9---anye-vyAkaraNa-sambaddha-viShayAH/11---preraNArthe-Nic---paricayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 136:
<big>वद्‌ + णिच्‌ → वादि → वादयति</big>
 
<big>पत्‌ + णिच्‌ → पाति → पातयति</big>
 
<big>नट्‌ + णिच्‌ → नाटि → नाटयति</big>
Line 195:
 
 
<big>कृ + णिच्‌ → कार्‍कार् + इ → कारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → कारि + शप्‌ + ति → कारयति</big>
 
<font size="4"></font>
 
<big>हृ + णिच्‌ → हार्‍हार् + इ → हारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → हारि + शप्‌ + ति → हारयति</big>
 
<font size="4"></font>
 
<big>तॄ + णिच्‌ → तार्‍तार् + इ → तारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → तारि + शप्‌ + ति → तारयति</big>
 
 
Line 324:
 
<big><br />
चुर्‍चुर् → '''पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‍चुर् + णिच्‌ → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर्‍चोर् + इ → चोरि प्रेरणार्थे</big>
 
<big><br />