9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2: Difference between revisions

no edit summary
(hyperlink address edited and linked to new site as required)
No edit summary
Line 20:
<big><br />
<u>अद्यतनपाठः— अनुनासिकः अनुस्वारश्च कुत्र लभ्येते</u></big>
 
 
<big>अग्रे अस्माभिः ज्ञातव्यं कुत्र कुत्र अनुनासिकः अनुस्वारश्च प्रयुक्तौ भवतः | सर्वाणि स्थलानि न उच्यन्ते अत्र, किन्तु अस्माकं चिन्तनेन एकस्सन्दर्भः उत्पन्नो भविष्यति मनसि यत्‌ कीदृशेषु स्थलेषु द्वयोरवसरार्हः |</big>
Line 27 ⟶ 28:
 
<big><br />
सूत्रं कथं पठनीयम्‌ इति न जानाति चेत्, सरलरीत्या [[12 - माहेश्वराणिपाणिनीयं सूत्राणिसूत्रं‌ कथं पठनीयम्|'''अत्र''']] उच्यते |</big>
 
<big><br />
Line 34 ⟶ 35:
<big><br />
गते पाठे दृष्टं यत्‌ संस्कृति-शब्दस्य पक्षद्वयात्मकं रूपं विद्यते | सँस्कृति-शब्दे अनुनासिकादेशो भवति | संस्कृति-शब्दे अनुस्वारागमो भवति | उभयं रूपं शुद्धम्‌ | संशय-शब्दे तथा न; केवलम्‌ अनुस्वारो भवति | प्रश्न उदेति किमर्थम्‌ एतादृशभेदो विद्यते |</big>
 
 
<big>अस्य बोधार्थं, पृष्ठभूमौ किञ्चित्‌ ज्ञानम्‌ अपेक्षितम्‌ | तत्‌ किमिति सर्वप्रथमं पश्येम |</big>
 
 
 
<big>
'''A.''' <u>अनुस्वारः</u></big>
 
 
<big>अनुस्वारः आदेशो वा आगमो भवति | कुत्र आदेशो भवति इति सन्धिविषये दृश्यते—</big>
 
 
 
<big><u>अनुस्वारसन्धिः</u></big>
 
 
<big>'''मोऽनुस्वारः''' (८.३.२३, लघु० ७७) = हलि परे पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलि सर्वेषाम्'''‌ इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' इत्यस्य अधिकारः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''पदस्य मः अनुस्वारः हलि संहितायाम्''' इति |</big>
 
 
<big>यानम्‌ गच्छति → यानं गच्छति</big>
 
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''झलि अपदान्तस्य मः नः च अनुस्वारः''' इति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः |</big>
 
 
<big>वासान्‌ + सि → वासांसि</big>
Line 61 ⟶ 70:
<big><br />
'''B.''' <u>अनुनासिकः</u></big>
 
 
<big>नित्यानुनासिकाः = ङ्‌, ञ्‌, ण्‌, न्‌, म्‌</big>
 
<big>अनित्यानुनासिकाः = सर्वे स्वराः, य्‌, व्‌, ल्‌</big>
 
 
<big>
<u>परसवर्णसन्धिः</u></big>
 
 
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८, लघु० ७८) = ययि अनुस्वारस्य स्थाने परसवर्णादेशो भवति | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' इति |</big>
Line 89 ⟶ 101:
किम्‌ + लिखितम्‌ → अनुस्वारसन्धिः ('''मोऽनुस्वारः''') → किं + लिखितम्‌ → परसवर्णसन्धिः ('''अनुस्वारस्य ययि परसवर्णः''') → किल्‌ँलिखितम् | अत्र लकारस्य दन्त्यस्थानम्‌ अपि युज्यते, नासिका अपि युज्यते |</big>
 
<big><br /></big>
 
<big>सं + यमः → सँय्यमः/संयमः</big>
Line 97 ⟶ 108:
<big>सं + लोपः → सँल्लोपः/संलोपः</big>
 
<big><br /></big>
 
<big>अधुना अनुस्वारात्‌ रेफः अस्ति चेत्‌ का गतिः ? रेफः यय्‌-प्रत्याहारे अन्तर्भूतः अतः तस्य '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात्‌ | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम्‌ | अतः अनुस्वारात्‌ परे रेफोऽस्ति चेत्‌, किमपि कार्यं नास्ति; यथावत्‌ तिष्ठति |</big>
 
<big><br /></big>
 
<big>'''तोर्लि''' (८.४.६०, लघु० ६९) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''तोः परसवर्णः लि संहितायाम्'''‌ इति | अनेन पदान्ते नकारः अस्ति चेत् अपि च अग्रिमपदस्य प्रथमवर्णः लकारः चेत्‌, तर्हि संहितायां नकारस्य स्थाने लँ-आदेशो भवति | श्रद्धवान्‌ + लभते → श्रद्धवाँल्लभते |</big>
Line 121 ⟶ 130:
<big><br />
'''१.''' <u>रुत्वप्रकरणम्‌</u></big>
 
 
<big>रुत्वम्‌ एकं प्रकरणम्‌ | प्रकरणं नाम यत्र एकस्मिन्‌ स्थले वारं वारं एकप्रकारकं कार्यं सिध्यति | रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन्‌ प्रकरणे वारं वारं "रु" विहितं भवति | रु इति कश्चन आदेशः | अस्य प्रकरणस्य द्वितीयसूत्रात्‌ आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात्‌ प्राक्‌ यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |</big>
 
 
<big>यथा—</big>
Line 130 ⟶ 141:
 
<big><u>रुत्वप्रकरण-सूत्राणि</u></big>
 
 
<big>'''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१)</big>
Line 227 ⟶ 239:
<big><br />
'''३.''' <u>सत्वसन्धिः - काँश्चित्‌/कांश्चित्‌</u></big>
 
 
<big>सत्वसन्धि-विधायकं सूत्रमपि रुत्वप्रकरणे स्थितम्‌ अतः प्रक्रिया तथा भवति यथा कृ-धातु-प्रसङ्गे आसीत्‌ |</big>
Line 262 ⟶ 275:
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/4/44/%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%BF%E0%A4%95%E0%A4%83_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%83_%E0%A4%9A%E0%A5%87%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A4%AF%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%AD%E0%A5%87%E0%A4%A6%E0%A4%83_-_%E0%A5%A8.pdf '''<smallbig>अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २.pdf</small> <big>(75k)</big>''']
 
 
teachers
814

edits