9---anye-vyAkaraNa-sambaddha-viShayAH/06---tatpuruShasamAsaH: Difference between revisions

no edit summary
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
 
(9 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:06 - तत्पुरुषसमासः}}
<please replace this with content from corresponding Google Sites page>
{|
!<big>ध्वनिमुद्रणानि</big>
|-
|<big>१) [https://archive.org/download/Samskritam_2013/226_tatpuruSha-samAsaH---sAmAnyasya-karmadhArayasya-ca-tulanA_2019-08-17.mp3 tatpuruSha-samAsaH---sAmAnyasya-karmadhArayasya-ca-tulanA_2019-08-17]</big>
|}
 
 
 
 
 
<big>द्वन्द्वो द्विगुरपि चाहं मद्गृहे नित्यमव्ययीभावः।</big>
 
<big>तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥</big>
 
 
 
<big>I am a married man (द्वन्द्वः) with a measly two cows (द्विगुः) (i.e. a poor man); in my household there is never any money to spend (अव्ययीभावः). My good man, please do something (तत्पुरुष कर्म धारय) so that I can be a rich man (बहुव्रीहिः).</big>
 
 
 
<big>१. संस्कृतभाषायां वाक्यार्थं शब्दक्रमस्य महत्त्वं नास्ति | कारणं ज्ञायते एव—शब्दाः विभक्तिसहिताः, अतः तेषां क्रियया सह सम्बन्धः निश्चितः | "राजा धेनुं हस्तेन निर्धनाय गोष्ठात्‌ गङ्गातीरे ददाति" इत्यस्मिन्‌ वाक्ये, शब्दक्रमो यत्किमपि भवतु नाम, अर्थोऽवगम्यते अस्माभिः |</big>
 
 
 
<big>२. परन्तु समासे तथा नास्ति | समासे विभक्तयः लुप्यन्ते; विभक्त्यभावे अपरेण माध्यमेन अर्थो बुध्यते | समस्तपदे अन्तर्भूतानाम्‌ अङ्गानां क्रमोऽत्यन्तं महत्त्वपूर्णः | अङ्गक्रमेण एषां परस्परः सम्बन्धः कः इति ज्ञायते | एक एव अपवादोऽस्ति द्वन्द्वसमासः—तत्र अङ्गक्रमस्य विकारेण अर्थो न परिवर्तते | रामश्यामदिलिपाः गच्छन्ति; श्यामदिलिपरामाः गच्छन्ति |</big>
 
 
 
<big>'''<u>तत्पुरुषसमासः</u>''' [सामान्यः (सप्तविधा), कर्मधारयः (नवविधा), द्विगुः (त्रिविधा), नञ्प्रभृतयः (पञ्चविधा)]</big>
 
 
 
<big>३. तत्पुरुषसमासे अन्तिमपदस्य कश्चन सम्बन्धो वर्तते समस्तपदात् बहिः, क्रियया सह | अन्तिमपदात्‌ प्राक्‌ यावन्ति पदानि सन्ति, तेषां सम्बन्धो वर्तते केवलं समस्तपदस्य अन्तः | यथा "सः नीलपक्षिणं पश्यति", पक्षिन्‌-शब्दस्य गुरुत्वं भवति पदात्‌ बहिः; नीलशब्दस्य गुरुत्वं केवलं पदस्य अन्तः | नीलपदस्य सम्बन्धो वर्तते पक्षिन्‌-पदेन सह; समस्तपदात्‌ बहिः क्रियया सह अन्वयो नैव विद्यते | अतः समस्तपदात्‌ बहिः अन्तिमपदस्य महत्त्वम्‌ | “I took the horse-cart” इत्यस्मिन्‌ वाक्ये अहं शकटं स्व्यकरवम्‌ | “I took the carthorse” इत्यस्मिन्‌ वाक्ये अहं अश्वमेवानयं, न तु शकटम्‌ |</big>
 
 
 
<big>४. तत्पुरुषस्य परिशीलनम्‌ अन्तात्‌ आरभ्यतां यतः अन्तिमपदं प्रमुखम्‌ | दीर्घसमस्तपदं चेदपि चिन्ता नास्त्येव, यदि तथा कुर्मः | जनकतनयास्नानपुण्योदकम्‌ | अत्र उदकम् (जलम्‌) प्रमुखम्‌ | कीदृशोदकम्‌ इति अस्माभिर्बोध्यम्‌ | पुण्यम्‌ उदकम्‌ | कथं पुण्यम्‌? स्नानेन | कस्य स्नानेन? जनकस्य तनयायाः | तर्हि जनकस्य तनयायाः स्नानेन पुण्यम्‌ उदकम्‌ इति विग्रहवाक्यम्‌ |</big>
 
 
 
<big>५. समासस्य रूपम्‌ | अन्तिमपदस्य स्वस्य सामान्यविभक्तिसहितं रूपं भवति; तद्वर्जयित्वा अवशिष्टानां पदानां प्रातिपदिकरूपम्‌ अथवा प्रातिपदिकस्य विकृतरूपम्‌ (यथा राजन्‌ इत्यस्य “राज”), इति साधारणनियमः | एषाम्‌ अवशिष्टपदानां विभक्तिः वचनं च अवगम्यते वाक्यस्य सन्दर्भेन |</big>
 
 
 
<big>६. कर्मधारयसमासस्य लक्षणं सामानाधिकरण्यम्‌ |</big>
 
 
 
<big>समानम्‌ अधिकरणं इत्यस्य भावः सामानाधिकरण्यम्‌ इति | नाम समासे पदद्वयम्‌ अस्ति चेत्‌, तयोः समानः आधारः अस्ति चेत्‌ तर्हि सामानाधिकरण्यम्‌ अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम्‌ अपि अपेक्ष्यते, एकार्थबोधकत्वम्‌ अपि अपेक्ष्यते |</big>
 
 
 
<big>दशरथमहाराजो महाहस्तिनं महावने हन्ति |</big>
 
<big>दशरथो महान्‌ राजा महान्तं हस्तिनं महति वने हन्ति |</big>
 
<big>दशरथः, महान्‌, राजा | महान्तं हस्तिनम्‌ | महत्‌ वनम्‌ |</big>
 
 
 
<big>दशरथः, महान्‌, राजा एषां शब्दानां समान-विभक्तिकत्वम्‌ अपि अस्ति (प्रथमाविभक्तिः), एकार्थबोधकत्वम्‌ अपि अस्ति (राजा) |</big>
 
 
 
<big>७. तत्पुरुषसमासस्य लक्षणम्‌ असामानाधिकरण्यम्‌ |</big>
 
 
 
<big>रामस्य दूतः → रामदूतः |</big>
 
<big>निद्रया बाधितः → निद्राबाधितः |</big>
 
 
 
<big>८. कर्मधारयसमासः तत्पुरुषसमासश्च विशेष्यं विशेषणं वा |</big>
 
{| class="wikitable"
|+
!
!<big>समासः  </big>
!<big>विग्रहः</big>
|-
|<big>(तृतीया तत्पुरुषः)</big>
|<big>नृपोक्त   </big>
|<big>नृपेण उक्त    = विशेषणम्‌</big>
|-
|<big>(षष्ठी तत्पुरुषः)   </big>
|<big>नृपवचनम्‌  </big>
|<big>नृपस्य वचनम्‌ = विशेष्यम्‌</big>
|-
|<big>(कर्मधारय)  </big>
|<big>तुङ्गवृक्षः</big>
|<big>तुङ्गो वृक्षः = विशेष्यम्‌</big>
|-
|<big>(कर्मधारय)</big>
|<big>वृक्षतुङ्ग</big>
|<big>वृक्ष इव तुङ्ग = विशेषणम्‌</big>
|}
 
 
 
<big>९. क्तान्तसहित-समस्तपदानि</big>
 
<big>क्तान्तरूपं पूर्वसदस्यः चेत्‌, प्रायः कर्मधारयः, विशेष्यं च | हतपुत्रः (हतः पुत्रः), क्रुद्धब्राह्मणः (क्रुद्धो ब्राह्मणः) | क्रुद्धब्राह्मणो हतपुत्रं पश्यति |</big>
 
<big>क्तान्तरूपं परसदस्यः चेत्‌, प्रायः तत्पुरुषः, विशेषणं च | रामहत (रावणः) [रामेण हतः (रावणः), शिष्यपठितानि (पुस्तकानि) [शिष्यैः पठितानि (पुस्तकानि)] |</big>
 
 
 
<big>१०. गर्भसमस्तपदानि</big>
 
 
 
<big>क्रुद्धब्राह्मणः नृपहतपुत्रं पश्यति | तत्पुरुषगर्भ-कर्मधारयसमासः |</big>
 
<big>शिष्यपठितपुस्तकानि न कदापि पठ्यन्तेऽन्यैः जनैः | तत्पुरुषगर्भ-कर्मधारयसमासः |</big>
 
 
 
<big>समासे अन्तिमयुक्तेः स्वभावः पूर्णसमासस्य स्वभावः |</big>
 
 
 
<big>११. समासे पुंवद्भावः यत्र सामानाधिकरण्यं विद्यते |</big>
 
 
 
<big>शुद्धभाषा इति साधु रूपम्‌ | शुद्धाभाषा इति दोषाय |</big>
 
 
 
<big>किमर्थमिति अत्र उच्यते—</big>
 
 
 
<big>समासे पुंवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते | समानम्‌ अधिकरणं इत्यस्य भावः सामानाधिकरण्यम्‌ | नाम समासे पदद्वयम्‌ अस्ति चेत्‌, तयोः समानः आधारः अस्ति चेत्‌ तर्हि सामानाधिकरण्यम्‌ अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम्‌ अपि अपेक्ष्यते, एकार्थबोधकत्वम्‌ अपि अपेक्ष्यते |</big>
 
 
 
<big>उत्तमा + बालिका → उत्तमबालिका</big>
 
 
 
<big>अस्मिन्‌ उदाहरणे समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति | नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समान-विभक्तिकत्वम्‌ | तथा च द्वयोः अपि अर्थः सा बालिका— अतः एकार्थबोधकत्वम्‌ अपि अस्ति | समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति— अतः सामानाधिकरण्यम्‌ अस्ति | सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः सम्भवति | इति नियमः |</big>
 
 
 
<big>समासे यत्र सामानाधिकरण्यं, तत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति साधारणनियमः |</big>
 
 
 
<big>तर्हि सामानाधिकरण्यं केषु समासेषु प्राप्यते? कर्मधारय-समासे बहुव्रीहि-समासे च | अन्यत्र न |</big>
 
 
 
<big>उदाहरणार्थं रामकृष्णौ इति द्वन्द्वसमासः | अत्र समान-विभक्तिकत्वम्‌ अस्ति किल | रामः च कृष्णः च, रामकृष्णौ | रामः अपि प्रथमान्तः, कृष्णः अपि प्रथमान्तः | किन्तु रामः रामं बोधयति, कृष्णः कृष्णं बोधयति | सामानाधिकरण्यम्‌ इत्युक्ते समान-विभक्तिकत्वम्‌ एव न | एकार्थबोधकत्वम्‌ अपि आवश्यकम्‌ | रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति | अतः सामानाधिकरण्यं नास्ति |</big>
 
 
 
<big>अतः स्त्रीयां द्वन्द्वसमासः अस्ति चेत्‌, समान-विभक्तिकत्वम्‌ भवेत्‌ किन्तु सामानाधिकरण्यं नास्ति अतः पुंवद्भावः न भवति | लीलासीते इति |</big>
 
 
 
<big>शुद्धभाषा इति पदे सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः |</big>
 
 
 
<big>अधुना वस्तुतः कर्मधारयसमासः नवविधः | अत्र प्रश्नः उदेति, कुत्र कुत्र पंवद्भावो भवति? यथा आम्रः इति वृक्षः 'आम्रवृक्षः' इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत्‌, पंवद्भावो भवति किम्‌?</big>
 
 
 
<big>उत्तरत्वेन सामानाधिकरण्यम्‌ इति तु अपेक्षितमेव; इदमपि संयोजनीयम्‌ अस्ति यत्‌ भाषितपुंस्कानामेव पंवद्भावो भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान्‌ येन सह, भाषितपुंस्कः |</big>
 
 
 
<big>यथा विद्या एव धनं, विद्याधनम्‌ | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्‌, यद्यपि विद्या इति शब्दे टाप्‌ इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्‌-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्‌, ततः परं टाप्‌-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्‌-प्रत्ययान्तमेव भवति |</big>
 
 
 
<big>पुंलिङ्गे यस्य प्रयोगो भवति, तस्मात्‌ शब्दात्‌ स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं, तर्हि सः शब्दः भाषितपुंस्कः | 'माला’, 'नासिका’, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः; तेषां स्त्रीप्रत्ययः भवत्येव |</big>
 
 
 
<big>सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्‌-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते |</big>
 
 
 
<big>त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति | अतः विशेषणपूर्वपद-कर्मधारयसमासः अस्ति चेत्‌ भवति | सुन्दरी नदी → सुन्दरनदी |</big>
 
 
 
<big>बहुव्रीहिसमासे अपि भवति | तत्र समानाधिकरणबहुवीहिसामासः इति कश्चन प्रमुकप्रकारकः बहुव्रीहिः | यथा विशाला नासिका यस्य सः, विशालनासिकः | अपि च विशाला नासिका यस्याः सा, विशालनासिका | विशाला इति शब्दः भाषितपुंस्कः | तर्हि तादृशबहुव्रीहिसमासः यः अपरस्मिन्‌ सन्दर्भे, अपरस्मिन्‌ अर्थे विशेषणपूर्वपद-कर्मधारयसमासः भवितुम्‌ अर्हति स्म, तस्मिन्नपि पुंवद्भावो भवति | उभयत्र सामानाधिकरण्यम्‌ अस्ति |</big>
 
 
 
<big>कर्मधारयसमासे विशेषणोत्तरपदः इत्यपि अस्ति; तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेष्यं, नियतलिङ्गम्‌ | विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम्‌ अस्ति चेत्‌, पुंवद्भावो भवति | यथा शीतम्‌ उष्णं, शीतोष्णम्‌ | रोटिका पूर्णतया शीता अपि नास्ति, पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः तस्यां समावेशः | शीता च सा उष्णा च, शीतोष्णा रोटिका |</big>
 
 
 
<big>आहत्य विशेषणपूर्वपद-कर्मधारयसमासः, विशेषणोभयपद-कर्मधारयसमासः, समानाधिकरणबहुवीहिसामासे च, एतेषु त्रिषु स्थलेषु पुंवद्भावो भवति |</big>
 
 
 
<big>अपरेषु स्थलेषु कर्मधारयसमासः भवति— मेघः इव श्यामः मेघश्यामः इति उपमानपूर्वपद-कर्मधारयसमसः, नरः व्याघ्रः इव नरव्याघ्रः इति उपमानोत्तरपद-कर्मधारयसमसः, किन्तु एषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः पुंवद्भावः न सम्भवति |</big>
 
 
 
<big>अतः यत्र सामानाधिकरण्यम्‌ अस्ति (अनेन एकार्थबोधकत्वम्‌ अस्ति, समान-विभक्तिकत्वञ्च अस्ति),अपि च (१) पूर्वपदं विशेषणं अस्ति,(२) स च पूर्वपदं भाषितपुंस्कम्‌ अस्ति, तत्र पुंवद्भावः |</big>
 
 
 
<big>१२. समासे पूर्वपदं विशेष्यम्, अन्तिमपदं सकर्मकक्तान्तं वर्जयित्वा विशेषणं चेत्‌, प्रायः उपमानपूर्वपद-कर्मधारयसमासः | यथा मेघश्यामः → मेघः इव श्यामः | एषु समासेषु तुलना, उपमा क्रियते अतः विग्रहवाक्ये इव इति शब्दः श्रूयते |</big>
 
 
 
<big>वृक्षतुङ्गः → वृक्षः इव तुङ्गः (तुङ्ग इत्युक्ते उन्नत)</big>
 
<big>काककृष्णः → काकः इव कृष्णः</big>
 
 
 
<big>१३. विशेषरूपाणि</big>
 
<big>a) पूर्वपदं नकारान्तपदं चेत्‌, प्रातिपदिकस्य विकृतिर्भवति | नकारस्य लोपो भवति |</big>
 
{| class="wikitable"
! <big>प्रातिपदिकम्‌</big>
!<big>समासः</big>
!<big>विग्रहवाक्यम्‌</big>
|-
|<big>राजन्‌ →</big>
|<big>राजपुरुषः</big>
|<big>राज्ञः पुरुषः</big>
|-
|<big>आत्मन्‌ →</big>
|<big>आत्महत्या</big>
|<big>आत्मनो हत्या</big>
|-
|<big>हस्तिन्‌ →</big>
|<big>हस्तिनासा</big>
|<big>हस्तिनो  नासा</big>
|-
|<big>राजन्‌ →</big>
|<big>राजर्षिः</big>
|<big>राजा ऋषिः</big>
|}
 
 
 
<big>b) राजन्‌-शब्दः यदा उत्तरपदं भवति, तदा सामान्य-अकारान्तपदं भवति |</big>
 
 
 
<big>दशरथो राजा → दशरथराजः</big>
 
<big>राज्ञां राजा → राजराजः (King of kings)</big>
 
 
 
<big>c) कर्मधारये महत्‌-शब्दः पूर्वपदं चेत्‌, सदा "महा" इति रूपं भवति तस्य |</big>
 
 
 
<big>महान्‌ राजा → महाराजः</big>
 
<big>महन्तो मुनयः → महामुनयः</big>
 
<big>महती देवी → महादेवी</big>
 
<big>महद्यानम्‌ → महायानम्‌</big>
 
 
 
<big>d) समासेषु सर्वनाम सर्वदा पूर्वपदं भवति |</big>
 
 
 
<big>१. सर्वनाम उत्तमपुरुषस्य मध्यमपुरुषस्य वा चेत्‌, सदा तस्य पञ्चम्यन्तं भवति |</big>
 
 
 
<big>अहम्‌ → मत्‌; वयम्‌ → अस्मद्‌; त्वम्‌ → त्वत्‌; यूयम्‌ → युष्मद्‌</big>
 
 
 
<big>मम मनः → मन्मनः</big>
 
<big>अस्माकं वियोगः → अस्मद्वियोगः</big>
 
<big>युष्माकं मित्रम्‌ → युष्मन्मित्रम्‌</big>
 
<big>तव कृते → त्वत्कृते</big>
 
<big>त्वयि स्नेहः → त्वत्स्नेहः</big>
 
 
 
<big>२. सर्वनाम प्रथमपुरुषः चेत्‌, सदा "तत्‌" इत्येव भवति—विभक्तिः, वचनं, लिङ्गं यत्‌ किमपि भवतु |</big>
 
 
 
<big>सः, तौ, ते, सा, ते, ताः, तत्‌, ते, तानि → तत्‌</big>
 
 
 
<big>तस्य पुरुषः → तत्पुरुषः (his man [servant])</big>
 
<big>तस्याः पतिः → तत्पतिः</big>
 
<big>तस्मिन्रतः → तद्रतः (devoted to that)</big>
 
 
 
<big>e) उपपदसमासः</big>
 
 
 
<big>वस्तुतः अयं समासः नञ्‌प्रभृतयः इत्यस्यां श्रेण्यां भवति; इयं श्रेणी तत्पुरुषसमासस्य कश्चन उपभागः | तत्पुरुषसमासः अस्ति इति अभिज्ञातुं शक्नुमः यतोहि तस्य उत्तरपदप्राधान्यम्‌ | अतः बोधार्थं तत्पुरुषस्य नाम्ना चर्चा अधः कृता |</big>
 
 
 
<big>केचन द्वितीयतत्पुरुषाः सन्ति येषाम्‌ उत्तरपदं धातोः विकृतरूपं भवति | एषु पूर्वपदं धातोः कर्मपदं भवति | एषां विकृतधातूनां स्वतन्त्रतया न कोऽपि प्रयोगः, अतः विग्रहवाक्ये सामान्यतया तेषां लट्‌-लकाररूपस्य प्रयोगो भवति |</big>
 
 
 
<big>धातूनां विकृतरूपनिर्माणार्थं केचन नियमाः सन्ति | आकारान्तधातुः चेत्‌, अकारान्तः भवति; यथा पा → प | इकारान्तः, उकारान्तः, ऋकारान्तश्चेत्‌, अन्ते तकारः संयुज्यते; यथा कृ → कृत्‌ |</big>
 
<big><u>द्वितीयतत्पुरुषे</u></big>
 
{| class="wikitable"
|<big><u>धातुः</u></big>
| <big><u>विग्रहः</u></big>
| <big><u>समासः</u></big>
| <big><u>अर्थः</u></big>
|-
|<big>विद्‌</big>
|<big>वेदान्‌ वेत्ति</big>
| <big>वेदवित्‌</big>
| <big>Knower of the Vedas</big>
|-
|<big>ज्ञा</big>
|<big>शास्त्राणि जानाति</big>
| <big>शास्त्रज्ञः</big>
| <big>Knower of the Shastras</big>
|-
|<big>हन्‌</big>
|<big>वृत्रं हन्ति</big>
| <big>वृत्रहन्‌</big>
| <big>Slayer of Vrutra</big>
|-
|<big>पा</big>
|<big>सोमं पिबति</big>
| <big>सोमपः</big>
| <big>Drinker of Soma</big>
|-
|<big>दा</big>
|<big>वरं ददाति</big>
| <big>वरदः</big>
| <big>Granting boons</big>
|-
|<big>जि</big>
|<big>विश्वं जयति</big>
| <big>विश्वजित्‌</big>
| <big>All-conquering</big>
|-
|<big>कृ</big>
|<big>कर्म करोति</big>
| <big>कर्मकृत्‌</big>
| <big>Doing work, laborious, laborer</big>
|-
|<big>कृ</big>
|<big>लोकानां क्षयं करोति</big>
|<big>लोकक्षयकृत्‌</big>
| <big>Destroyer of the worlds</big>
|}
 
 
 
<big><u>द्वितीयतत्पुरुषं विहाय</u></big>
 
 
{| class="wikitable"
|<big><u>धातुः</u></big>
| <big><u>विग्रहः</u></big>
| <big><u>समासः</u></big>
| <big><u>अर्थः</u></big>
|-
| <big>गम्‌</big>
| <big>खे गच्छति</big>
| <big>खगः</big>
| <big>Sky-goer [bird]</big>
|-
| <big>स्था</big>
| <big>गृहे तिष्ठति</big>
| <big>गृहस्थः</big>
| <big>Householder</big>
|-
| <big>जन्‌</big>
| <big>ब्रह्मणो जायते</big>
| <big>ब्रह्मजः</big>
| <big>Born from Brahma</big>
|-
| <big>पा</big>
| <big>पादेन पिबति</big>
| <big>पादपः</big>
| <big>Foot-drinker [tree]</big>
|}
 
 
 
<big>f) केषुचित्‌ तत्पुरुषेषु पूर्वपदस्य विभक्ति-सहितं रूपं तिष्ठति एव |</big>
 
 
 
<big>धनञ्जयः         Winning booty</big>
 
<big>परस्मैपदम्‌      Word for another</big>
 
<big>वाचस्पति       Lord of speech</big>
 
<big>युधिष्ठिरः       Firm in battle</big>
 
 
 
 
 
<big>Swarup – May 2014</big>
 
 
 
<big>[https://samskritavyakaranam.miraheze.org/wiki/File:Ardhaphalam.jpeg ardhaphalam.jpeg] (431k) Swarup Bhai, Oct 24, 2014, 4:43 PM v.1</big>
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/a/af/TatpuruShasamAsaH.pdf tatpuruShasamAsaH.pdf] (54k) Swarup Bhai, Sep 7, 2019, 1:28 PM v.1</big>
page_and_link_managers, Administrators
5,097

edits