9---anye-vyAkaraNa-sambaddha-viShayAH/11---preraNArthe-Nic---paricayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 315:
 
<big><br />
चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव चुर्‍चुर् + णिच्‌ → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्‌, द्वितीयः णिच्‌-प्रत्ययः विधीयते चोरि + णिच्‌ | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम्‌ इदम्—</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits