9---anye-vyAkaraNa-sambaddha-viShayAH/11---preraNArthe-Nic---paricayaH: Difference between revisions

no edit summary
m (Protected "11 - प्रेरणार्थे णिच्‌ - परिचयः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
(4 intermediate revisions by 2 users not shown)
Line 136:
<big>वद्‌ + णिच्‌ → वादि → वादयति</big>
 
<big>पत्‌ + णिच्‌ → पाति → पातयति</big>
 
<big>नट्‌ + णिच्‌ → नाटि → नाटयति</big>
Line 195:
 
 
<big>कृ + णिच्‌ → कार्‍कार् + इ → कारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → कारि + शप्‌ + ति → कारयति</big>
 
<font size="4"></font>
 
<big>हृ + णिच्‌ → हार्‍हार् + इ → हारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → हारि + शप्‌ + ति → हारयति</big>
 
<font size="4"></font>
 
<big>तॄ + णिच्‌ → तार्‍तार् + इ → तारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → तारि + शप्‌ + ति → तारयति</big>
 
 
Line 315:
 
<big><br />
चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव चुर्‍चुर् + णिच्‌ → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्‌, द्वितीयः णिच्‌-प्रत्ययः विधीयते चोरि + णिच्‌ | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम्‌ इदम्—</big>
 
<big><br />
Line 324:
 
<big><br />
चुर्‍चुर् → '''पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेनइत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‍चुर् + णिच्‌ → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर्‍चोर् + इ → चोरि प्रेरणार्थे</big>
 
<big><br />
Line 439:
|<big>कर्मणिप्रयोगः</big>
|-
|<big><nowiki>गुरुः छात्रं श्ल्कार्थंश्लोकार्थं बोधयति |</nowiki></big>
|<big><nowiki>गुरुणा छात्रः श्लोकार्थं बोध्यते / गुरुणा छात्रं श्लोकार्थः बोध्यते |</nowiki></big>
|-
|<big><nowiki>माता शिशुं ओदनं भोजयति |</nowiki></big>
|<big><nowiki>मात्रा शिशुः ओधनंओदनं भोज्यते / मात्रा शिशुम्‌ ओदनः भोज्यते |</nowiki></big>
|-
|<big><nowiki>अध्यापकः बालं वेदम्‌ अध्यापयति |</nowiki></big>
Line 455:
|-
|<big><nowiki>गुरुः विद्यार्थिनं पद्यार्थं जल्पयति |</nowiki></big>
|<big><nowiki>गुरुणा विद्यार्तीविद्यार्थी पद्यार्थं जल्प्यते |</nowiki></big>
|-
|<big><nowiki>पिता शिशुं शुकं दर्शयति |</nowiki></big>
Line 485:
<small>[https://static.miraheze.org/samskritavyakaranamwiki/8/88/P.8.pdf p.8.pdf] (1162k) Swarup Bhai, Jun 28, 2014, 6:34 PM</small>
 
<small>[https://static.miraheze.org/samskritavyakaranamwiki/84/864d/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B0%E0%A4%A3%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%87_%E0%A4%A3%E0%A4%BF%E0%A4%9A%E0%A5%8D_8D%E2%80%8C_-_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%9A%E0%A4%AF%E0%A4%83.pdf प्रेरणार्थे णिच्‌ - परिचयः.pdf] (76k) Swarup Bhai, Mar 31, 2019, 4:02 PM</small>
 
 
page_and_link_managers, Administrators
5,097

edits