9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(9 intermediate revisions by 2 users not shown)
Line 58:
<big>यज्‌ + नः → यज्‌ + ञ्‌ + अः → यज्ञः</big>
 
<big><br /></big>
 
 
Line 68 ⟶ 67:
<big><nowiki>*</nowiki>धेयं यत्‌ यत्र सन्धिचिन्तनं भवति, सदा ज्ञातव्यं यत्‌ प्रवर्तमानं सन्धिकार्यं पदान्ते अस्ति न वा | अत्र 'भवत्‌ + चक्षु' इति समासस्य प्रसङ्गः; अनयोः पूर्वोत्तरपदयोः सन्धिः करणीयः | तर्हि प्रमुखप्रश्नः भवति यत्‌ 'भवत्‌' इति पूर्वपदस्य पदसंज्ञा अस्ति न वा | समासस्य लौकिकविग्रहवाक्यं भवति, यथा 'भवच्चक्षुः' इत्यस्य कृते 'भवतः चक्षुः' इति लौकिकविग्रहवाक्यम्‌ | अलौकिकविग्रहः (शास्त्रीयविग्रहवाक्यम्‌) अपि भवति, यस्य द्वारा समासनिर्माणं सिध्यति | यथा 'भवच्चक्षुः' इत्यस्य 'भवत्‌ ङस्‌ + चक्षु सु' इति भवति | अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण | तदा सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | 'भवत्‌ ङस्‌ + चक्षु सु' इत्यस्मिन्‌ ङस्‌, सु इत्यनयोः लुक्‌ → भवत्‌ + चक्षु | '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'भवत्‌' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | इत्थञ्च पर्यवसितं यत्‌— सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति | (लुकि सति लुप्तपदम्‌ अधिकृत्य अङ्गकार्यं न भवति, किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम्‌ अतः पूर्वपदस्य पदसंज्ञां निमित्तीकृत्य सन्धिकार्यम्‌ इत्यादिकं प्रवर्तनीयम्‌ |) एतदाधारेण—</big>
 
 
<big><br />भवत्‌ + चक्षु → '''झलां जशोऽन्ते''' (८.२.३९) → भवद्‌ चक्षु → '''स्तोः श्चुना श्चुः''' (८.४.४०) → भवज्‌ चक्षु → '''खरि च''' (८.४.५५) → भवच्‌ + चक्षु → वर्णमेलने → भवच्चक्षु → प्रथमाविभक्तौ एकवचने भवच्चक्षुः |</big>
 
 
Line 119:
<big>३. <u>जश्त्वसन्धिः</u></big>
 
 
<big><br />पदान्ते जश्त्वम्—</big>
 
 
Line 147 ⟶ 148:
<big><nowiki>*</nowiki>षष्‌ इत्यस्य जसः लुक्‌ जातं चेदपि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रेण प्रत्ययलक्षणं भवति | अतः 'जस्‌' इति सुप्‌-प्रत्ययः अधुना न दृश्यते चेदपि षष्‌ सुबन्तम्‌ इति मन्तव्यम्‌ | 'जसः लुक्‌' इति कारणतः '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन 'प्रत्ययलक्षणं न' इति चिन्त्यते चेत्‌, दोषो भवति | '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन यस्मिन्‌ शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्‌ सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्‌ | परन्तु अत्र अङ्गकार्यस्य विषयो नास्ति; अत्र 'पद' इति संज्ञा-विधानं न तु अङ्गकार्यम्‌ |</big>
 
 
<big><br />एतावता पदान्ते जश्त्वस्य उदाहरणानि दत्तानि आसन्‌ |</big>
 
<big><br />एतावता पदान्ते जश्त्वस्य उदाहरणानि दत्तानि आसन्‌ |</big>
 
 
 
Line 211 ⟶ 215:
 
 
<big><br /></big><big>अधुना अस्मिन्नेव वाक्ये विद्युत्‌-शब्दः वाक्यस्य अन्ते अस्ति; ततः अग्रे कोऽपि शब्दः नास्ति इति कृत्वा '''विरामोऽवसानम्'''‌ (१.४.११०) इत्यनेन अवसान-संज्ञा | तदर्थञ्च '''वाऽवसाने''' (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशो भवति—</big>
 
 
<big>विद्युत्‌ → तकारः पदान्ते, '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन नित्यं जश्त्वादेशः→ विद्युद्‌ → दकारः अवसाने, '''वाऽवसाने''' (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशः → विद्युत्‌ / विद्युद्‌</big>
 
<big><br /></big>
 
 
Line 258 ⟶ 261:
 
 
<big><br /></big><big>७. <u>परसवर्णसन्धिः</u></big>
 
 
Line 283 ⟶ 286:
<big>सम्‌ + लापः → सं + लापः → सल्‌ँलापः / संलापः</big>
 
<big><br /></big><big>धेयं यत्‌ 'सम्‌' इति उपसर्गः अस्ति, अतः इदं सर्वं कार्यं पदान्ते— '''मोऽनुस्वारः''' (८.३.२३), '''वा पदान्तस्य ('''८.४.५९) इत्याभ्यां सूत्राभ्याम्‌ |</big>
 
 
Line 292 ⟶ 295:
<big>त्‌, थ्‌, द्‌, ध्‌, एभ्यः परो लकारः अव्यवहितः चेत्‌ जश्त्वं कृत्वा दकारः, तदा '''तोर्लि''' (८.४.६०) इत्यनेन लकारादेशः |</big>
 
<big><br /></big><big>तत्‌ + लयः → तद्‌ + लयः → तल्‌ + लयः → तल्लयः |</big>
 
 
<big><br /></big><big>नकारात्‌ परो लकारः अव्यवहितश्चेत्‌ नकारस्य परसवर्णः अनुनासिकः लकारः भवति |</big>
 
 
Line 318 ⟶ 321:
 
 
<big><br /></big><big>यद्यपि झय्‌ इत्युक्ते सर्वाणि अननुनासिक-वर्गीयव्यञ्जनानि, तथापि अत्र सर्वत्र '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा तृतीयसदस्यादेशो भवति |</big>
 
 
<big><br /></big><big>धर्म्यात्‌ + हि → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → धर्म्याद्‌ + हि</big>
 
<big>वणिक्‌ + हसति → '''झलां''' '''जशोऽन्ते''' (८.२.३९) → वणिग्‌ + हसति</big>
Line 331 ⟶ 334:
 
 
<big><br /></big><big>जगतः हिताय → समासे कृते → जगत्‌ + हिताय → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वम्‌ → जगद्‌ + हिताय → '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यनेन विकल्पेन पूर्वसवर्णादेशः → जगद्धिताय/जिगद्‌हिताय</big>
 
 
Line 337 ⟶ 340:
 
 
<big><br /></big><big>वस्तुतः 'अपदान्ते' इत्युक्ते हकारः कस्यचित्‌ प्रत्ययस्य आदौ भवेत्‌; एक एव प्रत्ययः हकारादिः— हि-प्रत्ययः | किन्तु झयः परः हि-प्रत्ययो वर्तते चेत्‌ '''हुझल्भ्यो''' '''हेर्धिः''' (६.४.१०१) इत्यनेन धि-आदेशो भवति; तस्मात्‌ हि-प्रत्यये परे '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्य प्रसक्तिर्नास्ति | वच्‌ + हि → '''हुझल्भ्यो''' '''हेर्धिः''' (६.४.१०१) → वच्‌ + धि → → वग्धि |</big>
 
 
<big><br /></big><big>अतः '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इति सूत्रस्य कार्यं पदान्ते एव | तस्य च व्याख्याने समाधानं द्विधा वक्तुं शक्यते—</big>
 
 
Line 352 ⟶ 355:
<big>'''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |</big>
 
 
<big><br /></big>
 
<big><u>पूर्वसवर्णविशेषः— 'उत्थानम्‌'</u></big>
 
 
<big>'''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) = उत्‌-उपसर्गोत्तरयोः स्था-स्तम्भ-धात्वोः पूर्वसवर्णादेशो भवति | स्था च स्तम्भ्‌ च तयोरितरेतरद्वन्द्वः स्थास्तम्भौ, तयोः स्थास्थम्भोः | उदः पञ्चम्यन्तं, स्थास्तम्भोः षष्ठ्यन्तं, पूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्मात्‌ '''सवर्णः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्'''‌ (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''उदः स्थास्तम्भोः पूर्वस्य सवर्णः संहितायाम्''' |</big>
Line 367 ⟶ 371:
 
 
<big><br /></big><big>उत्‌ + स्थानम्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → उद्‌ + स्थानम्‌ →'''खरि च''' (८.४.५५) → उत् + स्थानम्‌ → '''आदेः परस्य''' (१.१.५४) इत्यस्य साहाय्येन '''उदः स्थास्तम्भोः पूर्वस्य''' (८.४.६१) इत्यनेन पञ्चम्यन्तस्य 'उदः' इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः → 'स्थानम्‌' इत्यस्य सकारस्य पूर्वसवर्णादेशः, नाम दकारस्य दन्त्यवर्गे (तवर्गे) सकारेण तुल्यः वर्णः → '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन सकारस्य स्थाने थकारादेशः* → उत् + थ्थानम्‌ → '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे अतः विकल्पेन थकारलोपः → उत्‌ + थानम्‌ / थ्थानम्‌ → वर्णमेलने → उत्थानम्‌ / उत्थ्थानम्‌</big>
 
 
Line 373 ⟶ 377:
 
 
<big><br /></big><big>एवमेव उत्‌ + स्तम्भनम्‌ → उत्तम्भनम्‌ / उत्थ्तम्भनम्‌</big>
 
 
<big><br /></big>
 
<big>१०. <u>छत्वसन्धिः</u></big>
Line 383 ⟶ 387:
 
 
<big><br /></big><big>धेयं यत्‌ '''शश्छोऽटि''' त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं,श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक्‌ चर् इति सामान्यम्‌ |</big>
 
<big>तत्‌ + शिवः → '''झलां''' '''जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → '''खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः</big>
 
 
Line 390 ⟶ 394:
 
 
<big><br /></big><big>'''छत्वममीति वाच्यम्‌''' इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि | तत्‌ + श्लोकेन → तच्छ्लोकेन |</big>
 
 
<big><br /></big>
 
<big>११. <u>सत्वसन्धिः</u></big>
 
 
<big>अस्मिन्‌ सन्धौ अनेकसूत्राणि क्रमेण कार्यं कुर्वन्ति | सङ्क्षेपे पदान्त-नकारस्य स्थाने रु, तस्मात्‌ रु इत्यस्मात्‌ पूर्वं च विद्यमानस्वरः विकल्पेन अनुनासिकः; अननुनासिके पक्षे अनुस्वारागमः | तदा रु-स्थाने सकारः |</big>
Line 405 ⟶ 410:
 
 
<big><br /></big><big>क्रमः एवं भवति—</big>
 
 
<big><br /></big><big>'''नश्छव्यप्रशान्‌''' इत्यनेन पदान्ते न्‌ → रु; '''उपदेशेऽजनुनासिक इत्''', तस्य लोपः इत्याभ्यां रु → र्; '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यनेन विकल्पेन अनुनासिकः ( ँ)-आदेशः; '''अनुनासिकात्‌ परोऽनुस्वारः''' इत्यनेन अनुनासिकस्य अपक्षे अनुस्वार-आगमः; '''खरवसानयोर्विसर्जनीयः''' इत्यनेन र् → विसर्गः (ः); '''विसर्जनीयस्य सः''' इत्यनेन विसर्गः → स्‌ | तदा यथासङ्गं श्चुत्वं ष्टुत्वं च |</big>
 
 
<big><br /></big>
 
<big>यथा—</big>
Line 416 ⟶ 421:
<big>कस्मिन्‌ + चित्‌ → कस्मि + रु + चित्‌ → कस्मिर् + चित्‌ → कस्मिँ /कस्मिं + रेफः + चित्‌ → कस्मिँ /कस्मिं + ः + चित्‌ → कस्मिँ /कस्मिं + स्‌ + चित्‌ → कस्मिँ /कस्मिं + श्चित्‌ → कस्मिँश्चित्‌ / कस्मिंश्चित्‌*</big>
 
<big><br /></big><big>एवमेव—</big>
 
<big>कान्‌ + चित्‌ → काँश्चित्‌ / कांश्चित्‌</big>
Line 422 ⟶ 427:
<big><br /><nowiki>*</nowiki>बोध्यं यत्‌ अत्र समासस्य विषयो नास्ति | 'कस्मिन्‌' इति पृथक्‌ पदम्‌ अस्ति, चित्‌/चन अपि पृथक्‌ पदं; तदर्थं 'कस्मिन्‌' इति पदस्य विभक्तिः इदानीमपि दृश्यते | चित्‌/चन इति द्वयमपि पदम्‌, अव्ययञ्च | '''नश्छव्यप्रशान्‌''' (८.३.७) इत्यनेन नकारान्त<u>पदस्य</u> एव नकार-स्थाने सकारः | तर्हि अत्र सन्धिः इत्येव विषयः न तु समासः | यथा संहितायां विषये कयोरपि द्वयोः पदयोः सन्धिः भवति, तथैव अत्र |</big>
 
 
<big><br /></big>
 
<big>तर्हि अत्र सन्धिचिन्तनप्रसङ्गे 'कस्मिन्‌' तु पदमस्ति इति कारणतः 'कस्मिन्‌ + चित्‌' इति स्थितौ '''नश्चापदान्तस्य''' '''झलि''' (८.३.२४) इत्यस्य प्रसक्तिर्नास्ति | एवमेव सर्वत्र चित्‌/चन प्रसङ्गे चिन्तनीयं भवति | यथा‌ कम्‌ + चित्‌ इति स्थितौ कम्‌ इत्यस्य पदसंज्ञा इति कारणतः '''मोऽनुस्वारः''' (८.३.२३) , तदा '''वा पदान्तस्य ('''८.४.५९) इति भवति न तु '''नश्चापदान्तस्य''' '''झलि''' (८.३.२४) '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति | अतः कम्‌ + चित्‌ → कंचित्‌/कञ्चित्‌ इति रूपद्वयमपि साधु |</big>
 
<big><br /></big>
 
 
<big>'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन्‌ रु-प्रकरणे, रु-इत्यस्मात्‌ पूर्ववर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अधिकारसूत्रम्‌—८.३.२ इत्यस्मात्‌ आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इत्यस्मात्‌ प्राक्‌ यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन्‌ रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम्‌ अर्थः सर्वत्र अन्वेति | अस्मिन्‌ रुत्व-प्रकरणे च रुत्वं विधीयते अपदान्तेसंहितायाम् एव; पदान्ते रुत्वम्‌ अपरस्मिन्‌ प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्'''‌ |</big>
 
 
Line 437 ⟶ 442:
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अवसानावस्थायाञ्च | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— '''पदस्य रः विसर्जनीयः खरवसानयोः संहितायाम्‌''' |</big>
<big><br /></big><big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तंषष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
 
 
<big>'''विसर्जनीयस्य''' '''सः''' (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तंषष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ '''खरि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
 
<big><br /></big><big>अत्र प्रश्नः उदेति, किमर्थम्‌ अस्यां प्रक्रियायां सकारः पदान्ते भवति चेत्‌ '''ससजुषो रुः''' (८.२.६६) इत्यनेन पुनः रूत्वं न भवति ? यथा—</big>
 
 
Line 454 ⟶ 459:
<big>'''ससजुषो रुः''' (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |</big>
 
 
<big><br /></big>
 
<big>१२. <u>यवलोपसन्धिः</u></big>
 
 
<big>''''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''व्योलघुप्रयत्नतरः''' '''शाकटयनस्य''' (८.३.१८) इत्यस्मात्‌ '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात्‌ '''अपूर्वस्य''' च '''अशि''' चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |</big>
Line 464 ⟶ 470:
 
 
<big><br /></big><big>हरे + इह → '''एचोऽयवायावः''' (६.१.७७) → हरय् + इह → '''लोपः शाकल्यस्य''' (८.३.१९) → हर इह / हरयिह | अत्र '''आद्‌गुणः''' (६.१.८७) इत्यनेन गुणसन्धिः भवति स्म, परन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''आद्गुणः''' (६.१.८७) इत्यस्य दृष्ट्या '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन यत्‌ कार्यं कारितं, तत्‌ असिद्धम्‌ |</big>
 
 
<big><br /></big><big>उभौ + अपि → '''एचोऽयवायावः''' (६.१.७७) → उभाव्‌ + अपि → '''लोपः शाकल्यस्य ('''८.३.१९) → उभा अपि / उभावपि | '''अत्र अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिः भवति स्म, परन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यस्य दृष्ट्या '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन यत्‌ कार्यं कारितं, तत्‌ असिद्धम्‌ |</big>
 
 
<big><br /></big><big>इति परिशीलितं दृष्टान्तद्वयमपि अचि परे; अयं च वस्तुतः प्रमुखविषयः एव | किन्तु जिज्ञासा उदेति, हलि परे का गतिः ? '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन 'अशि परे' इत्युक्तं; गीताप्रवेशे लिखितमस्ति यत्‌ "विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य च यकारस्य वकारस्य च स्वरे परे विकल्पेन लोपो भवति | व्यञ्जने परे तु नित्यम्‌ |” सुबोधार्थम्‌ अयं विचारः दोषाय न, किन्तु सम्पूर्णरीत्या अवगमनार्थम्‌ अग्रे पठनीयम्‌—</big>
 
 
<big><br /></big>
 
<big>'''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति '''अशि परे''' | एतावता च अस्माभिः दृष्टं किं भवति अचि परे | किन्तु हश्‌-वर्णाः अपि सन्ति; तेषु परेषु किं भवति ? एतादृशी परिस्थितिः वस्तुतः विरलतया लभ्यते | तथापि अस्य बोधनार्थम्‌ एकम्‌ उदाहरणं पश्येम |</big>
Line 483 ⟶ 489:
 
 
<big><br /></big><big>तर्हि एतावता फलितार्थः कः इति चेत्‌, वकारयकारयोः लोपः विकल्पेन भवति अचि परे; हशि परे नित्यं न तु वैकल्पिकम्‌ | हशि किमर्थम्‌? यतोहि '''लोपः शाकल्यस्य''' (८.३.१९) इत्यनेन अशि परे लोपः वैकल्पिकः; '''हलि सर्वेषाम्‌''' (८.३.२२) इत्यनेन हलि परे नित्यम्‌ | अश्‌ ऊन अच्‌ इत्युक्ते हश्‌; हश्‌ हलि अस्ति अतः हशि परे चेत्‌ लोपः नित्यः | खरि परे का गतिः? खरि परे इयं परिस्थितिः न सम्भवति; यकारः न उदेति एव | पुरुषास्‌ + चरन्ति → '''ससजुषो रुः''' (८.२.६६) इत्यनेन स्‌-स्थाने 'रु' → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे → पुरुषाः + चरन्ति → संहितायां विषये विसर्गस्य सकारः तदा '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन श्चुत्वम्‌ → पुरुषाश्चरन्ति</big>
 
 
<big><br /></big><big>अन्यच्च हलि परे यकारस्य का गतिः इत्युक्तम्‌ | अधुना हलि परे वकारस्य का गतिः? हलि परे वकारो न भवति एव इति कृत्वा यकारस्य चिन्तनम्‌ अलम्‌ | 'वकारान्तपदम्‌' इति तु तादृशं किमपि नास्ति; तदा सन्धिक्रमेऽपि तादृश्यं किमपि कार्यं नास्ति यस्मात्‌ वकारः सम्भवेत्‌ |</big>
 
 
<big><br /></big>
 
<big>'''न विभक्तौ तुस्माः''' (१.३.४) = धातूनां तिङ्‌-प्रत्ययाः, सुबन्तानाम्‌ (इत्युक्ते नामपदानां) सुप्‌-प्रत्ययाः—एते सर्वे विभक्तयः इत्युच्यन्ते ('''विभक्तिश्च''' इति सूत्रेण) | एषां विभक्तीनां अन्ते यदि तवर्गीयः वर्णः (त्‌, थ्‌, द्‌, ध्‌, न्‌), सकारः, अथवा मकारः अस्ति, तर्हि इदं सूत्रं '''हलन्त्यम्‌''' इत्यस्य कार्यं बाधते | '''हलन्त्यम्‌''' इत्यनेन एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु '''न विभक्तौ तुस्माः''' इत्यनेन इत्‌-संज्ञा बाधिता भवति; अनेन इत्‌-संज्ञा न भवति | यथा सुप्‌-प्रत्ययाः जस्‌, भ्याम्‌, भिस्‌, अपि च तिङ्‌-प्रत्ययाः तस्‌, वस्‌, मस्‌—अत्र भ्याम्‌ इत्यस्य मकारः, तस्‌ इत्यस्य सकारः, एषां वर्णानाम्‌ इत्‌-संज्ञा भवति स्म, किन्तु न भवति |</big>
Line 500 ⟶ 506:
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रोः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्'''‌ |</big>
 
 
<big><br /></big>
 
<big>१३. <u>तुगागमसन्धिः</u></big>
Line 522 ⟶ 528:
<big>मात्रा + छन्दः → '''पदान्ताद्वा''' (६.१.७५) → मात्राछन्दः (अथवा) → मात्रा + तुक्‌ + छन्दः → '''स्तोः श्चुना श्चुः''' (८.४.४०) → मात्रा + च्‌ + छन्दः → मात्राच्छन्दः / मात्राछन्दः</big>
 
 
<big><br /></big>
 
<big>१४. <u>द्वित्वम्‌</u></big>
 
 
<big><br /></big><big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ '''यरः, वा''' इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ '''अचः, द्वे''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्'''‌ |</big>
 
 
<big>सुधी + उपास्यः → '''इको यणचि''' (६.१.७६) → सुध्य्‌ + उपास्यः → '''अनचि च''' (८.४.४७) इत्यनेन यरः वा द्वित्वम्‌ → सुध्ध्य्‌ + उपास्यः → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन जश्त्वम्‌ → सुद्ध्य्‌ + उपास्यः → सुद्ध्युपास्यः / सुध्युपास्यः</big>
 
 
<big><br /></big>
 
<u><big>हल्‌-सन्धीनां क्रमः कथं ज्ञायते?</big></u>
Line 544 ⟶ 551:
<big>हल्‌-सन्धि-सूत्राणि सर्वाणि त्रिपाद्याम्‌ | अतः एकत्र हल्‌-सन्धि-विधायकसूत्रद्वयम्‌ आयाति चेत्‌, परसूत्रस्य असिद्धत्वात्‌ पूर्वसूत्रम्‌ आगत्य कार्यं करोति | यत्‌ + जायते → '''झलां''' '''जशोऽन्ते''' (८.२.३९), '''स्तोः श्चुना श्चुः''' (८.४.४०) एकत्र आयातः → '''स्तोः श्चुना श्चुः''' इत्यस्य असिद्धत्वात् '''झलां जशोऽन्ते''' पूर्वं भवति → यद् + जायते → '''स्तोः श्चुना श्चुः''' इत्यनेन श्चुत्वम्‌ → यज्‌ + जायते → यज्जायते | एवमेव सर्वाणि हल्‌-सन्धि-सूत्राणि |</big>
 
 
<big><br /></big>
<u><big>हल्‌-सन्धिः - सूत्रक्रमः</big></u>
 
Line 647 ⟶ 654:
 
 
<big><br /></big><big>सन्‌ + शम्भुः → '''शि तुक्‌''' (८.३.३१) इत्यनेन तुक्‌-आगमः विकल्पेन → सन्‌ + त्‌ + शम्भुः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन तकारस्य चुत्वादेशः → सन्‌ + च्‌ + शम्भुः → '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन नकारस्य चुत्वादेशः → सञ्‌ + च्‌ + शम्भुः → '''शश्छोऽटि''' (८.४.६३) इत्यनेन झयः उत्तरस्य शकारस्य अटि परे छकारादेशः विकल्पेन → सञ्‌ + च्‌ + छम्भुः → '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे → सञ्‌ + छम्भुः → सञ्छम्भुः इति प्रथमं रूपम्‌ |</big>
 
<big><br /></big><big>'''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत्‌ सञ्च्छम्भुः इति द्वितीयरूपं; '''शश्छोऽटि''' (८.४.६३) इत्यनेन विकल्पेन छकारादेशो न भवति चेत्‌ सञ्च्शम्भुः इति तृतीयं रूपं; '''शि तुक्‌''' (८.३.३१) इत्यनेन विकल्पेन तुक्‌-आगमो न भवति चेत्‌ सञ्शम्भुः इति चतुर्थरूपम्‌ |</big>
 
 
Line 655 ⟶ 662:
 
<big>एवमेव यत्र यत्र पदान्ते नकारः ततः अग्रे शकारः, तत्र सर्वत्र वैकल्पिकरूपचतुष्टयम्‌ | पश्यन्‌ + शृण्वन्‌ | गच्छन्‌ + शिक्षकः |</big>
 
 
 
Line 663 ⟶ 669:
 
<big>'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः, लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्''' |</big>
 
 
 
<big>अस्माकं सुब्रह्मण्य-महोदयः अत्र इदं सन्धिप्रक्रियाचिन्तनं चित्रेण निरूपितवान्‌—</big>
 
 
<big><br /></big>
[[File:पश्यन् + शृण्वन् रूपाणि original-midsize.jpg|alt=|center|686x686px]]
 
<big><br /></big>
 
<big>अस्माकं शीतल-भगिनी सुन्दररीत्या वर्णानां स्थानानि प्रयत्नान्‌ च कोष्ठकरूपेण निरूपितवती—</big>
 
 
[[File:स्थानानि_प्रयत्_नाश्च_1.jpg|alt=|border|777x777px]]
 
<big><br /></big>
 
[[File:स्थानानि_प्रयत्_नाश्च.jpg|alt=|border|917x917px]]
 
 
<big><br /></big> <big>Swarup – March 2014 (additions October 2017)</big>
 
 
page_and_link_managers, Administrators
5,097

edits