9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 667:
 
<big>'''झरो झरि सवर्णे''' (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''हलो यमां यमि लोपः''' (८.४.६४) इत्यस्मात्‌ '''हलः, लोपः''' चेत्यनयोः अनुवृत्तिः | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ '''अन्यतरस्याम्‌''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम्''' |</big>
 
 
 
Line 673 ⟶ 674:
 
[[File:पश्यन् + शृण्वन् रूपाणि original-midsize.jpg|alt=|center|686x686px]]
 
 
 
<big>अस्माकं शीतल-भगिनी सुन्दररीत्या वर्णानां स्थानानि प्रयत्नान्‌ च कोष्ठकरूपेण निरूपितवती—</big>
 
 
[[File:स्थानानि_प्रयत्_नाश्च_1.jpg|alt=|border|777x777px]]
 
 
 
[[File:स्थानानि_प्रयत्_नाश्च.jpg|alt=|border|917x917px]]
 
 
<big>Swarup – March 2014 (additions October 2017)</big>
page_and_link_managers, Administrators
5,097

edits