9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 58:
 
<big><br /></big>
 
 
 
Line 91 ⟶ 90:
 
<big>भवान्‌ + षष्ठः → भवान्‌ षष्ठः [नकारस्य णकारादेशो न भवति]</big>
 
 
 
Line 215 ⟶ 213:
 
<big>५. <u>अनुनासिकसन्धिः</u></big>
 
<big><br />'''यरोऽनुनासिकेऽनुनासिको''' '''वा''' (८.४.४५) = पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे | '''स्थानेऽन्तरतमः''' इत्यनेन निर्धारणं क्रियते | कार्यं वैकल्पिकं; प्रत्यये परे तु नित्यम्‌ | यर्-प्रत्याहारे हकारं वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | यरः षष्ठ्यन्तं, अनुनासिके सप्तम्यन्तम्‌, अनुनासिकः प्रथमान्तं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''न पदान्ताट्टोरनाम्‌''' (८.४.४२) इत्यस्मात् '''पदान्तात्''' इत्यस्य अधिकारः, तस्य च विभक्तिपरिमाणः इति कृत्वा षष्ठीविभक्तौ भवति | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम्''' |</big>
 
page_and_link_managers, Administrators
5,152

edits