोगाः—
 
१) अनत्यन्तगत्यर्थे | आ + उष्णः → ओष्णः [किञ्चित्‌ उष्णः; अतीव उष्णः न] |
 
२) आ-उपसर्गः | आ + गम्‌ + लट्‌ → आगच्छति | आ + इहि → एहि |
 
३) अभिविधिः = आरम्भस्य सीमा | आजन्म (अव्ययम्‌) = जन्मतः आरभ्य |
 
४) मर्यादा = अन्तस्य सीमा | 'इति यावत्‌‍', 'तावत्‌ पर्यन्तम्‌' इत्यर्थः | आ + अध्ययनात्‌ → आध्ययनात्‌ (until the reading begins) |
 
 
 
एषु चतुर्षु स्थलेषु 'आ' इत्यनेन सह सामान्य-अच्‌-सन्धिः भवति | ओष्णः, एहि, आध्ययनात्‌ | इति कृत्वा निपात एकाजनाङ्‌ (१.१.१४) इत्यस्मिन्‌ 'अनाङ्‌' | नाम आङ्‌ अस्ति चेत्‌ प्रकृतिभावो न विद्यते | एतान् चतुरः प्रयोगान्‌ अतिरिच्य 'आ'-निपातस्य व्यवहारः भवति चेत्‌, निपात एकाजनाङ्‌ (१.१.१४) इत्यनेन प्रगृह्य-संज्ञा भवति अतः प्रकृतिभावः एव | यथा— आ एवं मन्यसे = अहो ! तथा चिन्तयसि किम्‌ | आ एवं किलासीत्‌ = अहो ! तथा आसीत्‌ बहु पूर्वम्‌ | वृद्धिसन्धिबाधकम् |
 
 
 
अत्र 'रथोपस्थ' इति प्रसङ्गे—
 
"एवम्‌ उक्त्वार्जुनः रथोपस्थ उपाविशत्‌ |" [कथा, पृ० स० १२, गीताप्रवेशः प्रथमभागः]
 
रथस्य उपस्थः = रथोपस्थः [षष्ठीतत्पुरुषसमासः]
 
उपस्थ
 
m.
 
 
 
middle or inner part of anything
 
 
 
रथोपस्थ
 
m.
 
 
 
driving-box
 
रथोपस्थ
 
m.
 
 
 
hinder part of a car
 
रथोपस्थ
 
m.
 
 
 
seat of a chariots
 
रथोपस्थ
 
m.
 
 
 
well of a chariot
 
 
 
सन्धिरहितवाक्यम्‌—
एवम्‌ उक्त्वा अर्जुनः रथोपस्थे उपाविशत्‌ |
 
रथोपस्थे उपाविशत्‌ → एचोऽयवायावः (६.१.७७) [यान्तवान्तादेशसन्धिः] → रथोपस्थय्‌ + उपाविशत्‌ → लोपः शाकल्यस्य (८.३.१९) इत्यनेन विकल्पेन यकारलोपः → रथोपस्थ + उपाविशत्‌ → पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन गुणसन्धिः बाधितः |
 
लोपः शाकल्यस्य (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | व्योलघुप्रयत्नतरः शाकटयनस्य इत्यस्मात्‌ व्योः इत्यस्य अनुवृत्तिः; भोभगोअघोअपूर्वस्य योऽशि इत्यस्मात्‌ अपूर्वस्य च अशि चेत्यनयोः अनुवृत्तिः | पदस्य, संहितायाम् इत्यनयोः अधिकारः | शाकल्यस्य इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | अनुवृत्ति-सहितसूत्रम्‌— अपूर्वयोः पदान्तयोः व्योः लोपः अशि शाकल्यस्य |
 
पूर्वत्रासिद्धम्‌ (८.२.१) = सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌, असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रम्‌ अधिकारसूत्रम्‌; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते | अनेन सूत्रेण अष्टाध्याय्यी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम्‌ अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी |
 
 
 
अस्मिन्‌ पसङ्गे इतोऽपि सूचना आवश्यकी चेत्‌, अस्मिन्‌ करपत्रे 'पूर्वत्रासिद्धम्‌ (८.२.१)' इति विषये पठतु |
 
 
 
Swarup – November 2013 (updated May 2015, Sept 2017)
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/1/10/%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%B0-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_-_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%BE_%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%83.pdf स्वर-सन्धिः - सूत्रसहिता दृष्टिः].pdf (90k) Swarup Bhai, Nov 4, 2020, 5:20 PM</big>
 
---------------------------------
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
 
To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.