9---anye-vyAkaraNa-sambaddha-viShayAH/10---Natvam: Difference between revisions

corrected and transferred data as required.
(transferred data from old site web page 10 - Nathvam)
(corrected and transferred data as required.)
Line 2:
 
=== 10 - णत्वम्‌ ===
{| class="wikitable"
|ध्वनिमुद्रणानि -
 
[https://archive.org/download/Samskritam_2013/189_Natva-sAmAnya-gyAnam--pp.66-70__akhaNDA-padatvam_2018-08-11.mp3 १) Natva-sAmAnya-gyAnam--pp.66-70_+_akhaNDA-padatvam_2018-08-11]
 
|ध्वनिमुद्रणानि -
[https://archive.org/download/Samskritam_2013/190_Natva-vishiShTa-gyAnam---NatvaM-samAse-kutra_2018-08-18.mp3 २) Natva-vishiShTa-gyAnam---NatvaM-samAse-kutra_2018-08-18]
 
१) [https://archive.org/download/Samskritam_2013/191_Natva189_Natva-vishiShTasAmAnya-gyAnam--pp.66-NatvaM70__akhaNDA-sakhaNDa-pade-kutra--2_2018padatvam_2018-08-2511.mp3 ३) Natva-vishiShTasAmAnya-gyAnam--pp.66-NatvaM-sakhaNDa-pade-kutra-70_+_akhaNDA-2_2018padatvam_2018-08-2511]
 
२) [https://archive.org/download/Samskritam_2013/192_Natva190_Natva-abhyAsaH__NatvavishiShTa-niShedhakagyAnam-sUtrANi_2018--09NatvaM-samAse-kutra_2018-08-18.mp3 ४) Natva-abhyAsaH_+_NatvavishiShTa-niShedhakagyAnam-sUtrANi_2018--09NatvaM-samAse-kutra_2018-08-18]
 
३) [https://archive.org/download/Samskritam_2013/189_Natva191_Natva-sAmAnyavishiShTa-gyAnam--pp.66-70__akhaNDANatvaM-sakhaNDa-pade-kutra--padatvam_20182_2018-08-1125.mp3 १) Natva-sAmAnyavishiShTa-gyAnam--pp.66-70_+_akhaNDANatvaM-sakhaNDa-pade-kutra--padatvam_20182_2018-08-1125]
 
४) [https://archive.org/download/Samskritam_2013/192_Natva-abhyAsaH__Natva-niShedhaka-sUtrANi_2018--09-08.mp3 Natva-abhyAsaH_+_Natva-niShedhaka-sUtrANi_2018--09-08]
 
 
Line 25 ⟶ 26:
* कुत्र निर्दिष्टं यत्‌ चु, टु, तु इत्येतेषु कश्चन मध्ये अस्ति चेत् '''रषाभ्यां नो णः समानपदे''' इत्यस्य प्रसक्तिर्नास्ति ?‌ '''रषाभ्यां नो णः समानपदे''' इत्यस्य प्रसङ्गः अव्यवहितस्थित्याम्‌ |
 
* आङ्‌ किमर्थम्‌ ? आ = आ-रूपः उपसर्गः | नाम अन्ये उपसर्गाः मध्ये चेत्‌ णत्वं न भवति | पर्याणद्ध (adj)‌ = परि + आ + नद्धम्‌ | covered | नद्ध = joined, tied, bound |
 
 
Line 38 ⟶ 39:
 
यथा समासे—
 
 
प्र + नी + ल्युट्‌ → प्र + नयनम्‌ → प्रणयनम्‌
 
 
परि + नामः → परिणामः
 
 
परि + नी + ण्वुल्‌ → परिणायकः
 
 
परि + नम्‌ + क्तिन्‌ → परिणतिः
 
 
परि + नह्‌ + क्त → परिणद्धः
 
 
परि + नम्‌ + घञ्‌ → परिणामः
Line 59 ⟶ 54:
 
असमासे—
 
 
प्र + नम्‌ + शप्‌ + ति‌ → प्रणमति
 
 
परि + नम्‌ + शप्‌ + ति‌ → परिणमति
Line 77 ⟶ 70:
 
कृत्‌-प्रत्ययाः यत्र णत्वं भवति एते—
 
 
अन (यु) = प्रयाणम्‌, परिमाणम्‌, प्रमाणम्‌, परियाणम्‌
 
 
मान (शानच्‌) = प्रयायमाणम्‌, परियायमाणम्‌
 
 
आनीय = प्रयाणीयम्‌, परियाणीयम्‌
 
 
आनि = अप्रयाणि, अपरियाणि
 
 
इनि/णिनि = प्रयायिन्‌ → प्रयायिणौ, परियायिन्‌ → परियायिणौ
 
 
निष्ठा = प्रहीणः, परिहीणः, प्रहीणवान्‌, परिहीणवान्‌
 
 
 
किमर्थम्‌ अचः ? प्रभुग्नः, परिभुग्नः |
 
 
प्र + भुजो + क्त → प्र + भुज्‌ + त → '''ओदितश्च''' (८.२.४५) इत्यनेन ओकारेतः धातोरुत्तरस्य निष्ठातकारस्य नकारादेशः → प्र + भुज्‌ + न → '''चोः कुः''' (८.२.३०) → प्र + भुग्‌ + न → प्रभुग्नः
Line 108 ⟶ 93:
 
राम + अयनम्‌ → रामायणम्‌
 
 
शूर्प + नखा → शूर्पणखा [रावणस्य भगिनी]
 
 
 
संज्ञायां विषये इति किम्‌ ? चर्मनासिकः |
 
 
गकारवर्जिताद्‌ इति किम्‌ ? ऋगयनम्‌ |
 
 
<u>'''B.''' <u>णत्व-निषेधकसूत्राणि</u>
 
'''B.''' <u>णत्व-निषेधकसूत्राणि</u>
 
 
Line 128 ⟶ 109:
 
यथा—
 
 
वृक्षान्‌, रामान्‌, हरीन्‌, त्रीन्, गिरीन्‌
 
 
 
Line 138 ⟶ 117:
 
यथा—
 
 
भा → प्रभानम्, परिभानम्
 
 
भू → प्रभवनम्, परिभवनम्
 
 
पू → प्रपवनम्, परिपवनम्
 
 
[अत्र पूञ्‌-धातोः एव ग्रहणम्‌ | पूङ्‌-धातोः णत्वं भवति— प्रपवणम्‌ |]
 
 
कमि → प्रकमनम्, परिकमनम्
 
 
गमि → प्रगमनम्, परिगमनम्
 
 
प्यायी → प्रप्यायनम्, परिप्यायनम्
 
 
वेप → प्रवेपनम्, परिवेपनम्
Line 165 ⟶ 136:
 
वार्तिकेन ज्ञायते यत्‌ ण्यन्तानां भादीनाम् अपि ग्रहणम्‌ | नाम णिजन्तेभ्यः अपि उपसर्गस्थात् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णत्वं न भवति— प्रभापनम्, परिभापनम् |
 
 
 
Line 172 ⟶ 142:
 
प्र + नश्‌ + क्त → प्रनष्टः
 
 
परि + नश्‌ + क्त → परिनष्टः
Line 183 ⟶ 152:
 
 
Swarup – November 2013 (updated Aug 2018)
 
<small>Ċ</small>
 
<small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjU3ZjNjNTJiYjA2NmJhMWQZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjUyYWE4YjQxZDFjODJkZTk p.6Natvam.pdf (2555k54k)] Swarup Bhai, Sep 22, 2018, 5:26 AM Swarup Bhai,Jun 7, 2014, 1:25 AM v.2 v.1 ď</small>
 
<small>Ċ</small>
 
<small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjUyYWE4YjQxZDFjODJkZTkZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjNjOTJmMmUzMWZjYzdiMmE Natvamp.1.pdf (54k4000k)] Swarup Bhai, Jun 7, 2014, 1:25 AM Swarup Bhai,Sep 22, 2018, 5:26 AM v.1 v.2 ď</small>
 
<small>Ċ</small>
 
<small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjNjOTJmMmUzMWZjYzdiMmEZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjcwNmFhOWMyNmQxMTYzZGU p.12.pdf (4000k2464k)] Swarup Bhai, Jun 7, 2014, 1:25 AM Swarup Bhai,Jun 7, 2014, 1:25 AM v.2 v.2 ď</small>
 
<small>Ċ</small>
 
<small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjcwNmFhOWMyNmQxMTYzZGUZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjczMzBhODM1MjQ5MDkzMjk p.23.pdf (2464k2232k)] Swarup Bhai, Jun 7, 2014, 1:25 AM Swarup Bhai,Jun 7, 2014, 1:25 AM v.2 v.2 ď</small>
 
<small>Ċ</small>
 
<small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjczMzBhODM1MjQ5MDkzMjkZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4Ojc0ODVkNmU3NTMzY2UwOWQ p.34.pdf] (2232k2096k)] Swarup Bhai, Jun 7, 2014, 1:25 AM Swarup Bhai,Jun 7, 2014, 1:25 AM v.2 v.2 ď</small>
 
<small>Ċ</small>
 
<small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4Ojc0ODVkNmU3NTMzY2UwOWQZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjFhMjRkY2RlZWY4YzQyMDc p.45.pdf] (2096k1891k)] Swarup Bhai, Jun 7, 2014, 1:25 AM Swarup Bhai,Jun 7, 2014, 1:25 AM v.2 v.2 ď</small>
 
<small>Ċ</small>
 
<small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjFhMjRkY2RlZWY4YzQyMDcZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjU3ZjNjNTJiYjA2NmJhMWQ p.56.pdf] (1891k2555k)] Swarup Bhai, Jun 7, 2014, 1:25 AM Swarup Bhai,Jun 7, 2014, 1:25 AM v.2 v.2 ď</small>
 
<small>Ċ</small>
 
Swarup – November 2013 (updated Aug 2018)
<small>[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjU3ZjNjNTJiYjA2NmJhMWQ p.6.pdf (2555k)] Swarup Bhai,Jun 7, 2014, 1:25 AM v.2 ď</small>
 
|}
<nowiki>---------------------------------</nowiki>
50

edits