9---anye-vyAkaraNa-sambaddha-viShayAH/08---anunAsikaH-anusvAraH-cetyanayorbhedaH-2: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 251:
<big><br />
कान्‌ + चित्‌ → कारु + चित्‌ → कार्‌ + चित्‌ → काँर्‍ + चित्‌ / कांर्‍ + चित्‌ → काँः + चित्‌ / कांः + चित्‌ → काँस्‌ + चित्‌ / कांस्‌ + चित्‌ → श्चुत्वसन्धिः → काँश्चित्‌ / कांश्चित्‌</big>
 
 
<big>तर्हि कान्‌ + चित्‌ → काँश्चित्‌ अपि भवति, कांश्चित्‌ अपि भवति |</big>
Line 265 ⟶ 266:
<big><br />
अधुना संशय-शब्दं परिशीलयाम | संशय़ = सम्‌ + शी + अच्‌ | अत्र कृ-धातुः नास्ति, अतः सुट्‌-आगमः न भवति | सुट्‌-आगमस्य अभावे '''समः सुटि''' कार्यं कर्तुं नार्हति | अतः अत्र '''मोऽनुस्वारः''' एव कार्यं करोति |</big>
 
 
<big>सम्‌ + शी + अच्‌ → सम्‌ + शयः → अनुस्वारसन्धिः ('''मोऽनुस्वारः''') → सं + शयः</big>
teachers
814

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu