9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(23 intermediate revisions by 2 users not shown)
Line 51:
<big>१. <u>श्चुत्वसन्धिः</u></big>
 
 
<big><br />'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः श्चुना श्चुः संहितायाम् |'''</big>
<big>'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः श्चुना श्चुः संहितायाम् |'''</big>
 
<big><br />भवत्‌ + चक्षुः → भवच्चक्षुः*</big>
Line 57 ⟶ 58:
<big>यज्‌ + नः → यज्‌ + ञ्‌ + अः → यज्ञः</big>
 
<big><br /></big>
 
 
Line 67:
<big><nowiki>*</nowiki>धेयं यत्‌ यत्र सन्धिचिन्तनं भवति, सदा ज्ञातव्यं यत्‌ प्रवर्तमानं सन्धिकार्यं पदान्ते अस्ति न वा | अत्र 'भवत्‌ + चक्षु' इति समासस्य प्रसङ्गः; अनयोः पूर्वोत्तरपदयोः सन्धिः करणीयः | तर्हि प्रमुखप्रश्नः भवति यत्‌ 'भवत्‌' इति पूर्वपदस्य पदसंज्ञा अस्ति न वा | समासस्य लौकिकविग्रहवाक्यं भवति, यथा 'भवच्चक्षुः' इत्यस्य कृते 'भवतः चक्षुः' इति लौकिकविग्रहवाक्यम्‌ | अलौकिकविग्रहः (शास्त्रीयविग्रहवाक्यम्‌) अपि भवति, यस्य द्वारा समासनिर्माणं सिध्यति | यथा 'भवच्चक्षुः' इत्यस्य 'भवत्‌ ङस्‌ + चक्षु सु' इति भवति | अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण | तदा सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | 'भवत्‌ ङस्‌ + चक्षु सु' इत्यस्मिन्‌ ङस्‌, सु इत्यनयोः लुक्‌ → भवत्‌ + चक्षु | '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'भवत्‌' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | इत्थञ्च पर्यवसितं यत्‌— सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति | (लुकि सति लुप्तपदम्‌ अधिकृत्य अङ्गकार्यं न भवति, किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम्‌ अतः पूर्वपदस्य पदसंज्ञां निमित्तीकृत्य सन्धिकार्यम्‌ इत्यादिकं प्रवर्तनीयम्‌ |) एतदाधारेण—</big>
 
 
<big><br />भवत्‌ + चक्षु → '''झलां जशोऽन्ते''' (८.२.३९) → भवद्‌ चक्षु → '''स्तोः श्चुना श्चुः''' (८.४.४०) → भवज्‌ चक्षु → '''खरि च''' (८.४.५५) → भवच्‌ + चक्षु → वर्णमेलने → भवच्चक्षु → प्रथमाविभक्तौ एकवचने भवच्चक्षुः |</big>
<big>भवत्‌ + चक्षु → '''झलां जशोऽन्ते''' (८.२.३९) → भवद्‌ चक्षु → '''स्तोः श्चुना श्चुः''' (८.४.४०) → भवज्‌ चक्षु → '''खरि च''' (८.४.५५) → भवच्‌ + चक्षु → वर्णमेलने → भवच्चक्षु → प्रथमाविभक्तौ एकवचने भवच्चक्षुः |</big>
 
 
<big>एवमेव अग्रे यत्र कुत्रापि समासः अस्ति, तत्र पूर्वपदस्य पदसंज्ञा मनसि निधाय सन्धिचिन्तनं करणीयम्‌ |</big>
 
 
 
<big>२. <u>ष्टुत्वसन्धिः</u></big>
 
 
<big><br />'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्'''‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ स्तोः इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः ष्टुना ष्टुः संहितायाम्‌ |'''</big>
<big>'''ष्टुना ष्टुः''' (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | '''यथासंख्यमनुदेशः समानाम्'''‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ स्तोः इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः ष्टुना ष्टुः संहितायाम्‌ |'''</big>
 
<big><br />बालस्‌ + षष्ठः → बालष्षष्ष्ठः</big>
Line 82 ⟶ 85:
 
<big>आकृष्‌ + तः → आकृष्टः</big>
 
 
 
<big>'''तोः षि''' (८.४.४३) = तवर्गस्य ष्टुत्वं न स्यात्‌ षकारे परे | '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य निषेधकसूत्रम्‌ | तोः षष्ठ्यन्तं, षि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ष्टुना''' '''ष्टुः''' (८.४.४१) इत्यसमत्‌ '''ष्टुः''' इत्यस्य अनुवृत्तिः | '''न''' '''पदान्ताट्टोरनाम्‌''' (८.४.४२) इत्यस्मात्‌ न इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''तोः''' '''षि''' '''न ष्टुः''' '''संहितायाम्‌''' |</big>
 
 
 
<big>भवान्‌ + षष्ठः → भवान्‌ षष्ठः [नकारस्य णकारादेशो न भवति]</big>
 
 
 
<big>'''न पदान्ताट्टोरनाम्‌''' (८.४.४२) = पदान्तात्‌ टवर्गात्‌ स्तोः ष्टुः न स्यात्‌ नामः नकारं वर्जयित्वा | '''ष्टुना''' '''ष्टुः''' (८.४.४१) इत्यस्य निषेधकसूत्रम्‌ | न अव्ययपदं, पदान्तात्‌ पञ्चम्यन्तं, टोः पञ्चम्यन्तम्‌, अनाम्‌ लुप्तषष्ठीकं पदम्‌, अनेकपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''स्तोः''' इत्यस्य अनुवृत्तिः | '''ष्टुना''' '''ष्टुः''' (८.४.४१) इत्यस्मात्‌ '''ष्टुः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात्‌ टोः स्तोः ष्टुः न, अनाम्‌ संहितायाम्'''‌ |</big>
 
 
 
Line 101 ⟶ 104:
 
<big>परन्तु—</big>
 
 
<big>षण्‌ + नाम्‌ → षण्णाम्‌</big>
Line 107 ⟶ 111:
 
<big>षण्‌ + नगर्यः → षण्णगर्यः</big>
 
 
<big>अनेन वार्तिकेन नवतिः नगर्यः इति द्वौ शब्दौ अपि अन्तर्भूतापवादौ— '''अनाम्नवतिनगरीणामिति वाच्यम्‌''' |</big>
 
 
 
<big>३. <u>जश्त्वसन्धिः</u></big>
 
<big><br />पदान्ते जश्त्वम्—</big>
 
<big>पदान्ते जश्त्वम्—</big>
 
<big>'''झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |</big>
 
<big>'''झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |</big>
 
 
Line 142 ⟶ 148:
<big><nowiki>*</nowiki>षष्‌ इत्यस्य जसः लुक्‌ जातं चेदपि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रेण प्रत्ययलक्षणं भवति | अतः 'जस्‌' इति सुप्‌-प्रत्ययः अधुना न दृश्यते चेदपि षष्‌ सुबन्तम्‌ इति मन्तव्यम्‌ | 'जसः लुक्‌' इति कारणतः '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन 'प्रत्ययलक्षणं न' इति चिन्त्यते चेत्‌, दोषो भवति | '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन यस्मिन्‌ शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्‌ सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्‌ | परन्तु अत्र अङ्गकार्यस्य विषयो नास्ति; अत्र 'पद' इति संज्ञा-विधानं न तु अङ्गकार्यम्‌ |</big>
 
 
<big><br />एतावता पदान्ते जश्त्वस्य उदाहरणानि दत्तानि आसन्‌ |</big>
 
<big>एतावता पदान्ते जश्त्वस्य उदाहरणानि दत्तानि आसन्‌ |</big>
 
 
 
 
<big>अत्र अपदान्ते जश्त्वम्—</big>
 
 
<big>'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां जश्‌ झशि संहितायाम्''' |</big>
Line 151 ⟶ 162:
 
<big>उष्‌ + ढि → उड्‌ + ढि → उड्ढि</big>
 
 
 
<big>४. <u>चर्त्वसन्धिः</u></big>
 
 
<big>'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ चर् इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर् खरि च संहितायाम्''' ‌|</big>
Line 174 ⟶ 187:
 
<big>सुहृद्‌ पठति → सुहृत्पठति</big>
 
 
 
Line 180 ⟶ 194:
 
<big>'''वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे''' '''चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने''' '''झलां चरो वा''' |</big>
 
 
 
<big>वदनावसरे लेखनावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत्‌ 'अवसानम्‌' इत्युच्यते | वाक्यस्य अन्ते पूर्णविरामः भवति, अतः तत्र 'अवसान'-संज्ञा भवति | तदर्थं संज्ञासूत्रम्‌ अस्ति—</big>
 
 
 
<big>'''विरामोऽवसानम्‌''' (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्'''‌ |</big>
 
 
 
Line 197 ⟶ 210:
 
<big>अस्मिन्‌ वाक्ये विद्युत्‌ इति पदम्‌ अस्ति; पदान्ते तकारो विद्यते अतः '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन नित्यं दकारादेशो भवति—</big>
 
<big>विद्युत्‌ → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → विद्युद्‌</big>
 
<big>विद्युत्‌ → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → विद्युद्‌</big>
 
 
<big><br /></big><big>अधुना अस्मिन्नेव वाक्ये विद्युत्‌-शब्दः वाक्यस्य अन्ते अस्ति; ततः अग्रे कोऽपि शब्दः नास्ति इति कृत्वा '''विरामोऽवसानम्'''‌ (१.४.११०) इत्यनेन अवसान-संज्ञा | तदर्थञ्च '''वाऽवसाने''' (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशो भवति—</big>
<big>अधुना अस्मिन्नेव वाक्ये विद्युत्‌-शब्दः वाक्यस्य अन्ते अस्ति; ततः अग्रे कोऽपि शब्दः नास्ति इति कृत्वा '''विरामोऽवसानम्'''‌ (१.४.११०) इत्यनेन अवसान-संज्ञा | तदर्थञ्च '''वाऽवसाने''' (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशो भवति—</big>
 
 
<big>विद्युत्‌ → तकारः पदान्ते, '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन नित्यं जश्त्वादेशः→ विद्युद्‌ → दकारः अवसाने, '''वाऽवसाने''' (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशः → विद्युत्‌ / विद्युद्‌</big>
 
 
<big><br /></big>
 
<big>५. <u>अनुनासिकसन्धिः</u></big>
 
 
<big><br />'''यरोऽनुनासिकेऽनुनासिको''' '''वा''' (८.४.४५) = पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे | '''स्थानेऽन्तरतमः''' इत्यनेन निर्धारणं क्रियते | कार्यं वैकल्पिकं; प्रत्यये परे तु नित्यम्‌ | यर्-प्रत्याहारे हकारं वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | यरः षष्ठ्यन्तं, अनुनासिके सप्तम्यन्तम्‌, अनुनासिकः प्रथमान्तं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''न पदान्ताट्टोरनाम्‌''' (८.४.४२) इत्यस्मात् '''पदान्तात्''' इत्यस्य अधिकारः, तस्य च विभक्तिपरिमाणः इति कृत्वा षष्ठीविभक्तौ भवति | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम्''' |</big>
<big>'''यरोऽनुनासिकेऽनुनासिको''' '''वा''' (८.४.४५) = पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे | '''स्थानेऽन्तरतमः''' इत्यनेन निर्धारणं क्रियते | कार्यं वैकल्पिकं; प्रत्यये परे तु नित्यम्‌ | यर्-प्रत्याहारे हकारं वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | यरः षष्ठ्यन्तं, अनुनासिके सप्तम्यन्तम्‌, अनुनासिकः प्रथमान्तं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''न पदान्ताट्टोरनाम्‌''' (८.४.४२) इत्यस्मात् '''पदान्तात्''' इत्यस्य अधिकारः, तस्य च विभक्तिपरिमाणः इति कृत्वा षष्ठीविभक्तौ भवति | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम्''' |</big>
 
 
Line 226 ⟶ 241:
 
<big>तद्‌ + मात्रम्‌ → तन्मात्रम्‌</big>
 
 
 
<big>६. <u>अनुस्वारसन्धिः</u></big>
 
 
<big><br />'''मोऽनुस्वारः''' (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलि सर्वेषाम्‌''' (८.३.२२) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' |</big>
<big>'''मोऽनुस्वारः''' (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलि सर्वेषाम्‌''' (८.३.२२) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' |</big>
 
 
Line 236 ⟶ 253:
 
 
<big><br /></big><big>'''नश्चापदान्तस्य''' '''झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम्''' |</big>
 
<big>'''नश्चापदान्तस्य''' '''झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''', '''अनुस्वारः''' इत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम्''' |</big>
 
 
<big>रम्‌ + स्यते → रंस्यते</big>
<big><br /></big><big>७. <u>परसवर्णसन्धिः</u></big>
 
<big><br /></big><big>७. <u>परसवर्णसन्धिः</u></big>
 
 
<big><br />'''अनुस्वारस्य''' '''ययि''' '''परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य परसवर्णः ययि संहितायाम्''' |</big>
<big>७. <u>परसवर्णसन्धिः</u></big>
 
 
<big>'''अनुस्वारस्य''' '''ययि''' '''परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य परसवर्णः ययि संहितायाम्''' |</big>
 
 
Line 251 ⟶ 270:
 
 
<big>'''वा पदान्तस्य''' (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम्‌''' |</big>
 
<big>'''वा पदान्तस्य''' (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम्‌''' |</big>
 
 
Line 267 ⟶ 286:
<big>सम्‌ + लापः → सं + लापः → सल्‌ँलापः / संलापः</big>
 
<big><br /></big><big>धेयं यत्‌ 'सम्‌' इति उपसर्गः अस्ति, अतः इदं सर्वं कार्यं पदान्ते— '''मोऽनुस्वारः''' (८.३.२३), '''वा पदान्तस्य ('''८.४.५९) इत्याभ्यां सूत्राभ्याम्‌ |</big>
 
 
<big>'''तोर्लि''' (८.४.६०) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''परसवर्णः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''तोः परसवर्णः लि संहितायाम्‌''' |</big>
 
<big>'''तोर्लि''' (८.४.६०) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''परसवर्णः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''तोः परसवर्णः लि संहितायाम्‌''' |</big>
 
 
<big>त्‌, थ्‌, द्‌, ध्‌, एभ्यः परो लकारः अव्यवहितः चेत्‌ जश्त्वं कृत्वा दकारः, तदा '''तोर्लि''' (८.४.६०) इत्यनेन लकारादेशः |</big>
 
<big><br /></big><big>तत्‌ + लयः → तद्‌ + लयः → तल्‌ + लयः → तल्लयः |</big>
 
 
<big><br /></big><big>नकारात्‌ परो लकारः अव्यवहितश्चेत्‌ नकारस्य परसवर्णः अनुनासिकः लकारः भवति |</big>
<big>नकारात्‌ परो लकारः अव्यवहितश्चेत्‌ नकारस्य परसवर्णः अनुनासिकः लकारः भवति |</big>
 
 
<big>विद्वान्‌ + लिखति → विद्वाल्‌ँलिखति |</big>
 
 
 
<big>८. <u>ङमुडागमसन्धिः</u></big>
 
 
<big><br />'''ङमो ह्रस्वादचि ङमुण्‌ नित्यम्‌''' (८.३.३२) = ह्रस्वात्‌ स्वरात्‌ परः यः ङम्‌, तदन्तात्‌ पदात्‌ उत्तरस्य अचः ङमुट्‌-आगमो भवति नित्यम्‌ | ङम्-प्रत्याहारे ङ्‌, ण्‌, न्‌ इति वर्णाः अन्तर्भूताः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रेण '''ङमन्तात्‌''' '''पदात्‌''' इति फलितार्थो भवति | ङमुट्‌ इत्यस्मिन्‌ टकारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः, ङम्‌ च प्रत्याहारः; अनेन त्रयः आगमाः ङुट्‌, णुट्‌, नुट्‌ च | '''यथासंख्यमनुदेशः''' '''समानाम्‌''' (१.३.१०) इत्यनेन पदान्ते क्रमेण ङकारः चेत्‌ ङुडागमः, णकारः चेत्‌ णुडागमः, नकारश्च चेत्‌ नुडागमः | ङमः पञ्चम्यन्तं, ह्रस्वात्‌ पञ्चम्यन्तम्‌, अचि सप्तम्यन्तं, ङमुट्‌ प्रथमान्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः, विभक्तिपरिणामेन '''पदात्‌''' | अनुवृत्ति-सहितसूत्रं— '''ह्रस्वात्‌ ङमः पदात्‌ ङमुट्‌ अचि नित्यं संहितायाम्‌''' |</big>
<big>'''ङमो ह्रस्वादचि ङमुण्‌ नित्यम्‌''' (८.३.३२) = ह्रस्वात्‌ स्वरात्‌ परः यः ङम्‌, तदन्तात्‌ पदात्‌ उत्तरस्य अचः ङमुट्‌-आगमो भवति नित्यम्‌ | ङम्-प्रत्याहारे ङ्‌, ण्‌, न्‌ इति वर्णाः अन्तर्भूताः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रेण '''ङमन्तात्‌''' '''पदात्‌''' इति फलितार्थो भवति | ङमुट्‌ इत्यस्मिन्‌ टकारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः, ङम्‌ च प्रत्याहारः; अनेन त्रयः आगमाः ङुट्‌, णुट्‌, नुट्‌ च | '''यथासंख्यमनुदेशः''' '''समानाम्‌''' (१.३.१०) इत्यनेन पदान्ते क्रमेण ङकारः चेत्‌ ङुडागमः, णकारः चेत्‌ णुडागमः, नकारश्च चेत्‌ नुडागमः | ङमः पञ्चम्यन्तं, ह्रस्वात्‌ पञ्चम्यन्तम्‌, अचि सप्तम्यन्तं, ङमुट्‌ प्रथमान्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः, विभक्तिपरिणामेन '''पदात्‌''' | अनुवृत्ति-सहितसूत्रं— '''ह्रस्वात्‌ ङमः पदात्‌ ङमुट्‌ अचि नित्यं संहितायाम्‌''' |</big>
 
 
Line 295 ⟶ 317:
<big>९. <u>पूर्वसवर्णसन्धिः</u></big>
 
<big><br />'''झयो होऽन्यतरस्याम्‌''' (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | झयः पञ्चम्यन्तं, हः षष्ठ्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) इत्यस्मात्‌ '''पूर्वस्य''' इत्यस्य अनुवृत्तिः; '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''सवर्णः''' इत्यस्य अनुवृत्तिः | अन्यतरस्याम्‌ इत्युक्ते विकल्पेन | अनुवृत्ति-सहितसूत्रं— '''झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्‌''' |</big>
 
<big>'''झयो होऽन्यतरस्याम्‌''' (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | झयः पञ्चम्यन्तं, हः षष्ठ्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) इत्यस्मात्‌ '''पूर्वस्य''' इत्यस्य अनुवृत्तिः; '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''सवर्णः''' इत्यस्य अनुवृत्तिः | अन्यतरस्याम्‌ इत्युक्ते विकल्पेन | अनुवृत्ति-सहितसूत्रं— '''झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्‌''' |</big>
<big><br /></big><big>यद्यपि झय्‌ इत्युक्ते सर्वाणि अननुनासिक-वर्गीयव्यञ्जनानि, तथापि अत्र सर्वत्र '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा तृतीयसदस्यादेशो भवति |</big>
 
 
<big><br /></big><big>धर्म्यात्‌ + हि → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → धर्म्याद्‌ + हि</big>
<big>यद्यपि झय्‌ इत्युक्ते सर्वाणि अननुनासिक-वर्गीयव्यञ्जनानि, तथापि अत्र सर्वत्र '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा तृतीयसदस्यादेशो भवति |</big>
 
 
<big>धर्म्यात्‌ + हि → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → धर्म्याद्‌ + हि</big>
 
<big>वणिक्‌ + हसति → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → वणिग्‌ + हसति</big>
Line 308 ⟶ 333:
<big>अन्यच्च अवधेयं यत्‌ हकारस्य पूर्वसवर्णादेशः सर्वत्र पूर्वतनवर्णस्य वर्गस्य चतुर्थः सदस्यः | नादः, घोषः, संवारः, महाप्राणः इति कारणतः | सामान्यतया सावर्ण्यं ज्ञायते मुखस्य स्थानेन; परन्तु यत्र स्थानेन निर्णयः असम्भवः, तत्र आभ्यन्तरप्रयत्नः प्रयुज्यते; यत्र आभ्यन्तरप्रयत्नेन निर्णयः असम्भवः, तत्र बाह्यप्रयत्नः प्रयुज्यते | हकारस्य स्थानम्‌ अस्ति कण्ठः; किन्तु अननुनासिक-वर्गीयव्यञ्जनेषु एकैकस्मिन्‌ वर्गे सर्वेषां स्थानं समानम्‌ इति कारणतः स्थानेन निर्णयः अशक्यः | हकारस्य आभ्यन्तरप्रयत्नः ऊष्माणः; श्‌, ष्‌, स्‌, ह्‌ इत्येव ऊष्माणाः अतः अनेन निर्णयः असम्भवः | हकारस्य बाह्यप्रयत्नः नादः, घोषः, संवारः, महाप्राणः | नादः, घोषः, संवारः इत्यस्ति वर्गीयव्यञ्जनानां तृतीय-चतुर्थ-पञ्चमाः च सदस्याः; तेषु केवलं चतुर्थसदस्यः महाप्राणः अतः हकारस्य स्थाने तत्तद्वर्गस्य चतुर्थसदस्यादेशो भवति | अत्र बाह्यप्रयत्नः इत्यनेन एव निर्णयः सम्भवति |</big>
 
 
<big><br /></big><big>जगतः हिताय → समासे कृते → जगत्‌ + हिताय → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वम्‌ → जगद्‌ + हिताय → '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यनेन विकल्पेन पूर्वसवर्णादेशः → जगद्धिताय/जिगद्‌हिताय</big>
<big>जगतः हिताय → समासे कृते → जगत्‌ + हिताय → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वम्‌ → जगद्‌ + हिताय → '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यनेन विकल्पेन पूर्वसवर्णादेशः → जगद्धिताय/जिगद्‌हिताय</big>
 
 
<big>अत्र प्रश्नः उदेति यत्‌ '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इति सूत्रस्य अन्तर्गतानि उदाहरणानि सर्वाणि पदान्ते; अपदान्ते दृष्टान्तो न दीयते | अपि च उच्यते यत्‌ अस्य सूत्रस्य प्रवर्तनात्‌ प्रागेव सर्वत्र '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यस्य कार्यं भवति | '''झलां जशोऽन्ते''' (८.२.३९) केवलं पदान्ते प्रसक्तम्‌ | तर्हि अनेन अवगन्तव्यं किं यत्‌ '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) केवलं पदान्ते प्रवर्तते ?</big>
 
<big><br /></big><big>वस्तुतः 'अपदान्ते' इत्युक्ते हकारः कस्यचित्‌ प्रत्ययस्य आदौ भवेत्‌; एक एव प्रत्ययः हकारादिः— हि-प्रत्ययः | किन्तु झयः परः हि-प्रत्ययो वर्तते चेत्‌ '''हुझल्भ्यो''' '''हेर्धिः''' (६.४.१०१) इत्यनेन धि-आदेशो भवति; तस्मात्‌ हि-प्रत्यये परे '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्य प्रसक्तिर्नास्ति | वच्‌ + हि → '''हुझल्भ्यो''' '''हेर्धिः''' (६.४.१०१) → वच्‌ + धि → → वग्धि |</big>
 
<big>वस्तुतः 'अपदान्ते' इत्युक्ते हकारः कस्यचित्‌ प्रत्ययस्य आदौ भवेत्‌; एक एव प्रत्ययः हकारादिः— हि-प्रत्ययः | किन्तु झयः परः हि-प्रत्ययो वर्तते चेत्‌ '''हुझल्भ्यो''' '''हेर्धिः''' (६.४.१०१) इत्यनेन धि-आदेशो भवति; तस्मात्‌ हि-प्रत्यये परे '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्य प्रसक्तिर्नास्ति | वच्‌ + हि → '''हुझल्भ्यो''' '''हेर्धिः''' (६.४.१०१) → वच्‌ + धि → → वग्धि |</big>
<big><br /></big><big>अतः '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इति सूत्रस्य कार्यं पदान्ते एव | तस्य च व्याख्याने समाधानं द्विधा वक्तुं शक्यते—</big>
 
 
<big>अतः '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इति सूत्रस्य कार्यं पदान्ते एव | तस्य च व्याख्याने समाधानं द्विधा वक्तुं शक्यते—</big>
 
 
<big>१) '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात्‌ विभक्तिपरिणामं कृत्वा '''पदान्तात्‌''' इति अनुवृत्तिः स्वीकार्या |</big>
 
 
<big>२) लोके अपदान्ते सूत्रस्य न कुत्रापि अवसरः इति कृत्वा सूत्रे 'पदान्ते' इति कथनस्य आवश्यकता नास्त्येव | अनेन लाघवम्‌— अपदान्ते न प्राप्यते, अतः पदान्ते नोक्तम्‌ |</big>
<big><br /></big><big>'''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |</big>
 
 
 
<big><br /></big><big>'''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |</big>
 
 
<big><br /></big>
 
<big><u>पूर्वसवर्णविशेषः— 'उत्थानम्‌'</u></big>
Line 332 ⟶ 361:
 
<big>'''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) = उत्‌-उपसर्गोत्तरयोः स्था-स्तम्भ-धात्वोः पूर्वसवर्णादेशो भवति | स्था च स्तम्भ्‌ च तयोरितरेतरद्वन्द्वः स्थास्तम्भौ, तयोः स्थास्थम्भोः | उदः पञ्चम्यन्तं, स्थास्तम्भोः षष्ठ्यन्तं, पूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''सवर्णः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''उदः स्थास्तम्भोः पूर्वस्य सवर्णः संहितायाम्''' |</big>
 
 
 
<big>'''आदेः परस्य''' (१.१.५४) = परस्य स्थाने यत्‌ कार्यं विधीयते, तत्‌ आदिमस्य अलः एव स्थाने भवति | पञ्चमीविभक्तौ यत्‌ कार्यं निर्दिष्टं, तत्‌ अग्रिमशब्दस्वरूपस्य आदिमवर्णस्य एव स्थाने न तु सम्पूर्णशब्दस्वरूपस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य बाधकसूत्रम्‌ | आदेः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्मात्‌ '''अलः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''परस्य आदेः अलः स्थाने''' |</big>
 
<big><br /></big><big>'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्''' |</big>
 
 
<big>'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः''', '''लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्'''‌ (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्''' |</big>
<big><br /></big><big>उत्‌ + स्थानम्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → उद्‌ + स्थानम्‌ →'''खरि च''' (८.४.५५) → उत् + स्थानम्‌ → '''आदेः परस्य''' (१.१.५४) इत्यस्य साहाय्येन '''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) इत्यनेन पञ्चम्यन्तस्य 'उदः' इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः → 'स्थानम्‌' इत्यस्य सकारस्य पूर्वसवर्णादेशः, नाम दकारस्य दन्त्यवर्गे (तवर्गे) सकारेण तुल्यः वर्णः → '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन सकारस्य स्थाने थकारादेशः* → उत् + थ्थानम्‌ → '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे अतः विकल्पेन थकारलोपः → उत्‌ + थानम्‌ / थ्थानम्‌ → वर्णमेलने → उत्थानम्‌ / उत्थ्थानम्‌</big>
 
 
<big>उत्‌ + स्थानम्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → उद्‌ + स्थानम्‌ →'''खरि च''' (८.४.५५) → उत् + स्थानम्‌ → '''आदेः परस्य''' (१.१.५४) इत्यस्य साहाय्येन '''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) इत्यनेन पञ्चम्यन्तस्य 'उदः' इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः → 'स्थानम्‌' इत्यस्य सकारस्य पूर्वसवर्णादेशः, नाम दकारस्य दन्त्यवर्गे (तवर्गे) सकारेण तुल्यः वर्णः → '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन सकारस्य स्थाने थकारादेशः* → उत् + थ्थानम्‌ → '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे अतः विकल्पेन थकारलोपः → उत्‌ + थानम्‌ / थ्थानम्‌ → वर्णमेलने → उत्थानम्‌ / उत्थ्थानम्‌</big>
 
 
<big><nowiki>*</nowiki>सर्वेषां दन्त्यवर्णानां (त्‌, थ्‌, द्‌, ध्‌, न्‌, ल्‌, स्‌ इत्येषां) मुखस्य उच्चारणस्थानं समानमेव | अतः अनेन तेषु, सकारस्य स्थाने कः आदेशः भवेत्‌ इति निर्णेतुं न शक्यते | तदा आभ्यन्तरप्रयत्नेन अपि न शक्यते यतोहि सर्वेषां वर्गीयव्यञ्जनानाम्‌ (अत्र त्‌, थ्‌, द्‌, ध्‌, न्‌ इत्येषाम्‌) आभ्यन्तरप्रयत्नः स्पृष्टः; नाम एते वर्णाः स्पर्शाः | तदा लकारस्य आभ्यन्तरप्रयत्नः ईषत्स्पृष्टः, नाम अयम्‌ अन्तःस्थवर्णः | सकारस्य तु ईषद्विवृतः, नाम अयं वर्णः ऊष्माणः | आभ्यन्तरप्रयत्नेन त्‌, थ्‌, द्‌, ध्‌, न्‌, ल्‌ इत्येभ्यः सकारः भिन्नः अतः अनेनापि निर्णयो न सम्भवति | किन्तु बाह्यप्रयत्ने समाधानं प्राप्यते— तकारथकारयोः बाह्यप्रयत्नः विवारः, श्वासः, अघोषः; द्वयोः मध्ये थकारः महाप्राणः | सकारः अपि तथैव विवारः, श्वासः, अघोषः, महाप्राणः अतः सकारस्य स्थाने थकारादेशो भवति |</big>
 
<big><br /></big><big>एवमेव उत्‌ + स्तम्भनम्‌ → उत्तम्भनम्‌ / उत्थ्तम्भनम्‌</big>
 
<big>एवमेव उत्‌ + स्तम्भनम्‌ → उत्तम्भनम्‌ / उत्थ्तम्भनम्‌</big>
<big><br /></big>
 
 
 
<big>१०. <u>छत्वसन्धिः</u></big>
 
<big><br />'''शश्छोऽटि''' (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''झयः''' च '''अन्यतरस्त्याम्‌''' चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात्‌ '''पदान्तस्य''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन ''''पदान्तात्‌'''<nowiki/>' | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्'''‌ |</big><big><nowiki/></big>
 
<big>'''शश्छोऽटि''' (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''झयः''' च '''अन्यतरस्त्याम्‌''' चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात्‌ '''पदान्तस्य''' इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन ''''पदान्तात्‌'''<nowiki/>' | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्'''‌ |</big><big><nowiki/></big>
<big><br /></big><big>धेयं यत्‌ '''शश्छोऽटि''' त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं,श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक्‌ चर् इति सामान्यम्‌ |</big>
 
<big>तत्‌ + शिवः → '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → '''खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः</big>
 
<big>धेयं यत्‌ '''शश्छोऽटि''' त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं,श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक्‌ चर् इति सामान्यम्‌ |</big>
 
 
 
<big>तत्‌ + शिवः → '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → '''खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः</big>
 
<big><br /></big><big>'''छत्वममीति वाच्यम्‌''' इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि | तत्‌ + श्लोकेन → तच्छ्लोकेन |</big>
 
<big>'''छत्वममीति वाच्यम्‌''' इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि | तत्‌ + श्लोकेन → तच्छ्लोकेन |</big>
<big><br /></big>
 
 
 
<big>११. <u>सत्वसन्धिः</u></big>
Line 373 ⟶ 409:
<big>'''नश्छव्यप्रशान्‌''' (८.३.७) = अम्‌-परे छवि नकारान्तस्य पदस्य रुः स्यात्‌, न तु प्रशान्‌-शब्दस्य | छव्‌-प्रत्याहारे छ्‌, ठ्‌, थ्‌, च्‌, ट्‌, त्‌ अन्तर्भूताः | अम्‌-प्रत्याहारे सर्वे स्वराः, यरलवमनाश्च अन्तर्भूताः | '''अम्‌-परे छवि''' इत्युक्ते कीदृशः छव्‌? यस्मात्‌ अम्‌-प्रत्याहारे कश्चन वर्णो विद्यते | '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रेण '''नः पदस्य''' इत्युक्ते तादृशपदस्य यस्य अन्ते नकारो भवति | 'पदान्ते' उक्तं 'भवन्ति' इत्यादिषु नकारस्य रुत्वनिवारणार्थम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदस्य अन्तिमवर्णस्य स्थाने रु-आदेशः | नः षष्ठ्यन्तं, छवि सप्तम्यन्तम्‌, अप्रशान्‌ षष्ठ्यर्थकं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''मतुवसो रु सम्बुद्धौ छन्दसि''' इत्यस्मात्‌ '''रु''' इत्यस्य अनुवृत्तिः; '''पुमः खय्यम्परे''' इत्यस्मात्‌ '''अम्परे''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌ ('''८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''नः पदस्य रु अम्‌-परे छवि संहितायाम्‌ अप्रशान्‌''' |</big>
 
<big><br /></big><big>क्रमः एवं भवति—</big>
 
<big>क्रमः एवं भवति—</big>
<big><br /></big><big>'''नश्छव्यप्रशान्‌''' इत्यनेन पदान्ते न्‌ → रु; '''उपदेशेऽजनुनासिक इत्''', तस्य लोपः इत्याभ्यां रु → र्; '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अनुनासिकः ( ँ)-आदेशः; '''अनुनासिकात्‌ परोऽनुस्वारः''' इत्यनेन अनुनासिकस्य अपक्षे अनुस्वार-आगमः; '''खरवसानयोर्विसर्जनीयः''' इत्यनेन र् → विसर्गः (ः); '''विसर्जनीयस्य सः''' इत्यनेन विसर्गः → स्‌ | तदा यथासङ्गं श्चुत्वं ष्टुत्वं च |</big>
 
 
<big>'''नश्छव्यप्रशान्‌''' इत्यनेन पदान्ते न्‌ → रु; '''उपदेशेऽजनुनासिक इत्''', तस्य लोपः इत्याभ्यां रु → र्; '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अनुनासिकः ( ँ)-आदेशः; '''अनुनासिकात्‌ परोऽनुस्वारः''' इत्यनेन अनुनासिकस्य अपक्षे अनुस्वार-आगमः; '''खरवसानयोर्विसर्जनीयः''' इत्यनेन र् → विसर्गः (ः); '''विसर्जनीयस्य सः''' इत्यनेन विसर्गः → स्‌ | तदा यथासङ्गं श्चुत्वं ष्टुत्वं च |</big>
 
 
<big><br /></big>
 
<big>यथा—</big>
Line 383 ⟶ 421:
<big>कस्मिन्‌ + चित्‌ → कस्मि + रु + चित्‌ → कस्मिर् + चित्‌ → कस्मिँ /कस्मिं + रेफः + चित्‌ → कस्मिँ /कस्मिं + ः + चित्‌ → कस्मिँ /कस्मिं + स्‌ + चित्‌ → कस्मिँ /कस्मिं + श्चित्‌ → कस्मिँश्चित्‌ / कस्मिंश्चित्‌*</big>
 
<big><br /></big><big>एवमेव—</big>
 
<big>कान्‌ + चित्‌ → काँश्चित्‌ / कांश्चित्‌</big>
Line 389 ⟶ 427:
<big><br /><nowiki>*</nowiki>बोध्यं यत्‌ अत्र समासस्य विषयो नास्ति | 'कस्मिन्‌' इति पृथक्‌ पदम्‌ अस्ति, चित्‌/चन अपि पृथक्‌ पदं; तदर्थं 'कस्मिन्‌' इति पदस्य विभक्तिः इदानीमपि दृश्यते | चित्‌/चन इति द्वयमपि पदम्‌, अव्ययञ्च | '''नश्छव्यप्रशान्‌''' (८.३.७) इत्यनेन नकारान्त<u>पदस्य</u> एव नकार-स्थाने सकारः | तर्हि अत्र सन्धिः इत्येव विषयः न तु समासः | यथा संहितायां विषये कयोरपि द्वयोः पदयोः सन्धिः भवति, तथैव अत्र |</big>
 
 
<big><br /></big>
 
<big>तर्हि अत्र सन्धिचिन्तनप्रसङ्गे 'कस्मिन्‌' तु पदमस्ति इति कारणतः 'कस्मिन्‌ + चित्‌' इति स्थितौ '''नश्चापदान्तस्य''' '''झलि''' (८.३.२४) इत्यस्य प्रसक्तिर्नास्ति | एवमेव सर्वत्र चित्‌/चन प्रसङ्गे चिन्तनीयं भवति | यथा‌ कम्‌ + चित्‌ इति स्थितौ कम्‌ इत्यस्य पदसंज्ञा इति कारणतः '''मोऽनुस्वारः''' (८.३.२३) , तदा '''वा पदान्तस्य ('''८.४.५९) इति भवति न तु '''नश्चापदान्तस्य''' '''झलि''' (८.३.२४) '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति | अतः कम्‌ + चित्‌ → कंचित्‌/कञ्चित्‌ इति रूपद्वयमपि साधु |</big>
 
<big><br /></big>
 
<big>'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन्‌ रु-प्रकरणे, रु-इत्यस्मात्‌ पूर्ववर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अधिकारसूत्रम्‌—८.३.२ इत्यस्मात्‌ आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इत्यस्मात्‌ प्राक्‌ यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन्‌ रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम्‌ अर्थः सर्वत्र अन्वेति | अस्मिन्‌ रुत्व-प्रकरणे च रुत्वं विधीयते अपदान्ते एव; पदान्ते रुत्वम्‌ अपरस्मिन्‌ प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्'''‌ |</big>
<big><br /></big><big>'''अनुनासिकात्‌''' '''परोऽनुस्वारः''' (८.३.४) = यस्मिन्‌ पक्षे अनुनासिकादेशो न भवति, तत्र रु-इत्यस्मात्‌ प्राक्‌ यः वर्णः, तस्य नित्यम्‌ अनुस्वार-आगमो भवति | फलितार्थः अयं यत्‌ अनुनासिकः न भवति चेत्‌, रोः पूर्वं यः वर्णः, तस्य अनन्तरम्‌ अनुस्वारागमो भवति | '''अनुनासिकात्‌''' इत्युक्ते अनुनासिकं त्यक्त्वा; नाम यस्मिन्‌ पक्षे अनुनासिको न भवति | अनुनासिकात्‌‍ पञ्चम्यन्तं, परः प्रथमान्तम्, अनुस्वारः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१) इत्यस्मात्‌ '''रुः''' इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''रोः''' इत्यस्य अनुवृत्तिः | '''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) इत्यस्मात्‌ पूर्वस्य इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''पूर्वस्मात्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकात्‌ रोः पूर्वस्मात्‌ परः अनुस्वारः संहितायाम्‌''' |</big>
 
<big>'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन्‌ रु-प्रकरणे, रु-इत्यस्मात्‌ पूर्ववर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अधिकारसूत्रम्‌—८.३.२ इत्यस्मात्‌ आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इत्यस्मात्‌ प्राक्‌ यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन्‌ रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम्‌ अर्थः सर्वत्र अन्वेति | अस्मिन्‌ रुत्व-प्रकरणे च रुत्वं विधीयते संहितायाम् एव; पदान्ते रुत्वम्‌ अपरस्मिन्‌ प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्'''‌ |</big>
<big><br /></big><big>'''अनुनासिकात्‌''' '''परोऽनुस्वारः''' (८.३.४) = यस्मिन्‌ पक्षे अनुनासिकादेशो न भवति, तत्र रु-इत्यस्मात्‌ प्राक्‌ यः वर्णः, तस्य नित्यम्‌ अनुस्वार-आगमो भवति | फलितार्थः अयं यत्‌ अनुनासिकः न भवति चेत्‌, रोः पूर्वं यः वर्णः, तस्य अनन्तरम्‌ अनुस्वारागमो भवति | '''अनुनासिकात्‌''' इत्युक्ते अनुनासिकं त्यक्त्वा; नाम यस्मिन्‌ पक्षे अनुनासिको न भवति | अनुनासिकात्‌‍ पञ्चम्यन्तं, परः प्रथमान्तम्, अनुस्वारः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१) इत्यस्मात्‌ '''रुः''' इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''रोः''' इत्यस्य अनुवृत्तिः | '''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) इत्यस्मात्‌ पूर्वस्य इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''पूर्वस्मात्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकात्‌ रोः पूर्वस्मात्‌ परः अनुस्वारः संहितायाम्‌''' |</big>
 
<big><br /></big><big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अवसानावस्थायाञ्च | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— '''पदस्य रः विसर्जनीयः खरवसानयोः संहितायाम्‌''' |</big>
<big><br /></big><big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
<big><br /></big><big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
<big>'''अनुनासिकात्‌''' '''परोऽनुस्वारः''' (८.३.४) = यस्मिन्‌ पक्षे अनुनासिकादेशो न भवति, तत्र रु-इत्यस्मात्‌ प्राक्‌ यः वर्णः, तस्य नित्यम्‌ अनुस्वार-आगमो भवति | फलितार्थः अयं यत्‌ अनुनासिकः न भवति चेत्‌, रोः पूर्वं यः वर्णः, तस्य अनन्तरम्‌ अनुस्वारागमो भवति | '''अनुनासिकात्‌''' इत्युक्ते अनुनासिकं त्यक्त्वा; नाम यस्मिन्‌ पक्षे अनुनासिको न भवति | अनुनासिकात्‌‍ पञ्चम्यन्तं, परः प्रथमान्तम्, अनुस्वारः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१) इत्यस्मात्‌ '''रुः''' इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''रोः''' इत्यस्य अनुवृत्तिः | '''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) इत्यस्मात्‌ पूर्वस्य इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा '''पूर्वस्मात्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिकात्‌ रोः पूर्वस्मात्‌ परः अनुस्वारः संहितायाम्‌''' |</big>
<big><br /></big><big>अत्र प्रश्नः उदेति, किमर्थम्‌ अस्यां प्रक्रियायां सकारः पदान्ते भवति चेत्‌ '''ससजुषो रुः''' (८.२.६६) इत्यनेन पुनः रूत्वं न भवति ? यथा—</big>
 
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अवसानावस्थायाञ्च | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— '''पदस्य रः विसर्जनीयः खरवसानयोः संहितायाम्‌''' |</big>
<big><br /></big><big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
 
 
<big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
 
<big>अत्र प्रश्नः उदेति, किमर्थम्‌ अस्यां प्रक्रियायां सकारः पदान्ते भवति चेत्‌ '''ससजुषो रुः''' (८.२.६६) इत्यनेन पुनः रूत्वं न भवति ? यथा—</big>
 
 
Line 413 ⟶ 457:
 
 
<big><br /></big><big>'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |</big>
 
 
<big><br /></big>
 
<big>१२. <u>यवलोपसन्धिः</u></big>
 
 
<big><br />'''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''व्योलघुप्रयत्नतरः''' '''शाकटयनस्य''' (८.३.१८) इत्यस्मात्‌ '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात्‌ '''अपूर्वस्य''' च '''अशि''' चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |</big>
<big>''''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''व्योलघुप्रयत्नतरः''' '''शाकटयनस्य''' (८.३.१८) इत्यस्मात्‌ '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात्‌ '''अपूर्वस्य''' च '''अशि''' चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |</big>
 
 
<big>यथा —</big>
 
<big><br /></big><big>हरे + इह → '''एचोऽयवायावः''' (६.१.७७) → हरय् + इह → '''लोपः शाकल्यस्य''' (८.३.१९) → हर इह / हरयिह | अत्र '''आद्‌गुणः''' (६.१.८७) इत्यनेन गुणसन्धिः भवति स्म, परन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''आद्गुणः''' (६.१.८७) इत्यस्य दृष्ट्या '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन यत्‌ कार्यं कारितं, तत्‌ असिद्धम्‌ |</big>
 
<big><br /></big><big>उभौहरे + अपिइह → '''एचोऽयवायावः''' (६.१.७७) → उभाव्‌हरय् + अपिइह → '''लोपः शाकल्यस्य (''' (८.३.१९) → उभाहर अपिइह / उभावपिहरयिह | अत्र '''अत्र अकः सवर्णे दीर्घःआद्‌गुणः''' (६.१.१०१८७) इत्यनेन सवर्णदीर्घसन्धिःगुणसन्धिः भवति स्म, परन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''अकः सवर्णे दीर्घःआद्गुणः''' (६.१.१०१८७) इत्यस्य दृष्ट्या '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन यत्‌ कार्यं कारितं, तत्‌ असिद्धम्‌ |</big>
 
 
<big>उभौ + अपि → '''एचोऽयवायावः''' (६.१.७७) → उभाव्‌ + अपि → '''लोपः शाकल्यस्य ('''८.३.१९) → उभा अपि / उभावपि | '''अत्र अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिः भवति स्म, परन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यस्य दृष्ट्या '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन यत्‌ कार्यं कारितं, तत्‌ असिद्धम्‌ |</big>
 
 
<big>इति परिशीलितं दृष्टान्तद्वयमपि अचि परे; अयं च वस्तुतः प्रमुखविषयः एव | किन्तु जिज्ञासा उदेति, हलि परे का गतिः ? '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन 'अशि परे' इत्युक्तं; गीताप्रवेशे लिखितमस्ति यत्‌ "विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य च यकारस्य वकारस्य च स्वरे परे विकल्पेन लोपो भवति | व्यञ्जने परे तु नित्यम्‌ |” सुबोधार्थम्‌ अयं विचारः दोषाय न, किन्तु सम्पूर्णरीत्या अवगमनार्थम्‌ अग्रे पठनीयम्‌—</big>
 
<big><br /></big><big>इति परिशीलितं दृष्टान्तद्वयमपि अचि परे; अयं च वस्तुतः प्रमुखविषयः एव | किन्तु जिज्ञासा उदेति, हलि परे का गतिः ? '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन 'अशि परे' इत्युक्तं; गीताप्रवेशे लिखितमस्ति यत्‌ "विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य च यकारस्य वकारस्य च स्वरे परे विकल्पेन लोपो भवति | व्यञ्जने परे तु नित्यम्‌ |” सुबोधार्थम्‌ अयं विचारः दोषाय न, किन्तु सम्पूर्णरीत्या अवगमनार्थम्‌ अग्रे पठनीयम्‌—</big>
 
<big><br /></big>
 
<big>'''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' | एतावता च अस्माभिः दृष्टं किं भवति अचि परे | किन्तु हश्‌-वर्णाः अपि सन्ति; तेषु परेषु किं भवति ? एतादृशी परिस्थितिः वस्तुतः विरलतया लभ्यते | तथापि अस्य बोधनार्थम्‌ एकम्‌ उदाहरणं पश्येम |</big>
Line 440 ⟶ 488:
<big>(बहुवचने पुरुष + जस्‌ → पुरुष + अस्‌ →) पुरुषास्‌ गच्छन्ति → '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन सकार-लोपः निषिध्यते → '''ससजुषो रुः''' (८.२.६६) इत्यनेन स्‌-स्थाने 'रु' → पुरुषा + रु + गच्छन्ति → रु इत्यस्य उकारस्य इत्‌-संज्ञालोपश्च → '''भोभगोअघोअपूर्वस्य''' '''योशि''' (८.३.१७) इत्यनेन आकारोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → पुरुषाय्‌ + गच्छन्ति → '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' → परन्तु '''हलि सर्वेषाम्‌''' (८.३.२२) इत्यनेन '''हलि परे''' अयं यकारलोपः नित्यः → 'पुरुषा गच्छन्ति' इति एकमेव रूपम्‌ |</big>
 
<big><br /></big><big>तर्हि एतावता फलितार्थः कः इति चेत्‌, वकारयकारयोः लोपः विकल्पेन भवति अचि परे; हशि परे नित्यं न तु वैकल्पिकम्‌ | हशि किमर्थम्‌? यतोहि '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अशि परे लोपः वैकल्पिकः; '''हलि सर्वेषाम्‌''' (८.३.२२) इत्यनेन हलि परे नित्यम्‌ | अश्‌ ऊन अच्‌ इत्युक्ते हश्‌; हश्‌ हलि अस्ति अतः हशि परे चेत्‌ लोपः नित्यः | खरि परे का गतिः? खरि परे इयं परिस्थितिः न सम्भवति; यकारः न उदेति एव | पुरुषास्‌ + चरन्ति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन स्‌-स्थाने 'रु' → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे → पुरुषाः + चरन्ति → संहितायां विषये विसर्गस्य सकारः तदा '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन श्चुत्वम्‌ → पुरुषाश्चरन्ति</big>
 
<big>तर्हि एतावता फलितार्थः कः इति चेत्‌, वकारयकारयोः लोपः विकल्पेन भवति अचि परे; हशि परे नित्यं न तु वैकल्पिकम्‌ | हशि किमर्थम्‌? यतोहि '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अशि परे लोपः वैकल्पिकः; '''हलि सर्वेषाम्‌''' (८.३.२२) इत्यनेन हलि परे नित्यम्‌ | अश्‌ ऊन अच्‌ इत्युक्ते हश्‌; हश्‌ हलि अस्ति अतः हशि परे चेत्‌ लोपः नित्यः | खरि परे का गतिः? खरि परे इयं परिस्थितिः न सम्भवति; यकारः न उदेति एव | पुरुषास्‌ + चरन्ति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन स्‌-स्थाने 'रु' → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे → पुरुषाः + चरन्ति → संहितायां विषये विसर्गस्य सकारः तदा '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन श्चुत्वम्‌ → पुरुषाश्चरन्ति</big>
<big><br /></big><big>अन्यच्च हलि परे यकारस्य का गतिः इत्युक्तम्‌ | अधुना हलि परे वकारस्य का गतिः? हलि परे वकारो न भवति एव इति कृत्वा यकारस्य चिन्तनम्‌ अलम्‌ | 'वकारान्तपदम्‌' इति तु तादृशं किमपि नास्ति; तदा सन्धिक्रमेऽपि तादृश्यं किमपि कार्यं नास्ति यस्मात्‌ वकारः सम्भवेत्‌ |</big>
 
 
<big>अन्यच्च हलि परे यकारस्य का गतिः इत्युक्तम्‌ | अधुना हलि परे वकारस्य का गतिः? हलि परे वकारो न भवति एव इति कृत्वा यकारस्य चिन्तनम्‌ अलम्‌ | 'वकारान्तपदम्‌' इति तु तादृशं किमपि नास्ति; तदा सन्धिक्रमेऽपि तादृश्यं किमपि कार्यं नास्ति यस्मात्‌ वकारः सम्भवेत्‌ |</big>
 
 
<big><br /></big>
 
<big>'''न विभक्तौ तुस्माः''' (१.३.४) = धातूनां तिङ्‌-प्रत्ययाः, सुबन्तानाम्‌ (इत्युक्ते नामपदानां) सुप्‌-प्रत्ययाः—एते सर्वे विभक्तयः इत्युच्यन्ते ('''विभक्तिश्च''' इति सूत्रेण) | एषां विभक्तीनां अन्ते यदि तवर्गीयः वर्णः (त्‌, थ्‌, द्‌, ध्‌, न्‌), सकारः, अथवा मकारः अस्ति, तर्हि इदं सूत्रं '''हलन्त्यम्‌''' इत्यस्य कार्यं बाधते | '''हलन्त्यम्‌''' इत्यनेन एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु '''न विभक्तौ तुस्माः''' इत्यनेन इत्‌-संज्ञा बाधिता भवति; अनेन इत्‌-संज्ञा न भवति | यथा सुप्‌-प्रत्ययाः जस्‌, भ्याम्‌, भिस्‌, अपि च तिङ्‌-प्रत्ययाः तस्‌, वस्‌, मस्‌—अत्र भ्याम्‌ इत्यस्य मकारः, तस्‌ इत्यस्य सकारः, एषां वर्णानाम्‌ इत्‌-संज्ञा भवति स्म, किन्तु न भवति |</big>
 
 
 
Line 453 ⟶ 504:
 
 
<big><br /></big><big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्'''‌ |</big>
 
 
<big><br /></big>
 
<big>१३. <u>तुगागमसन्धिः</u></big>
 
 
<big><br />'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ '''ह्रस्वस्य, तुक्'''‌ इत्यनयोः अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |</big>
<big>'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ '''ह्रस्वस्य, तुक्'''‌ इत्यनयोः अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |</big>
 
 
Line 466 ⟶ 518:
 
<big>वृक्षस्य छाया → समासे कृते → वृक्ष + छाया → वृक्ष + तुक्‌ + छाया → वृक्ष + त्‌ + छाया → '''स्तोः श्चुना श्चुः''' (८.४.४०) → वृक्ष + च्‌ + छाया → वृक्षच्छाया</big>
 
 
 
<big>'''पदान्ताद्वा''' (६.१.७५) = दीर्घात्पदान्तात्‌ छे परे तुग्वा स्यात्‌ | पदान्तात्‌ पञ्चम्यन्तं, वा अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''छे च''' (६.१.७२) इत्यस्मात्‌ '''छे''' इत्यस्य अनुवृत्तिः | '''दीर्घात्''' (६.१.७४) इत्यस्य पूर्णतया अनुवृत्तिः | '''ह्रस्वस्य पिति कृति तुक्'''‌ (६.१.७०) इत्यस्मात्‌ '''तुक्‌''' इत्यस्य अनुवृत्तिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दीर्घात् पदान्तात्‌ तुक्‌ छे वा संहितायाम्'''‌ |</big>
 
 
 
Line 476 ⟶ 528:
<big>मात्रा + छन्दः → '''पदान्ताद्वा''' (६.१.७५) → मात्राछन्दः (अथवा) → मात्रा + तुक्‌ + छन्दः → '''स्तोः श्चुना श्चुः''' (८.४.४०) → मात्रा + च्‌ + छन्दः → मात्राच्छन्दः / मात्राछन्दः</big>
 
 
<big><br /></big>
 
<big>१४. <u>द्वित्वम्‌</u></big>
 
 
<big><br /></big><big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ '''यरः, वा''' इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ '''अचः, द्वे''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्'''‌ |</big>
<big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ '''यरः, वा''' इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ '''अचः, द्वे''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्'''‌ |</big>
 
 
<big>सुधी + उपास्यः → '''इको यणचि''' (६.१.७६) → सुध्य्‌ + उपास्यः → '''अनचि च''' (८.४.४७) इत्यनेन यरः वा द्वित्वम्‌ → सुध्ध्य्‌ + उपास्यः → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन जश्त्वम्‌ → सुद्ध्य्‌ + उपास्यः → सुद्ध्युपास्यः / सुध्युपास्यः</big>
 
 
<big><br /></big>
 
<u><big>हल्‌-सन्धीनां क्रमः कथं ज्ञायते?</big></u>
Line 498 ⟶ 551:
<big>हल्‌-सन्धि-सूत्राणि सर्वाणि त्रिपाद्याम्‌ | अतः एकत्र हल्‌-सन्धि-विधायकसूत्रद्वयम्‌ आयाति चेत्‌, परसूत्रस्य असिद्धत्वात्‌ पूर्वसूत्रम्‌ आगत्य कार्यं करोति | यत्‌ + जायते → '''झलां''' '''जशोऽन्ते''' (८.२.३९), '''स्तोः श्चुना श्चुः''' (८.४.४०) एकत्र आयातः → '''स्तोः श्चुना श्चुः''' इत्यस्य असिद्धत्वात् '''झलां जशोऽन्ते''' पूर्वं भवति → यद् + जायते → '''स्तोः श्चुना श्चुः''' इत्यनेन श्चुत्वम्‌ → यज्‌ + जायते → यज्जायते | एवमेव सर्वाणि हल्‌-सन्धि-सूत्राणि |</big>
 
<big><br /></big>
 
<u><big>हल्‌-सन्धिः - सूत्रक्रमः</big></u>
Line 597 ⟶ 649:
 
<u><big>परिशिष्टं— पदान्ते नकारः, ततः अग्रे शकारः</big></u>
 
 
 
<big>सन्‌ + शम्भुः → चत्वारि रूपाणि— सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः |</big>
 
<big><br /></big><big>सन्‌ + शम्भुः → '''शि तुक्‌''' (८.३.३१) इत्यनेन तुक्‌-आगमः विकल्पेन → सन्‌ + त्‌ + शम्भुः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन तकारस्य चुत्वादेशः → सन्‌ + च्‌ + शम्भुः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन नकारस्य चुत्वादेशः → सञ्‌ + च्‌ + शम्भुः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन झयः उत्तरस्य शकारस्य अटि परे छकारादेशः विकल्पेन → सञ्‌ + च्‌ + छम्भुः → '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे → सञ्‌ + छम्भुः → सञ्छम्भुः इति प्रथमं रूपम्‌ |</big>
<big><br /></big><big>'''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत्‌ सञ्च्छम्भुः इति द्वितीयरूपं; '''शश्छोऽटि''' (८.४.६३) इत्यनेन विकल्पेन छकारादेशो न भवति चेत्‌ सञ्च्शम्भुः इति तृतीयं रूपं; '''शि तुक्‌''' (८.३.३१) इत्यनेन विकल्पेन तुक्‌-आगमो न भवति चेत्‌ सञ्शम्भुः इति चतुर्थरूपम्‌ |</big>
 
<big>सन्‌ + शम्भुः → '''शि तुक्‌''' (८.३.३१) इत्यनेन तुक्‌-आगमः विकल्पेन → सन्‌ + त्‌ + शम्भुः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन तकारस्य चुत्वादेशः → सन्‌ + च्‌ + शम्भुः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन नकारस्य चुत्वादेशः → सञ्‌ + च्‌ + शम्भुः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन झयः उत्तरस्य शकारस्य अटि परे छकारादेशः विकल्पेन → सञ्‌ + च्‌ + छम्भुः → '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे → सञ्‌ + छम्भुः → सञ्छम्भुः इति प्रथमं रूपम्‌ |</big>
<big><br /></big><big>'''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत्‌ सञ्च्छम्भुः इति द्वितीयरूपं; '''शश्छोऽटि''' (८.४.६३) इत्यनेन विकल्पेन छकारादेशो न भवति चेत्‌ सञ्च्शम्भुः इति तृतीयं रूपं; '''शि तुक्‌''' (८.३.३१) इत्यनेन विकल्पेन तुक्‌-आगमो न भवति चेत्‌ सञ्शम्भुः इति चतुर्थरूपम्‌ |</big>
 
 
 
<big>'''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत्‌ सञ्च्छम्भुः इति द्वितीयरूपं; '''शश्छोऽटि''' (८.४.६३) इत्यनेन विकल्पेन छकारादेशो न भवति चेत्‌ सञ्च्शम्भुः इति तृतीयं रूपं; '''शि तुक्‌''' (८.३.३१) इत्यनेन विकल्पेन तुक्‌-आगमो न भवति चेत्‌ सञ्शम्भुः इति चतुर्थरूपम्‌ |</big>
 
 
<big>एवमेव यत्र यत्र पदान्ते नकारः ततः अग्रे शकारः, तत्र सर्वत्र वैकल्पिकरूपचतुष्टयम्‌ | पश्यन्‌ + शृण्वन्‌ | गच्छन्‌ + शिक्षकः |</big>
 
 
<big><br /></big><big>'''शि तुक्‌''' (८.३.३१) = पदान्तस्य नकारस्य विकल्पेन तुक्‌-आगमो भवति शकारे परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः 'नः पदस्य' | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन तुक्‌ आगमः पदान्तनकारस्य अनन्तरम्‌ | शि सप्तम्यन्तं, तुक्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''नश्च''' (८.३.३०) इत्यस्मात्‌ '''नः''' इत्यस्य अनुवृत्तिः | '''हे मपरे वा''' (८.३.२६) इत्यस्मात्‌ '''वा''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''नः पदस्य तुक्‌ शि वा संहितायाम्''' |</big>
 
 
 
<big>'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः, लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्''' |</big>
 
<big><br /></big><big><br />'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः, लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्''' |</big>
 
 
<big>अस्माकं सुब्रह्मण्य-महोदयः अत्र इदं सन्धिप्रक्रियाचिन्तनं चित्रेण निरूपितवान्‌—</big>
 
 
<big><br /></big>
[[File:पश्यन् + शृण्वन् रूपाणि original-midsize.jpg|alt=|center|686x686px]]
 
<big><br /></big>
 
<big>अस्माकं शीतल-भगिनी सुन्दररीत्या वर्णानां स्थानानि प्रयत्नान्‌ च कोष्ठकरूपेण निरूपितवती—</big>
 
 
[[File:स्थानानि_प्रयत्_नाश्च_1.jpg|alt=|border|777x777px]]
 
<big><br /></big>
 
[[File:स्थानानि_प्रयत्_नाश्च.jpg|alt=|border|917x917px]]
 
 
<big><br /></big> <big>Swarup – March 2014 (additions October 2017)</big>
<big>Swarup – March 2014 (additions October 2017)</big>
 
 
page_and_link_managers, Administrators
5,097

edits