9---anye-vyAkaraNa-sambaddha-viShayAH/09---prakaraNasya-saundaryam---rutvaprakaraNam: Difference between revisions

no edit summary
(link changed to static..)
No edit summary
Line 106:
 
<big>'''६. पुमः खय्यम्परे''' (८.३.६) = यत्‌ कार्यं कृतं '''समः सुटि''' इत्यनेन, तदेव कार्यं पुनः क्रियते अत्र | पदानि भिन्नानि; कार्यं समानम्‌ | (१) रु → ः → स्‌; (२) ँ / ं |</big>
 
 
<big>पुम्‌ + खय्‌ [खय्‌ प्रत्याहारे स्थितः वर्णः; खय्‌ परे अम्‌ स्यात्‌ (अम्‌ प्रत्याहारे स्थितः वर्णः)]</big>
 
 
 
<big>कार्यम्‌ = म्‌ → रु‌ [पुमः स्थाने रु, तदा '''पदस्य''' + '''अलोऽन्त्यस्य''' इत्याभ्याम्‌ पदान्तस्य म्‌ स्थाने रु]</big>
teachers
810

edits