9---anye-vyAkaraNa-sambaddha-viShayAH/11---preraNArthe-Nic---paricayaH: Difference between revisions

no edit summary
(classes audio links put in table as required)
No edit summary
Line 188:
<big>द्रु + णिच्‌ → द्रौ + इ → द्राव्‌ + इ → द्रावि → '''सनाद्यन्ता धातवः''' (३.१.३२) → द्रावि + शप्‌ + ति → द्रावयति</big>
 
<big><br />c) ऋकारान्ताः ॠकारान्ताः च</big>
<big><br />
 
<font size="4"></font><font size="4"></font>
 
<big>'''अचो ञ्णिति''' (७.२.११५) इत्यनेन एषां धातूनाम्‌ अन्त्यस्य ऋकारस्य ॠकारस्य वा वृद्धिः | यथा—</big>
 
<font size="4"></font><font size="4"></font>
 
<big>कृ + णिच्‌ → कार्‍ + इ → कारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → कारि + शप्‌ + ति → कारयति</big>
 
<font size="4"></font>
 
<big>हृ + णिच्‌ → हार्‍ + इ → हारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → हारि + शप्‌ + ति → हारयति</big>
 
<font size="4"></font>
 
<big>तॄ + णिच्‌ → तार्‍ + इ → तारि → '''सनाद्यन्ता धातवः''' (३.१.३२) → तारि + शप्‌ + ति → तारयति</big>
 
 
 
<big><br />
d) <u>आकारान्ताः</u></big>
 
teachers
810

edits