9---anye-vyAkaraNa-sambaddha-viShayAH/07---anunAsikaH-anusvAraH-cetyanayorbhedaH: Difference between revisions

no edit summary
(Copied text and links from Google Sites)
No edit summary
Line 14:
 
 
<big>अनुस्वारो न तथा | अनुस्वारः पृथक्‌ अक्षरम्‌ अस्ति अतः तदर्थं सप्तमीविभक्तेः प्रयोगं कुर्मः | कस्मिंश्चित्‌ <u>वर्णे</u> अनुस्वारोऽस्ति इति वदामः | परन्तु अनुनासिकस्य कृते प्रथमाविभक्तेः प्रयोगो भवति (न तु सप्तमी), यतोहि वर्णः स्वयम्‌ अनुनासिकः | तर्हि <u>वर्णः</u> अनुनासिकः, किन्तु <u>वर्णे</u> अनुस्वारः | अँ—अत्र अकारः एव अनुनासिकः इत्युच्यते; "अकारे अनुनासिकः" तु नैव वदामः |</big>
 
 
teachers
811

edits