9---anye-vyAkaraNa-sambaddha-viShayAH/10---Natvam: Difference between revisions

no edit summary
(all the pdf links corrected)
No edit summary
Line 19:
<big><br />
'''२.''' '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) = अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपदे | '''रषाभ्यां नो णः समानपदे''' इति सूत्रस्य पूर्णतया अनुवृत्तिः |</big>
 
 
* <big>कुत्र निर्दिष्टं यत्‌ चु, टु, तु इत्येतेषु कश्चन मध्ये अस्ति चेत् '''रषाभ्यां नो णः समानपदे''' इत्यस्य प्रसक्तिर्नास्ति ?‌ '''रषाभ्यां नो णः समानपदे''' इत्यस्य प्रसङ्गः अव्यवहितस्थित्याम्‌ |</big>
* <big>आङ्‌ किमर्थम्‌ ? आ = आ-रूपः उपसर्गः | नाम अन्ये उपसर्गाः मध्ये चेत्‌ णत्वं न भवति | पर्याणद्ध (adj)‌ = परि + आ + नद्धम्‌ | covered | नद्ध = joined, tied, bound|</big>
 
<big><br />
teachers
812

edits