9---anye-vyAkaraNa-sambaddha-viShayAH/09---prakaraNasya-saundaryam---rutvaprakaraNam: Difference between revisions

no edit summary
(transferred the pages 09 - prakaranasya sowndharyam --- also the links have been copied)
No edit summary
 
(13 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 09 - प्रकरणस्य सौन्दर्यम्‌ - रुत्वप्रकरणम्‌}}
09 - [https://sites.google.com/site/samskritavyakaranam/9---anye-vyAkaraNa-sambaddha-viShayAH अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎]
<big><br /></big>
<big>अनुनासिकविषये अस्माभिः दृष्टं यत्‌ कुत्रचित्‌ एकवारम्‌ अनुनासिकादेशः एकवारम्‌ अनुस्वारागमः विकल्पेन भवतः | अयं विकल्पः कथं सिध्यति इति चेत्‌, रुत्वप्रकरणेन |</big>
 
<big><br /></big>
=== 09 - प्रकरणस्य सौन्दर्यम्‌ - रुत्वप्रकरणम्‌ ===
{| class="wikitable"
|<nowiki>अनुनासिकविषये अस्माभिः दृष्टं यत्‌ कुत्रचित्‌ एकवारम्‌ अनुनासिकादेशः एकवारम्‌ अनुस्वारागमः विकल्पेन भवतः | अयं विकल्पः कथं सिध्यति इति चेत्‌, रुत्वप्रकरणेन |</nowiki>
<font size="4"></font><font size="4"></font>
रुत्वम्‌ एकं प्रकरणम्‌ | प्रकरणं नाम एकः सूत्र-समूहः यस्मिन्‌ वारं वारम् एकप्रकारकं कार्यं सिध्यति | अस्मिन्‌ पाठे, रुत्वप्रकरणस्य माध्यमेन प्रकरण-नाम्नः वस्तुनः को लाभ इति ज्ञास्यामः |
<font size="4"></font><font size="4"></font>
रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन्‌ प्रकरणे, विभिन्नसूत्रैः वारं वारं कस्यचित्‌ वर्णस्य स्थाने "रु" इति आदेशः भवति | तदा कार्यद्वयं सञ्जायते—
<font size="4"></font>
१) रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स्‌ |
<font size="4"></font>
२) रु इत्यस्मात्‌ पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन्‌ पक्षे अनुस्वारः आगमः | ँ / ं |
<font size="4"></font><font size="4"></font>
रुत्वप्रकरणे "प्रकरणम्" इति नाम प्रयुक्तं यतः अयं सूत्र-समूहः उपर्युक्तस्य कार्यद्वयस्य कृते समर्पितः | अतः विशिष्टे कार्यद्वते इदं प्रकरणम्‌ अतीव समर्थम्‌ | समर्थम्‌ इत्युक्तौ इदं कार्यद्वयं वारं वारं भवति परन्तु स्वचालितरीत्या एव; पुनः पुनः वदनस्य काऽपि आवश्यकता नास्ति | आरम्भे एकवारम्‌ एव कार्यं विधीयते; तदा एवमेव पुनः पुनः सञ्जायते | तर्हि सूत्रसङ्ख्यायाः अत्यन्तं महत्वम्‌ | यानि सूत्राणि अस्मिन्‌ समूहे आयान्ति, तेषु एव '''रु''' इत्यदिकम्‌ अनुवृत्तं भवति | सूत्रम्‌ अपरस्मिन्‌ प्रकरणे स्थितं चेत्‌, '''रु''' नायाति |
<font size="4"></font><font size="4"></font>
रुत्वप्रकरणस्य द्वितीयसूत्रात्‌ आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात्‌ प्राक्‌ यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | यस्मिन्‌ पक्षे अनुनासिकादेशो न भवति, तत्र अनुस्वारागमो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |
<font size="4"></font><font size="4"></font>
यथा—
<font size="4"></font>
सम्‌ + स्कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → अनुबन्धलोपे → सर्‍ + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर्‍ स्कृति / संर्‌ स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |
 
<big>रुत्वम्‌ एकं प्रकरणम्‌ | प्रकरणं नाम एकः सूत्र-समूहः यस्मिन्‌ वारं वारम् एकप्रकारकं कार्यं सिध्यति | अस्मिन्‌ पाठे, रुत्वप्रकरणस्य माध्यमेन प्रकरण-नाम्नः वस्तुनः को लाभ इति ज्ञास्यामः |</big>
 
<big><br /></big>
<u>'''रुत्वप्रकरण-सूत्राणि'''</u>
 
<big>रुत्व-प्रकरणे १२ सूत्राणि सन्ति | अस्मिन्‌ प्रकरणे, विभिन्नसूत्रैः वारं वारं कस्यचित्‌ वर्णस्य स्थाने "रु" इति आदेशः भवति | तदा कार्यद्वयं सञ्जायते—</big>
 
<big>१) रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स्‌ |</big>
'''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१)
 
<big>२) रु इत्यस्मात्‌ पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन्‌ पक्षे अनुस्वारः आगमः | ँ / ं |</big>
'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२)
 
<big><br /></big>
'''आतोऽटि नित्यम्‌''' (८.३.३)
 
<big>रुत्वप्रकरणे "प्रकरणम्" इति नाम प्रयुक्तं यतः अयं सूत्र-समूहः उपर्युक्तस्य कार्यद्वयस्य कृते समर्पितः | अतः विशिष्टे कार्यद्वते इदं प्रकरणम्‌ अतीव समर्थम्‌ | समर्थम्‌ इत्युक्तौ इदं कार्यद्वयं वारं वारं भवति परन्तु स्वचालितरीत्या एव; पुनः पुनः वदनस्य काऽपि आवश्यकता नास्ति | आरम्भे एकवारम्‌ एव कार्यं विधीयते; तदा एवमेव पुनः पुनः सञ्जायते | तर्हि सूत्रसङ्ख्यायाः अत्यन्तं महत्वम्‌ | यानि सूत्राणि अस्मिन्‌ समूहे आयान्ति, तेषु एव '''रु''' इत्यदिकम्‌ अनुवृत्तं भवति | सूत्रम्‌ अपरस्मिन्‌ प्रकरणे स्थितं चेत्‌, '''रु''' नायाति |</big>
'''अनुनासिकात्‌ परोऽनुस्वारः''' (८.३.४)
 
<big><br /></big>
'''समः सुटि''' (८.३.५)
 
<big>रुत्वप्रकरणस्य द्वितीयसूत्रात्‌ आरभ्य यत्र यत्र रु आदिष्टो भवति तत्र तत्र तस्य रेफात्‌ प्राक्‌ यः स्वरः अस्ति, तस्य स्थाने विकल्पेन अनुनासिकादेशो भवति | यस्मिन्‌ पक्षे अनुनासिकादेशो न भवति, तत्र अनुस्वारागमो भवति | तदा रु-स्थाने विसर्गः; अपि च विसर्गस्य स्थाने सकारः |</big>
'''पुमः खय्यम्परे''' (८.३.६)
 
<big><br /></big>
'''नश्छव्यप्रशान्‌''' (८.३.७)
 
<big>यथा—</big>
'''उभयथर्क्षु''' (८.३.८)
 
<big>सम्‌ + स्कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → अनुबन्धलोपे → सर् + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर् स्कृति / संर् स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |</big>
'''दीर्घादटि समानपादे''' (८.३.९)
 
<big><br /></big>
'''नॄन्पे''' (८.३.१०)
 
<u><big>रुत्वप्रकरण-सूत्राणि</big></u>
'''स्वतवान्पायौ''' (८.३.११)
 
<big><br /></big>
'''कानाम्रेडिते''' (८.३.१२)
 
<big>'''मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१)</big>
 
<big>'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२)</big>
'''<u>अधिकार-सूत्राणि</u>'''
 
<big>'''आतोऽटि नित्यम्‌''' (८.३.३)</big>
 
<big>'''अनुनासिकात्‌ परोऽनुस्वारः''' (८.३.४)</big>
'''पदस्य''' (८.१.१६) = अत्र आरभ्य ८.३.५५ पर्यन्तम्‌ इदं सूत्रं एकैकस्मिन्‌ विधिसूत्रे उपविश्य सूत्रार्थं पूरयति | अत्र '''अलोऽन्त्यस्य''' इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति "पदान्तस्य" |
 
<big>'''समः सुटि''' (८.३.५)</big>
 
<big>'''पुमः खय्यम्परे''' (८.३.६)</big>
'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२, लघु० ९१) = ८.३.२ इत्यस्मात्‌ आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इतस्मात्‌ प्राक्‌ यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन्‌ रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम्‌ अर्थः सर्वत्र अन्वेति |
 
<big>'''नश्छव्यप्रशान्‌''' (८.३.७)</big>
 
<big>'''उभयथर्क्षु''' (८.३.८)</big>
सूत्रार्थः = अस्मिन्‌ रु-प्रकरणे, रु-इत्यस्मात्‌ पूर्वावर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ |
 
<big>'''दीर्घादटि समानपादे''' (८.३.९)</big>
 
<big>'''नॄन्पे''' (८.३.१०)</big>
अनुवृत्ति-सहितं सूत्रमेवम्‌— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्‌''' इति |
 
<big>'''स्वतवान्पायौ''' (८.३.११)</big>
 
<big>'''कानाम्रेडिते''' (८.३.१२)</big>
उपर्युक्तयोः अधिकारसूत्रयोः दत्तं यत्‌ विधिसूत्रेषु आगत्य उपविशतः | विधिसूत्रं नाम यस्मिन्‌ सूत्रे किञ्चन कार्यं भवति— आदेशः, आगमः, लोपः वा | रुत्वप्रकरणे रु इत्यस्य विधानं भवति | केषु सूत्रेषु ? ८.३.१ इत्यस्मिन्‌, तदा ८.३.५ - ८.३.१२ इत्येषु |
 
<big><br /></big>
 
<u><big>अधिकार-सूत्राणि</big></u>
प्रकरणरीत्या कार्यम्‌
 
<big><br /></big>
 
<big>'''पदस्य''' (८.१.१६) = अत्र आरभ्य ८.३.५५ पर्यन्तम्‌ इदं सूत्रं एकैकस्मिन्‌ विधिसूत्रे उपविश्य सूत्रार्थं पूरयति | अत्र '''अलोऽन्त्यस्य''' इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति "पदान्तस्य" |</big>
रुत्वम्‌ एकं प्रकरणम्‌ इति तु सत्यम्‌ | अत्र प्रकरणं सत्‌ तस्य वैशिष्ट्यं किम्‌ इति द्रष्टुम्‌ इच्छामः | तर्हि शीघ्रमेव एकस्यानन्तरम्‌ अग्रिमं सूत्रं पश्याम येन प्रकरणेन कीदृशं सौकर्यं भवति इति स्पष्टं स्यात्‌ | अत्र सर्वाणि सूत्राणि अस्माकं कृते मुख्यानि न सन्ति, यथा ८.३.८, ८.३.९, ८.३.११ वेदे एव भवन्ति | परन्तु अस्माकम्‌ अवधानम्‌ यत्‌ कथं '''रु''' इत्यस्य अनुवृतिः अपि च '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यस्य अधिकारः सर्वेषु विधिसूत्रेशु भवतः | अनेन वयम्‌ अवगच्छामः किमर्थं सूत्रं तावत्‌ लघु भवति अपि च कथं प्रक्रणे यदा क्रमेण पश्यामः सौकर्येण प्रत्येकं सूत्रस्य पूर्तिं कृत्वा वाक्यं साधितुं शक्नुमः |
 
<big><br />
'''अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२, लघु० ९१) = ८.३.२ इत्यस्मात्‌ आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इतस्मात्‌ प्राक्‌ यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन्‌ रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम्‌ अर्थः सर्वत्र अन्वेति |</big>
 
<big><br />
'''१. मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१) = रुत्व-विधायकं सूत्रम्‌ | अत्र वेदे एव रु आदिष्टं भवति | परन्तु अस्मिन्‌ सूत्रे "रु विहितम्‌" इति अस्माकं कृते मुख्यम्‌ | अस्मिन्‌ प्रकरणे रु वारं वारम्‌ आधिष्टं, किञ्चि पुनः न उच्यते साक्षत्‌ | अस्मिन्‌ सूत्रे एव उक्तम्‌; अग्रिमेषु सूत्रेषु रु अनुवृत्तम्‌ |
सूत्रार्थः = अस्मिन्‌ रु-प्रकरणे, रु-इत्यस्मात्‌ पूर्वावर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितं सूत्रमेवम्‌— '''अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्‌''' इति |</big>
 
<big><br />
उपर्युक्तयोः अधिकारसूत्रयोः दत्तं यत्‌ विधिसूत्रेषु आगत्य उपविशतः | विधिसूत्रं नाम यस्मिन्‌ सूत्रे किञ्चन कार्यं भवति— आदेशः, आगमः, लोपः वा | रुत्वप्रकरणे रु इत्यस्य विधानं भवति | केषु सूत्रेषु ? ८.३.१ इत्यस्मिन्‌, तदा ८.३.५ - ८.३.१२ इत्येषु |</big>
 
<big><br /></big>
'''२. अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन्‌ रुत्वप्रकरणे रु यत्र यत्र विहितं, तत्र तत्र रु इत्यस्मात्‌ पूर्वं यः स्वरः, सः विकल्पेन अनुनासिकः भवति | येषु सूत्रेषु रु विहितं, तेषु इदं सूत्रं साक्षात्‌ आगत्य अर्थं पूरयति | अस्य सूत्रस्य पूर्णतया अनुवृत्तिः भवति सर्वेषु विधिसूत्रेषु अस्मिन्‌ प्रकरणे |
 
<u><big>प्रकरणरीत्या कार्यम्‌</big></u>
 
<big><br />
'''३. आतोऽटि नित्यम्‌''' (८.३.३) = दीर्घ-आकारः रु इत्यस्मात्‌ पूर्वं चेत्‌ अस्य सूत्रस्य प्रसक्तिः | आतः अटि अनुनासिकः विकल्पेन न अपि तु नित्यम्‌ | यथा ८.३.९ इति सूत्रे अनेन अनुनासिकः नित्यम्‌ भवति |
रुत्वम्‌ एकं प्रकरणम्‌ इति तु सत्यम्‌ | अत्र प्रकरणं सत्‌ तस्य वैशिष्ट्यं किम्‌ इति द्रष्टुम्‌ इच्छामः | तर्हि शीघ्रमेव एकस्यानन्तरम्‌ अग्रिमं सूत्रं पश्याम येन प्रकरणेन कीदृशं सौकर्यं भवति इति स्पष्टं स्यात्‌ | अत्र सर्वाणि सूत्राणि अस्माकं कृते मुख्यानि न सन्ति, यथा ८.३.८, ८.३.९, ८.३.११ वेदे एव भवन्ति | परन्तु अस्माकम्‌ अवधानम्‌ यत्‌ कथं '''रु''' इत्यस्य अनुवृतिः अपि च '''अत्रानुनासिकः पूर्वस्य तु वा''' इत्यस्य अधिकारः सर्वेषु विधिसूत्रेशु भवतः | अनेन वयम्‌ अवगच्छामः किमर्थं सूत्रं तावत्‌ लघु भवति अपि च कथं प्रक्रणे यदा क्रमेण पश्यामः सौकर्येण प्रत्येकं सूत्रस्य पूर्तिं कृत्वा वाक्यं साधितुं शक्नुमः |</big>
 
<big><br /></big>
 
<big>'''१. मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१) = रुत्व-विधायकं सूत्रम्‌ | अत्र वेदे एव रु आदिष्टं भवति | परन्तु अस्मिन्‌ सूत्रे "रु विहितम्‌" इति अस्माकं कृते मुख्यम्‌ | अस्मिन्‌ प्रकरणे रु वारं वारम्‌ आधिष्टं, किञ्च पुनः न उच्यते साक्षत्‌ | अस्मिन्‌ सूत्रे एव उक्तम्‌; अग्रिमेषु सूत्रेषु रु अनुवृत्तम्‌ |</big>
'''४. अनुनासिकात्‌ परोऽनुस्वारः''' (८.३.४) = अस्मिन्‌ रुत्वप्रकरणे रु यत्र यत्र विहितं, तत्र तत्र रु इत्यस्मात्‌ पूर्वं यः स्वरः, यस्मिन्‌ पक्षे अनुनासिकः न भवति, तस्मिन्‌ पक्षे तस्य स्वरस्य अनन्तरम्‌ अनुस्वारः आगमः भवति |
 
<big><br /></big>
 
<big>'''२. अत्रानुनासिकः पूर्वस्य तु वा''' (८.३.२) = अस्मिन्‌ रुत्वप्रकरणे रु यत्र यत्र विहितं, तत्र तत्र रु इत्यस्मात्‌ पूर्वं यः स्वरः, सः विकल्पेन अनुनासिकः भवति | येषु सूत्रेषु रु विहितं, तेषु इदं सूत्रं साक्षात्‌ आगत्य अर्थं पूरयति | अस्य सूत्रस्य पूर्णतया अनुवृत्तिः भवति सर्वेषु विधिसूत्रेषु अस्मिन्‌ प्रकरणे |</big>
'''५. समः सुटि''' (८.३.५) = सम्‌ + स्कृति | सुटि सम्‌-स्थाने रु-आदेशो भवति | यत्‌ कार्यं वक्ष्यते अत्र, तदेव कर्यम्‌ अनुसरति अस्य प्रकरणस्य अग्रे स्थितेषु सूत्रेषु अपि | अतः अत्र एकवारम्‌ उच्यते, तदा तदेव अग्रिमेषु अपि इति बोध्यम्‌ | "'''मतुवसो"''' इत्यस्मात्‌ सूत्रात्‌ '''रु''' इत्यस्य अनुवृत्तिः | सम्‌ उपसर्गः सन्‌ स्वयं पदम्‌ अस्ति इति स्मर्तव्यम्‌ | अतः मकारः "पदान्ते" अस्ति | तर्हि '''पदस्य''', '''अलोऽन्त्यस्य''' इत्याभ्यां म्‌-स्थाने रु विहितम्‌ | '''अत्रानुनासिकः पूर्वस्य तु वा''' अपि अस्मिन्‌ सूत्रे प्रविश्य वदति यत्‌ रु इत्यस्मात्‌ पूर्वं यः स्वरः, सः विकल्पेम अनुनासिको भवति | सम्‌ + स्कृति → सँर्‍ + स्कृति / सर्‍ + स्कृति (अस्मिन्‌ पक्षे अनुस्वारः आयाति संर्‍ +
 
<big><br /></big>
स्कृति) |
 
<big>'''३. आतोऽटि नित्यम्‌''' (८.३.३) = दीर्घ-आकारः रु इत्यस्मात्‌ पूर्वं चेत्‌ अस्य सूत्रस्य प्रसक्तिः | आतः अटि अनुनासिकः विकल्पेन न अपि तु नित्यम्‌ | यथा ८.३.९ इति सूत्रे अनेन अनुनासिकः नित्यम्‌ भवति |</big>
 
<big><br /></big>
'''६. पुमः खय्यम्परे''' (८.३.६) = यत्‌ कार्यं कृतं '''समः सुटि''' इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम्‌ | (१) रु → ः → स्‌; (२) ँ / ं |
 
<big>'''४. अनुनासिकात्‌ परोऽनुस्वारः''' (८.३.४) = अस्मिन्‌ रुत्वप्रकरणे रु यत्र यत्र विहितं, तत्र तत्र रु इत्यस्मात्‌ पूर्वं यः स्वरः, यस्मिन्‌ पक्षे अनुनासिकः न भवति, तस्मिन्‌ पक्षे तस्य स्वरस्य अनन्तरम्‌ अनुस्वारः आगमः भवति |</big>
 
<big><br /></big>
पुम्‌ + खय्‌ [खय्‌ प्रत्याहारे स्थितः वर्णः; खय्‌ परे अम्‌ स्यात्‌ (अम्‌ प्रत्याहारे स्थितः वर्णः)]
 
<big>'''५. समः सुटि''' (८.३.५) = सम्‌ + स्कृति | सुटि सम्‌-स्थाने रु-आदेशो भवति | यत्‌ कार्यं वक्ष्यते अत्र, तदेव कर्यम्‌ अनुसरति अस्य प्रकरणस्य अग्रे स्थितेषु सूत्रेषु अपि | अतः अत्र एकवारम्‌ उच्यते, तदा तदेव अग्रिमेषु अपि इति बोध्यम्‌ | "'''मतुवसो"''' इत्यस्मात्‌ सूत्रात्‌ '''रु''' इत्यस्य अनुवृत्तिः | सम्‌ उपसर्गः सन्‌ स्वयं पदम्‌ अस्ति इति स्मर्तव्यम्‌ | अतः मकारः "पदान्ते" अस्ति | तर्हि '''पदस्य''', '''अलोऽन्त्यस्य''' इत्याभ्यां म्‌-स्थाने रु विहितम्‌ | '''अत्रानुनासिकः पूर्वस्य तु वा''' अपि अस्मिन्‌ सूत्रे प्रविश्य वदति यत्‌ रु इत्यस्मात्‌ पूर्वं यः स्वरः, सः विकल्पेम अनुनासिको भवति | सम्‌ + स्कृति → सँर् + स्कृति / सर् + स्कृति (अस्मिन्‌ पक्षे अनुस्वारः आयाति संर् + स्कृति) |</big>
 
<big><br /></big>
कार्यम्‌ = म्‌ → रु‌ [पुमः स्थाने रु, तदा '''पदस्य''' + '''अलोऽन्त्यस्य''' इत्याभ्याम्‌ पदान्तस्य म्‌ स्थाने रु]
 
<big>'''६. पुमः खय्यम्परे''' (८.३.६) = यत्‌ कार्यं कृतं '''समः सुटि''' इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम्‌ | (१) रु → ः → स्‌; (२) ँ / ं |</big>
 
पुर्‍ + खय्‌ [कार्यम्‌ = र्‌ इत्यस्मात्‌ पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन्‌ पक्षे अनुस्वारः आगमः | ँ / ं]
 
<big>पुम्‌ + खय्‌ [खय्‌ प्रत्याहारे स्थितः वर्णः; खय्‌ परे अम्‌ स्यात्‌ (अम्‌ प्रत्याहारे स्थितः वर्णः)]</big>
 
<big>कार्यम्‌ = म्‌ → रु‌ [पुमः स्थाने रु, तदा '''पदस्य''' + '''अलोऽन्त्यस्य''' इत्याभ्याम्‌ पदान्तस्य म्‌ स्थाने रु]</big>
पुँर्‍ / पुंर्‍ + खय्‌ [कार्यम्‌ = रु → ः → स्‌]
 
<big>पुर् + खय्‌ [कार्यम्‌ = र् इत्यस्मात्‌ पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन्‌ पक्षे अनुस्वारः आगमः | ँ / ं]</big>
 
<big>पुँर् / पुंर् + खय्‌ [कार्यम्‌ = रु → ः → स्‌]</big>
पुँस्‌ / पुंस्‌ + धय्‌
 
<big>पुँस्‌ / पुंस्‌ + धय्‌</big>
 
<big><br /></big>
उदा—
 
<big>उदा—</big>
 
<big>पुम्‌ + कामा → पुँस्कामा / पुंस्कामा |</big>
 
<big>पुम्‌ + पुत्र → पुँस्पुत्र / पुंस्पुत्र</big>
 
<big>पुम्‌ + पुत्रफलम्‌पुँस्पुत्रपुँस्फलम्‌ / पुंस्पुत्रपुंस्फलम्‌</big>
 
<big><br /></big>
 
<big>'''७. नश्छव्यप्रशान्‌''' (८.३.७) = यत्‌ कार्यं कृतं '''समः सुटि''' इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम्‌ | (१) रु → ः → स्‌; (२) ँ / ं | पूर्वतनात्‌ सूत्रात्‌ '''अम्परे''' इत्यस्य अनुवृत्तिः |</big>
पुम्‌ + फलम्‌ → पुँस्फलम्‌ / पुंस्फलम्‌
 
<big><br />
नकारान्तपदम्‌ + छव्‌ [छव्‌ प्रत्याहारे स्थितः वर्णः; छव्‌ परे अम्‌ स्यात्‌ (अम्‌ प्रत्याहारे स्थितः वर्णः)]</big>
 
<big>कार्यम्‌ = न्‌ → रु‌ ['''नः रु''']</big>
'''७. नश्छव्यप्रशान्‌''' (८.३.७) = यत्‌ कार्यं कृतं '''समः सुटि''' इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम्‌ | (१) रु → ः → स्‌; (२) ँ / ं | पूर्वतनात्‌ सूत्रात्‌ '''अम्परे''' इत्यस्य अनुवृत्तिः |
 
<big>र् + छव्‌ [कार्यम्‌ = र् इत्यस्मात्‌ पूर्वस्थितवर्णस्य ँ / ं]</big>
 
<big>[कार्यम्‌ = रु → ः → स्‌]</big>
नकारान्तपदम्‌ + छव्‌ [छव्‌ प्रत्याहारे स्थितः वर्णः; छव्‌ परे अम्‌ स्यात्‌ (अम्‌ प्रत्याहारे स्थितः वर्णः)]
 
<big><br /></big>
 
<big>उदा—</big>
कार्यम्‌ = न्‌ → रु‌ ['''नः रु''']
 
<big>कस्मिन्‌ + चित्‌ → कस्मिँश्चित्‌ / कस्मिंश्चित्‌</big>
 
<big>कान्‌ + चित्‌ → काँश्चित्‌ / कांश्चित्‌ |</big>
र्‍ + छव्‌ [कार्यम्‌ = र्‌ इत्यस्मात्‌ पूर्वस्थितवर्णस्य ँ / ं]
 
<big>भवान्‌ + चिन्तयतु → भवाँश्चिन्तयतु / भवांश्चिन्तयतु</big>
 
<big><br /></big>
[कार्यम्‌ = रु → ः → स्‌]
 
<big>'''८. उभयथर्क्षु''' (८.३.८) = "'''उभयथ'''" नाम यत्‌ कार्यं विहितं '''नश्छव्यप्रशान्‌''' (८.३.७) इत्यनेन सूत्रेण, तदेव कार्यं वैकल्पिकम्‌ अस्ति ऋग्वेदे ('''ऋक्षु''') | नकारान्तपदस्य नकारः एकवारं तिष्ठति, एकवारं तस्य स्थाने रुत्वं भवति | (रुत्वं भवति चेत, सामान्यकार्यं भवति एव (१) रु → ः → स्‌; (२) ँ / ं |</big>
 
<big><br /></big>
 
<big>'''९. दीर्घादटि समानपादे''' (८.३.९) = ऋग्वेदे, अटि परे नकारान्तपदस्य नकारस्य रुत्वं विकल्पेन भवति, नकारात्‌ पूर्वं दीर्घस्वरः अस्ति चेत्‌ | पूर्वतनसूत्रात्‌ "'''उभयथा'''" इत्यस्य अनुवृत्तिः विकल्पार्थे | '''समानपादे''' नाम ऋग्वेदस्य एकस्मिन्‌ पादे (stanza) | रुत्वं भवति चेत्‌ अपि च रु इत्यस्मात्‌ प्राक्‌ दीर्घः आकारः अस्ति चेत्‌, तर्हि '''आतोऽटि नित्यम्‌''' (८.३.३) इति सूत्रेण अनुनासिकादेशो भवति नित्यं न तु विकल्पेन |</big>
उदा—
 
<big><br /></big>
 
<big>'''१०. नॄन्पे''' (८.३.१०) = नॄन्‌ + प्‌ → पदान्तनकारस्य स्थाने रुत्वम्‌ विकल्पेन ("'''उभयथा'''" इत्यस्य अनुवृत्तिः विकल्पार्थे |) | तदा (१) रु → ः ; (२) ँ / ं | उदा— नॄँः पाहि / नॄंः पाहि | नॄँः प्रीणीहि / नॄंः प्रीणीहि | (अत्र पकारः परे अस्ति अतः विसर्गस्य स्थाने सकारो न भवति |)</big>
कस्मिन्‌ + चित्‌ → कस्मिँश्चित्‌ / कस्मिंश्चित्‌
 
<big><br /></big>
 
<big>'''११. स्वतवान्पायौ''' (८.३.११) = वेदे स्वतवान्‌ इति पदस्य अनन्तरं "पायु" अस्ति चेत्‌, पदान्तस्य नकारस्य स्थाने रुत्वम्‌ | तदा (१) रु → ः ; (२) ँ / ं | स्वतवान्‌ + पायु → ऋग्वेदे → भुव॒स्तस्य॒ स्वत॑वाँः पायुरग्ने (ऋग्वेद ४.२.६) | (अत्र पकारः परे अस्ति अतः विसर्गस्य स्थाने सकारो न भवति |)</big>
कान्‌ + चित्‌ → काँश्चित्‌ / कांश्चित्‌ |
 
<big><br /></big>
 
<big>'''१२. कानाम्रेडिते''' (८.३.१२) = कान्‌ + कान्‌ → द्वितीय-कान्‌ आम्रेडिते चेत्‌, प्रथमस्य कान्‌ इत्यस्य नः रु, तदा (१) रु → ः → स्‌; (२) ँ / ं | कान्‌ + कान्‌ → काँस्कान्‌ / कांस्कान्‌ |</big>
भवान्‌ + चिन्तयतु → भवाँश्चिन्तयतु / भवांश्चिन्तयतु
 
<big><br /></big>
 
<big>अनेन रुत्वप्रकरणस्य परिसमाप्तिः | सूत्रक्रमेण पठामश्चेत्‌, अतीव सुलभतया सूत्रस्य बोधो भवति मनसि |</big>
'''८. उभयथर्क्षु''' (८.३.८) = "'''उभयथ'''" नाम यत्‌ कार्यं विहितं '''नश्छव्यप्रशान्‌''' (८.३.७) इत्यनेन सूत्रेण, तदेव कार्यं वैकल्पिकम्‌ अस्ति ऋग्वेदे ('''ऋक्षु''') | नकारान्तपदस्य नकारः एकवारं तिष्ठति, एकवारं तस्य स्थाने रुत्वं भवति | (रुत्वं भवति चेत, सामान्यकार्यं भवति एव (१) रु → ः → स्‌; (२) ँ / ं |
 
<big><br /></big>
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/a/ab/%E0%A4%B0%E0%A5%81%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D_%281%29.pdf रुत्वप्रकरणम्‌.pdf (44k)]</big>
'''९. दीर्घादटि समानपादे''' (८.३.९) = ऋग्वेदे, अटि परे नकारान्तपदस्य नकारस्य रुत्वं विकल्पेन भवति, नकारात्‌ पूर्वं दीर्घस्वरः अस्ति चेत्‌ | पूर्वतनसूत्रात्‌ "'''उभयथा'''" इत्यस्य अनुवृत्तिः विकल्पार्थे | '''समानपादे''' नाम ऋग्वेदस्य एकस्मिन्‌ पादे (stanza) | रुत्वं भवति चेत्‌ अपि च रु इत्यस्मात्‌ प्राक्‌ दीर्घः आकारः अस्ति चेत्‌, तर्हि '''आतोऽटि नित्यम्‌''' (८.३.३) इति सूत्रेण अनुनासिकादेशो भवति नित्यं न तु विकल्पेन |
 
 
<big>Swarup Bhai, Jun 24, 2014, 1:03 AM</big>
'''१०. नॄन्पे''' (८.३.१०) = नॄन्‌ + प्‌ → पदान्तनकारस्य स्थाने रुत्वम्‌ विकल्पेन ("'''उभयथा'''" इत्यस्य अनुवृत्तिः विकल्पार्थे |) | तदा (१) रु → ः ; (२) ँ / ं | उदा— नॄँः पाहि / नॄंः पाहि | नॄँः प्रीणीहि / नॄंः प्रीणीहि | (अत्र पकारः परे अस्ति अतः विसर्गस्य स्थाने सकारो न भवति |)
 
 
'''११. स्वतवान्पायौ''' (८.३.११) = वेदे स्वतवान्‌ इति पदस्य अनन्तरं "पायु" अस्ति चेत्‌, पदान्तस्य नकारस्य स्थाने रुत्वम्‌ | तदा (१) रु → ः ; (२) ँ / ं | स्वतवान्‌ + पायु → ऋग्वेदे → भुव॒स्तस्य॒ स्वत॑वाँः पायुरग्ने (ऋग्वेद ४.२.६) | (अत्र पकारः परे अस्ति अतः विसर्गस्य स्थाने सकारो न भवति |)
 
 
'''१२. कानाम्रेडिते''' (८.३.१२) = कान्‌ + कान्‌ → द्वितीय-कान्‌ आम्रेडिते चेत्‌, प्रथमस्य कान्‌ इत्यस्य नः रु, तदा (१) रु → ः → स्‌; (२) ँ / ं | कान्‌ + कान्‌ → काँस्कान्‌ / कांस्कान्‌ |
 
 
अनेन रुत्वप्रकरणस्य परिसमाप्तिः | सूत्रक्रमेण पठामश्चेत्‌, अतीव सुलभतया सूत्रस्य बोधो भवति मनसि |
 
 
 
 
Swarup June 2014
 
<nowiki>-------------------------</nowiki>
 
 
 
<small>Ċ</small>
 
[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjM5YWQ0YTI3NTk2Y2Y3YmI <small>रुत्वप्रकरणम्‌.pdf (44k)</small>] <small>Swarup Bhai,Jun 24, 2014, 1:03 AM [https://sites.google.com/site/samskritavyakaranam/system/app/pages/admin/revisions?wuid=wuid:gx:39ad4a27596cf7bb v.1] ď</small>
|}
page_and_link_managers, Administrators
5,097

edits