9---anye-vyAkaraNa-sambaddha-viShayAH/11---preraNArthe-Nic---paricayaH: Difference between revisions

no edit summary
(classes audio links put in table as required)
No edit summary
 
(14 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 11 - प्रेरणार्थे णिच्‌ - परिचयः}}
 
{| class="wikitable mw-collapsible mw-collapsed"
 
ध्वनिमुद्रणानि -
{| class="wikitable mw-collapsible"
!ध्वनिमुद्रणानि
|-
Line 138 ⟶ 136:
<big>वद्‌ + णिच्‌ → वादि → वादयति</big>
 
<big>पत्‌ + णिच्‌ → पाति → पातयति</big>
 
<big>नट्‌ + णिच्‌ → नाटि → नाटयति</big>
Line 188 ⟶ 186:
<big>द्रु + णिच्‌ → द्रौ + इ → द्राव्‌ + इ → द्रावि → '''सनाद्यन्ता धातवः''' (३.१.३२) → द्रावि + शप्‌ + ति → द्रावयति</big>
 
 
<big><br />
 
<big>c) ऋकारान्ताः ॠकारान्ताः च</big>
 
 
<big>'''अचो ञ्णिति''' (७.२.११५) इत्यनेन एषां धातूनाम्‌ अन्त्यस्य ऋकारस्य ॠकारस्य वा वृद्धिः | यथा—</big><font size="4"></font><font size="4"></font>
 
 
 
<big>कृ + णिच्‌ → कार् + इ → कारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → कारि + शप्‌ + ति → कारयति</big>
 
<font size="4"></font>
 
<big>हृ + णिच्‌ → हार् + इ → हारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → हारि + शप्‌ + ति → हारयति</big>
 
<font size="4"></font>
 
<big>तॄ + णिच्‌ → तार् + इ → तारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → तारि + शप्‌ + ति → तारयति</big>
 
 
 
<big><br />
d) <u>आकारान्ताः</u></big>
 
Line 296 ⟶ 315:
 
<big><br />
चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव चुर्‍चुर् + णिच्‌ → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्‌, द्वितीयः णिच्‌-प्रत्ययः विधीयते चोरि + णिच्‌ | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम्‌ इदम्—</big>
 
<big><br />
Line 305 ⟶ 324:
 
<big><br />
चुर्‍चुर् → '''पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेनइत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‍चुर् + णिच्‌ → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर्‍चोर् + इ → चोरि प्रेरणार्थे</big>
 
<big><br />
Line 420 ⟶ 439:
|<big>कर्मणिप्रयोगः</big>
|-
|<big><nowiki>गुरुः छात्रं श्ल्कार्थंश्लोकार्थं बोधयति |</nowiki></big>
|<big><nowiki>गुरुणा छात्रः श्लोकार्थं बोध्यते / गुरुणा छात्रं श्लोकार्थः बोध्यते |</nowiki></big>
|-
|<big><nowiki>माता शिशुं ओदनं भोजयति |</nowiki></big>
|<big><nowiki>मात्रा शिशुः ओधनंओदनं भोज्यते / मात्रा शिशुम्‌ ओदनः भोज्यते |</nowiki></big>
|-
|<big><nowiki>अध्यापकः बालं वेदम्‌ अध्यापयति |</nowiki></big>
Line 436 ⟶ 455:
|-
|<big><nowiki>गुरुः विद्यार्थिनं पद्यार्थं जल्पयति |</nowiki></big>
|<big><nowiki>गुरुणा विद्यार्तीविद्यार्थी पद्यार्थं जल्प्यते |</nowiki></big>
|-
|<big><nowiki>पिता शिशुं शुकं दर्शयति |</nowiki></big>
Line 466 ⟶ 485:
<small>[https://static.miraheze.org/samskritavyakaranamwiki/8/88/P.8.pdf p.8.pdf] (1162k) Swarup Bhai, Jun 28, 2014, 6:34 PM</small>
 
<small>[https://static.miraheze.org/samskritavyakaranamwiki/84/864d/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B0%E0%A4%A3%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%87_%E0%A4%A3%E0%A4%BF%E0%A4%9A%E0%A5%8D_8D%E2%80%8C_-_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF%E0%A4%83.pdf प्रेरणार्थे णिच्‌ - परिचयः.pdf] (76k) Swarup Bhai, Mar 31, 2019, 4:02 PM</small>
 
 
page_and_link_managers, Administrators
5,097

edits