9---anye-vyAkaraNa-sambaddha-viShayAH/09---prakaraNasya-saundaryam---rutvaprakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(9 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 09 - प्रकरणस्य सौन्दर्यम्‌ - रुत्वप्रकरणम्‌}}
 
<big><br /></big>
<big>अनुनासिकविषये अस्माभिः दृष्टं यत्‌ कुत्रचित्‌ एकवारम्‌ अनुनासिकादेशः एकवारम्‌ अनुस्वारागमः विकल्पेन भवतः | अयं विकल्पः कथं सिध्यति इति चेत्‌, रुत्वप्रकरणेन |</big>
 
<big><br /></big>
Line 27:
<big>यथा—</big>
 
<big>सम्‌ + स्कृति → '''समः सुटि''' इत्यनेन मकारस्य रुत्वम्‌ → सरु + स्‌ + कृति → अनुबन्धलोपे → सर्‍सर् + स्कृति → विकल्पेन अँ-आदेशः / तदभावे अनुस्वारागमः → सँर्‍सँर् स्कृति / संर्‌संर् स्कृति → पदान्तरेफस्य स्थाने विसर्गः → सँः स्कृति / संः स्कृति → विसर्गस्य स्थाने सकारः → सँस्स्कृति / संस्स्कृति |</big>
 
<big><br /></big>
Line 85:
<big><br /></big>
 
<big>'''१. मतुवसो रु सम्बुद्धौ छन्दसि''' (८.३.१) = रुत्व-विधायकं सूत्रम्‌ | अत्र वेदे एव रु आदिष्टं भवति | परन्तु अस्मिन्‌ सूत्रे "रु विहितम्‌" इति अस्माकं कृते मुख्यम्‌ | अस्मिन्‌ प्रकरणे रु वारं वारम्‌ आधिष्टं, किञ्चिकिञ्च पुनः न उच्यते साक्षत्‌ | अस्मिन्‌ सूत्रे एव उक्तम्‌; अग्रिमेषु सूत्रेषु रु अनुवृत्तम्‌ |</big>
 
<big><br /></big>
Line 101:
<big><br /></big>
 
<big>'''५. समः सुटि''' (८.३.५) = सम्‌ + स्कृति | सुटि सम्‌-स्थाने रु-आदेशो भवति | यत्‌ कार्यं वक्ष्यते अत्र, तदेव कर्यम्‌ अनुसरति अस्य प्रकरणस्य अग्रे स्थितेषु सूत्रेषु अपि | अतः अत्र एकवारम्‌ उच्यते, तदा तदेव अग्रिमेषु अपि इति बोध्यम्‌ | "'''मतुवसो"''' इत्यस्मात्‌ सूत्रात्‌ '''रु''' इत्यस्य अनुवृत्तिः | सम्‌ उपसर्गः सन्‌ स्वयं पदम्‌ अस्ति इति स्मर्तव्यम्‌ | अतः मकारः "पदान्ते" अस्ति | तर्हि '''पदस्य''', '''अलोऽन्त्यस्य''' इत्याभ्यां म्‌-स्थाने रु विहितम्‌ | '''अत्रानुनासिकः पूर्वस्य तु वा''' अपि अस्मिन्‌ सूत्रे प्रविश्य वदति यत्‌ रु इत्यस्मात्‌ पूर्वं यः स्वरः, सः विकल्पेम अनुनासिको भवति | सम्‌ + स्कृति → सँर्‍सँर् + स्कृति / सर्‍सर् + स्कृति (अस्मिन्‌ पक्षे अनुस्वारः आयाति संर्‍संर् + स्कृति) |</big>
 
<big><br /></big>
 
<big>'''६. पुमः खय्यम्परे''' (८.३.६) = यत्‌ कार्यं कृतं '''समः सुटि''' इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम्‌ | (१) रु → ः → स्‌; (२) ँ / ं |</big>
 
 
<big>पुम्‌ + खय्‌ [खय्‌ प्रत्याहारे स्थितः वर्णः; खय्‌ परे अम्‌ स्यात्‌ (अम्‌ प्रत्याहारे स्थितः वर्णः)]</big>
Line 111 ⟶ 112:
<big>कार्यम्‌ = म्‌ → रु‌ [पुमः स्थाने रु, तदा '''पदस्य''' + '''अलोऽन्त्यस्य''' इत्याभ्याम्‌ पदान्तस्य म्‌ स्थाने रु]</big>
 
<big>पुर्‍पुर् + खय्‌ [कार्यम्‌ = र्‌र् इत्यस्मात्‌ पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन्‌ पक्षे अनुस्वारः आगमः | ँ / ं]</big>
 
<big>पुँर्‍पुँर् / पुंर्‍पुंर् + खय्‌ [कार्यम्‌ = रु → ः → स्‌]</big>
 
<big>पुँस्‌ / पुंस्‌ + धय्‌</big>
Line 136 ⟶ 137:
<big>कार्यम्‌ = न्‌ → रु‌ ['''नः रु''']</big>
 
<big>र्‍र् + छव्‌ [कार्यम्‌ = र्‌र् इत्यस्मात्‌ पूर्वस्थितवर्णस्य ँ / ं]</big>
 
<big>[कार्यम्‌ = रु → ः → स्‌]</big>
Line 174 ⟶ 175:
<big>अनेन रुत्वप्रकरणस्य परिसमाप्तिः | सूत्रक्रमेण पठामश्चेत्‌, अतीव सुलभतया सूत्रस्य बोधो भवति मनसि |</big>
 
<big><br /></big>
 
Ċ</big>
<big>[https://static.miraheze.org/samskritavyakaranamwiki/a/ab/%E0%A4%B0%E0%A5%81%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D_%281%29.pdf रुत्वप्रकरणम्‌.pdf (44k)]</big>
 
 
<big>Swarup Bhai, Jun 24, 2014, 1:03 AM</big>
<big>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjM5YWQ0YTI3NTk2Y2Y3YmI रुत्वप्रकरणम्‌.pdf (44k)] Swarup Bhai, Jun 24, 2014, 1:03 AM v.1 ď</big>
page_and_link_managers, Administrators
5,097

edits