9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 60:
 
<big>'''शात्‌''' (८.४.४४) = शकारात्‌ परस्य तवर्गस्य चुत्वं न स्यात्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्य निषेधकसूत्रम्‌ | शात्‌ पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''स्तोः श्चुना श्चुः''' (८.४.४०) इत्यस्मात्‌ '''श्चुः''' इत्यस्य अनुवृत्तिः | '''तोः षि''' (८.४.४३) इत्यस्मात्‌ तोः इत्यस्य अनुवृत्तिः | '''न पदान्ताट्टोरनाम्'''‌ (८.४.४२) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''शात्‌ तोः श्चुः न संहितायाम्''' |</big>
 
 
<big>प्रश्‌ + नः → प्रश्नः |</big>
Line 97 ⟶ 96:
 
<big>षट्‌ + सन्तः → षट्‌ सन्तः [सकारस्य षकारादेशो न भवति]</big>
 
 
<big>षट्‌ + तरुणाः → षट्‌ तरुणाः [तकारस्य टकारादेशो न भवति]</big>
Line 133 ⟶ 131:
 
<big>द्विष्‌ + भ्याम्‌ → द्विड्भ्याम्‌</big>
 
 
<big>षष्‌ + भिस्‌ → षड्भिः</big>
page_and_link_managers, Administrators
5,155

edits