9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 8:
|<big>[https://archive.org/download/Samskritam_2013/163_Ch-3--jashtva-sandhiH_pp.32-34_2017-11-04.mp3 ३) Ch-3--jashtva-sandhiH_pp.32-34_2017-11-04]</big>
|-
|<big>[https://archive.org/download/Samskritam_2013/165_Ch164_Ch-3--cartvajashtva-anunAsikasandhiH__cartva-sandhau__anusvArasandhiH__anunAsika-sandhiH__parasavarNasandhiH_ppsandhiH_pp.3533-37_201736_2017-11-1811.mp3 ४) Ch-3--jashtva-sandhiH_+_cartva-sandhiH_+_anunAsika-sandhiH_pp.33-36_2017-11-11]</big>
|-
|<big>[https://archive.org/download/Samskritam_2013/165_Ch-3--cartva-anunAsika-sandhau__anusvAra-sandhiH__parasavarNasandhiH_pp.35-37_2017-11-18.mp3 ५) Ch-3--cartva-anunAsika-sandhau_+_anusvAra-sandhiH_+_parasavarNasandhiH_pp.35-37_2017-11-18]</big>
Line 435:
<big><br /></big>
 
<big><u>पूर्वसवर्णविशेषः— 'उत्थानम्‌'</u></big>
 
<big><br /></big>
Line 773:
 
<u><big>परिशिष्टं— पदान्ते नकारः, ततः अग्रे शकारः</big></u>
 
 
<big>सन्‌ + शम्भुः → चत्वारि रूपाणि— सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः |</big>
Line 783 ⟶ 784:
 
<big>'''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत्‌ सञ्च्छम्भुः इति द्वितीयरूपं; '''शश्छोऽटि''' (८.४.६३) इत्यनेन विकल्पेन छकारादेशो न भवति चेत्‌ सञ्च्शम्भुः इति तृतीयं रूपं; '''शि तुक्‌''' (८.३.३१) इत्यनेन विकल्पेन तुक्‌-आगमो न भवति चेत्‌ सञ्शम्भुः इति चतुर्थरूपम्‌ |</big>
 
 
<big>एवमेव यत्र यत्र पदान्ते नकारः ततः अग्रे शकारः, तत्र सर्वत्र वैकल्पिकरूपचतुष्टयम्‌ | पश्यन्‌ + शृण्वन्‌ | गच्छन्‌ + शिक्षकः |</big>
Line 799 ⟶ 801:
 
<big><br /></big>
[[File:पश्यन् + शृण्वन् रूपाणि original-midsize.jpg|alt=|center|1094x1094px686x686px]]
 
<big><br /></big>
teachers
810

edits