9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 148:
<big><nowiki>*</nowiki>षष्‌ इत्यस्य जसः लुक्‌ जातं चेदपि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रेण प्रत्ययलक्षणं भवति | अतः 'जस्‌' इति सुप्‌-प्रत्ययः अधुना न दृश्यते चेदपि षष्‌ सुबन्तम्‌ इति मन्तव्यम्‌ | 'जसः लुक्‌' इति कारणतः '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन 'प्रत्ययलक्षणं न' इति चिन्त्यते चेत्‌, दोषो भवति | '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन यस्मिन्‌ शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्‌ सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्‌ | परन्तु अत्र अङ्गकार्यस्य विषयो नास्ति; अत्र 'पद' इति संज्ञा-विधानं न तु अङ्गकार्यम्‌ |</big>
 
 
<big><br />एतावता पदान्ते जश्त्वस्य उदाहरणानि दत्तानि आसन्‌ |</big>
 
 
Line 457 ⟶ 458:
 
<big>१२. <u>यवलोपसन्धिः</u></big>
 
 
<big>''''लोपः शाकल्यस्य''' (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | '''शाकल्यस्य''' इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''व्योलघुप्रयत्नतरः''' '''शाकटयनस्य''' (८.३.१८) इत्यस्मात्‌ '''व्योः''' इत्यस्य अनुवृत्तिः | '''भोभगोअघोअपूर्वस्य योऽशि''' (८.३.१७) इत्यस्मात्‌ '''अपूर्वस्य''' च '''अशि''' चेत्यनयोः अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्‌— '''अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य''' |</big>
page_and_link_managers, Administrators
5,097

edits