9---anye-vyAkaraNa-sambaddha-viShayAH/11A---preraNArthe-Nic---prayojyakartuH--- karmatvam: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/11A---preraNArthe-Nic---prayojyakartuH--- karmatvam
Content deleted Content added
Vidhya (talk | contribs)
No edit summary
Vidhya (talk | contribs)
No edit summary
 
(10 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">णिजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम्</span>}}
{| class="wikitable mw-collapsible mw-collapsed"
!
!२०२१२०२३ ध्वनिमुद्रणानि
|-
|!१)
| [https://ia601504.us.archive.org/0/itemsdownload/Sept-2019-Paniniiya-VyakaranamvyAkaraNa-2019vargaH-I/131_preranArthe182_%20preranArthe%20Nic%20-%20gatibuddhipratyavasAnArthashabdakarmAkarmakANam_20gatibuddhipratyavasAnArthAkarmakANAm%20aNikarta%20sa%20Nau%20_%202021202023-0705-2101.mp3 preranArthe Nic - gatibuddhipratyavasAnArthashabdakarmAkarmakANam_gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau _ 20212023-0705-2101]
|-
|!२)
| [https://archive.org/download/Sept-2019-Paniniiya-VyakaranamvyAkaraNa-2019vargaH-I/132_preranArthE183_%20preranArthe%20Nic%20-%20gatyarthaka20gatibuddhipratyavasAnArthAkarmakANAm%2Bbudhyarthaka20aNikarta%2BpratyavasAnArthaka20sa%2B%20shabdakarmaka%2Bakarmaka_%20202120Nau_2023-0705-2808.mp3 preranArthEpreranArthe Nic - gatyarthaka+budhyarthaka+pratyavasAnArthaka+gatibuddhipratyavasAnArthAkarmakANAm aNikarta shabdakarmaka+akarmaka_sa 2021Nau_2023-0705-2808]
|-
|!३)
|[https://archive.org/download/Sept-2019-Paniniiya-VyakaranamvyAkaraNa-2019vargaH-I/133_preranArthE184_preranArthe%20Nic-%2020gatibuddhipratyavasAnArthAkarmakANAm%20aNikarta%20sa%20Nau-%20vartikAni_20abhyAsaH_%20202120%202023-0805-0415.mp3 preranArthEpreranArthe Nic- gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau- vartikAni_abhyAsaH_  20212023-0805-0415]
|-
|!४)
|[https://archive.org/download/Sept-2019-Paniniiya-VyakaranamvyAkaraNa-2019vargaH-I/134_preranArthE185_preranArthe%20Nic-%20gatibuddhipratyavasAnArthAkarmakANAm%20aNikarta%20sa%20Nau_%20-vartikAni-2_%202021202023-0805-1129.mp3 preranArthEpreranArthe Nic -vartikAni-2_ 2021gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau_  2023-0805-1129]
|-
|!५)
| [https://archive.org/download/Sept-2019-Paniniiya-VyakaranamvyAkaraNa-2019vargaH-I/135_186_%20preranArthE%20Nic%20karmaNi20-%20gatibuddhipratyavasAnArthAkarmakANAm%20aNikarta%20sa%20Nau%2B%20prayogE_20vArtikAni_%202021202023-0806-1805.mp3 preranArthE Nic karmaNi- gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau+ prayogE_vArtikAni_ 20212023-0806-1805]
|-
|!६)
| [https://archive.org/download/Sept-2019-Paniniiya-VyakaranamvyAkaraNa-2019vargaH-I/136_187_%20preranArthE%20Nic%20_20-%20gatibuddhipratyavasAnArthAkarmakANAm%20aNikarta%20sa%20Nau%2B%20abhyAsaH_20vArtikAni_%202021202023-0806-2511.mp3 preranArthE Nic _- gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau+ abhyAsaH_vArtikAni_ 20212023-0806-2511]
|-
|!७)
|[https://archive.org/download/Sept-2019-Paniniiya-VyakaranamvyAkaraNa-2019vargaH-I/137_188_%20preranArthE%20nic20Nic%20-%20abhyAsaH-2_202120gatibuddhipratyavasAnArthAkarmakANAm%20aNikarta%20sa%20Nau%2B%20vArtikAni_2023-0906-0119.mp3 preranArthE nicNic - abhyAsaH-2_2021gatibuddhipratyavasAnArthAkarmakANAm aNikarta sa Nau+ vArtikAni_2023-0906-0119]
|+-
!८)
|[https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/189_preranArthE%20Nic%20-%20karmaNiprayogaH_%202023-06-26.mp3 preranArthE Nic - karmaNiprayogaH_ 2023-06-26]
|-
!९)
|[https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/190_preranArthE%20Nic-%20karmaNiprayogaH_%202023-07-03.mp3 preranArthE Nic- karmaNiprayogaH_ 2023-07-03]
|-
!१०)
|[https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/191_preranArthe%20Nic-%20karmaNiprayogaH_2023-07-10.mp3 preranArthe Nic- karmaNiprayogaH_2023-07-10]
|-
!११)
|[https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/192_preranArthE%20Nic-karmaNiprayogaH_%202023-07-17.mp3 preranArthE Nic-karmaNiprayogaH_ 2023-07-17]
|-
!१२)
|[https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/193_preranArthE%20Nic-%20abhyAsaH%20_%202023-07-24.mp3 preranArthE Nic- abhyAsaH _ 2023-07-24]
|-
!१३)
|[https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/194_preranArthE%20Nic-%20abhyAsaH%20_2023-07-31.mp3 preranArthE Nic- abhyAsaH _2023-07-31]
|-
!१४)
|[https://archive.org/download/Sept-2019-Paniniiya-vyAkaraNa-vargaH-I/195_preranArthE%20Nic-abhyAsaH_2023-08-07.mp3 preranArthE Nic-abhyAsaH_2023-08-07]
|-
!
!
|-
!
!
|-
!
!
|-
!
!
|}
 
Line 32 ⟶ 65:
 
 
<big>णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं विधीयते केषुचित् अर्थेषु | कदा कर्मत्वं विधीयते इति ज्ञातुं '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्तागतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ''' (१.४.५२) इति सूत्रं पठनीयम् |</big>
 
<big><br /></big>
 
<big>'''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्तागतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ''' ( १.४.५२) = गत्यर्थानां, बुद्ध्यर्थानां( ज्ञानार्थानां), प्रत्यवसानार्थानां( भोजनार्थानां), शब्दकर्मकाणाम्, अकर्मकानाञ्च  धातूनाम् अण्यन्तावस्थायां यः कर्ता, सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति | गतिश्च बुद्धिश्च प्रत्यवसानञ्च गतिबुद्धिप्रत्यवसनानि, तानि अर्थाः येषां ते गतिबुद्धिप्रत्यवसनार्थाः (धातवः) | शब्दः कर्म येषां ते शब्दकर्मणः | अविद्यमानं कर्म येषां ते अकर्मकाः | गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकश्च ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकास्तेषाम् | न णिः अणिः, अणौ कर्ता अणिकर्ता | गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां षष्ठ्यन्तम्, अणिकर्ता प्रथमान्तं, स प्रथमान्तं, णौ सप्तम्यन्तम् अनेकपदमिदं सूत्रम् | '''कर्तुरीप्सिततमं कर्म''' (१.४.४९) इत्यस्मात् कर्म इति पदस्य अनुवृत्तिः भवति | '''कारके''' (१.४.२३) इति सूत्रस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि कर्ताअणिकर्ता स णौ''' '''कर्म कारकम् |'''</big>
 
<big><br /></big>
Line 55 ⟶ 88:
<big><br /></big>
 
<big>अनेन '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्तागतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ''' ( १.४.५२) इति सूत्रेण सर्वेषां धातूनाम् अण्यन्तावस्थायां यः कोऽपि कर्ता अस्ति सः कर्मसंज्ञकः न भवति ण्यन्तावस्थायाम्, अपि तु केवलं केषाञ्चन धातूनाम् एव यः कर्ता अण्यन्तावस्थायां सः कर्मसंज्ञकः भवति ण्यन्तावस्थायाम् | ते धातवः के इति सूत्रेण एव उक्तम् अस्ति | गत्यर्थानां, बुद्ध्यर्थानां, प्रत्यवसानार्थानां ( भोजनार्थानां), शब्दकर्मकाणाम्, अकर्मकनाम् च  धातूनाम् अण्यन्तावस्थायां यः कर्ता, सः ण्यन्तावस्थायां कर्मसंज्ञकः भवति | नाम धातुपाठे ये धातवः गत्यर्थकाः, बुद्ध्यर्थकाः, प्रत्यवसानार्थकाः, शब्दकर्मकाः, अकर्मकाः, तेषां सर्वेषां ग्रहणम् अनेन सूत्रेण भवति येन प्रयोज्यकर्ता कर्मत्वं प्राप्नोति |</big>
 
<big><br /></big>
Line 494 ⟶ 527:
<big><br /></big>
 
<big>'''हृक्रोरन्यतरस्याम्''' ( १.४.५३) = हृ, कृ, च  अनयोः धात्वोः यः कर्ता अण्यन्तावस्थायां सः ण्यन्तावस्थायां विकल्पेन कर्मसंज्ञां प्राप्नोति | हरतेः करोतेश्च अण्यन्तयोः यः कर्ता सः ण्यन्तयोः अन्यतरस्यां कर्मसंज्ञः भवति | हृ च कृ च तयोरितरेतरयोगद्वन्द्वः हृकरौ, तयो हृक्रोः | हृक्रोः षष्ठीद्विवचनान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् | '''कर्तुरीप्सिततमं कर्म''' (१.४.४९) इत्यस्य कर्म इति पदस्य अनुवृत्तिः भवति | '''कारके''' (१.४.२३) इति सूत्रस्य अधिकारः | '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्तागतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ''' ( १.४.५२)  इत्यस्मात् सूत्रात्  णौ, कर्ता, अणि इत्येषां पदानाम् अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं—  '''हृक्रोः कर्ता अणौ, कर्म कारकं णौ अन्यतरस्याम् |'''</big>
 
<big>यदि एतस्य सूत्रस्य प्रवृत्तिः न भवति तदा कर्तृपदस्य तृतीया भवति '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण |</big>
Line 566 ⟶ 599:
 
<big><br />
धेयं यत् '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणि कर्ताअणिकर्ता स''' णौ (१.४.५२) इति सूत्रेण या कर्मसंज्ञा विहिता, तस्याः प्रयोजनं न केवलं द्वितीयाविभक्तिं प्राप्तुम्, अपि तु लादीनां प्रत्ययानां विधानार्थम् अपि | तदर्थम् उच्यते – '''न द्वितीयाविधानार्थमेव कर्मसंज्ञात्र, अपि तु लाद्यर्था अपि''' | '''लकृत्यक्तखलर्था अपि संज्ञाफलमिष्यन्ते''' | अर्थात् ये प्रत्ययाः कर्मार्थे भवन्ति ते अपि कर्मसंज्ञायाः प्रयोजनम् इच्छन्ति | नाम कर्मार्थे ये प्रत्ययाः भवन्ति, तैः प्रत्ययैः कर्म उक्तं भवति | के प्रत्ययाः कर्मार्थे भवन्ति इत्युक्ते लकाराः, कृत्प्रत्ययाः ( तव्यत्, अनीयर्, ण्यत्, यत्, खल्, इत्यादयः) च |</big>
 
<big><br />
कर्मणि णिजन्तप्रयोगे धातवः द्विकर्मकाः भवन्ति | अर्थात् कर्मद्वयं भवति – एकस्य कर्मसंज्ञा भवति '''कर्तुरीप्सितमम् कर्म''' (१.४.४९) इति सूत्रेण, द्वितीयस्य भवति '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणि कर्ताअणिकर्ता स णौ''' (१.४.५२) इति सूत्रेण | अनयोः कर्मणोः किं मुख्यकर्म, किं च गौणकर्म भवति इति आदौ विचारणीयम् |  यत् कर्म प्रयोजककर्ता आदौ प्राप्नोति तत् भवति प्रधानकर्म | ण्यान्तावस्थायां प्रयोजककर्ता आदौ प्रयोज्यकर्म एव प्राप्नोति, अतः प्रयोज्यकर्म एव प्रधानकर्म भवति | ईप्सिततमम् कर्म नाम अण्यन्तावस्थायां यत् कर्म तदेव गौणकर्म भवति यतोहि प्रयोजककर्ता तत् कर्म आदौ न प्राप्नोति |</big>
 
<big><br />
Line 586 ⟶ 619:
<big>अस्याः कारिकायाः अर्थः एवम् अस्ति —</big>
 
<big>णिजन्तस्य कर्मणिप्रयोगे बुद्ध्यर्थकधातोः, भक्षार्थकधातोः, शब्दकर्मकधातोः च योगे, लकारेण अथवा कृत्प्रत्ययेन प्रयोज्यकर्म (प्रधानकर्म) उक्तं भवति नो चेत् गौणकर्म उक्तं भवति वक्तुः इच्छानुगुणम् | अत्र अस्माकं विवाक्षानुगुणं प्रधानकर्म वा गौणकर्म वा उक्तं भवति णिजन्तप्रत्ययेन | बुद्ध्यर्थकधातून्, भक्षार्थकधातून्, शब्दकर्मकधातून् च विहाय अन्येषां धातूनां प्रयोज्यकर्म (प्रधानकर्म) एव उक्तं भवति णिच्प्रत्ययेन, गौणकर्म अनुक्तं भवति | यत् प्रत्ययेन उक्तं भवति तस्य प्रथमाविभक्तिः भवति, यत् अनुक्तं तस्य द्वितीयाविभक्तिः भवति | अस्यां कारिकायाम् अन्येषां धातूनाम् इत्यनेन '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणि कर्ताअणिकर्ता स णौ''' (१.४.५२) इति सूत्रे ये अन्ये धातवः उक्ताः तेषां विषये उच्यते | अर्थात् गत्यर्थकानाम्, अकर्मकाणां च ग्रहणं भवति अन्येषां धातूनां इत्यनेन |</big>
 
 
'''<u><big>कर्मणि णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वव्यवस्था —</big></u>'''
{| class="wikitable mw-collapsible mw-collapsed"
|+
!''<big>बुद्ध्यर्थकधातवः, भक्षणार्थकधातवः, शब्दकर्मकधातवः ( कारिकायाः आधारेण)</big>''
!''<big>येषां धातूनां योगे प्रयोज्यकर्तुः कर्मत्वं भवति '''गतिबुद्धिप्रत्यवसानार्थ...''' '''(१.४.५२)''' इति सूत्रेण वा, वार्तिकेन वा</big>''
!''<big><nowiki>येषां धातूनां कर्मत्वं न भवति सूत्रेण वा वार्तिकेन वा | अथवा सूत्रेण कर्मत्वं विहितं परन्तु वार्तिकेन कर्मत्वं निषिद्धम्</nowiki></big>''
|-
|<big>यदि सूत्रेण वा वार्तिकेन वा कर्मत्वं विहितं तर्हि प्रयोज्यकर्तुः कर्मत्वं भवति '''<nowiki>|</nowiki>'''<nowiki> प्रयोज्यकर्तुः कर्मत्वं चेत् सः प्रयोज्यकर्म भवति |</nowiki></big> <big><nowiki>प्रयोज्यकर्म (प्रधानकर्म) तिङ्प्रत्ययेन उक्तं चेत् तस्य प्रथमाविभक्तिः, गौणकर्मणः द्वितीयाविभक्तिः |</nowiki></big> <big><nowiki>यदि गौणकर्म तिङ्प्रत्ययेन उक्तं तर्हि तस्य प्रथमाविभक्तिः अपि च प्रयोज्यकर्मणः द्वितीयाविभक्तिः |</nowiki></big> <big><nowiki>अत्र प्रयोज्यकर्मणः प्रथमाविभक्तिः अस्माकं विवक्षानुगुणं विकल्पेन भवति | यत्कर्म तिङ्प्रत्ययेन उक्तं भवति तस्य प्रथमाविभक्तिः, अन्यकर्मणः द्वितीयविभक्तिः भवति |</nowiki></big>
|<big><nowiki>केनापि सूत्रेण वा वार्तिकेन वा प्रयोज्यकर्तुः कर्मत्वं विहितं चेत् प्रयोज्यकर्तुः कर्मत्वं भवति तर्हि| तदानीं प्रयोज्यकर्ता प्रयोज्यकर्म भवति |</nowiki></big> <big><nowiki>प्रयोज्यकर्म (प्रधानकर्म) तिङ्प्रत्ययेन उक्तं भवति इति कृत्वा तस्य प्रथमाविभक्तिः | गौणकर्मणः तिङ्प्रत्ययेन अनुक्तत्वात् तस्य द्वितीयाविभक्तिः भवति |</nowiki></big>
|<big><nowiki>केनापि सूत्रेण वा वार्तिकेन वा कर्मत्वं न विहितं / कर्मत्वं निषिद्धं चेत् प्रयोज्यकर्तुः कर्मत्वं नैव भवति | प्रयोज्यकर्ता इति एव तिष्ठति |</nowiki></big>
 
<big>प्रयोज्यकर्ता तिङ्प्रत्ययेन अनुक्तः कर्मणि प्रयोगे इति कृत्वा तस्य तृतीयाविभक्तिः एव भवति | गौणकर्मणःगौणकर्म तिङ्प्रत्ययेन उक्तः इति कृत्वा तस्य एव प्रथमाविभक्तिः एव भवति |</big>
|}
<big><br />
Line 609 ⟶ 641:
 
<big><br />
२) गत्यर्थकानाम्बुद्ध्यर्थकधातून्, अकर्मकाणांभक्षार्थकधातून्, शब्दकर्मकधातून् धातूनांविहाये अन्ये ये धातवः सन्ति येषां योगे लकारेणतिङ्प्रत्ययेन अथवा कृत्प्रत्ययेन प्रयोज्यकर्म एव उक्तं भवति | तर्हि गत्यर्थकानाम्, अकर्मकाणां चएतेषां धातूनां योगे प्रयोज्यकर्मणः एव प्रथमाविभक्तिः भवति, गौणकर्मणः द्वितीयाविभक्तिः एव भवति | एते धातवः के इति चेत् - १) गत्यर्थकधातवः, २) अकर्मकधातवः, ३) येषां धातूनां वार्तिकैः कर्मत्वं विहितं ४) येषां धातूनां सूत्रेण (यथा '''हृक्रोरन्यतरस्याम्''' ( १.४.५३) ) कर्मत्वं विहितम् |</big>
 
<big><br /></big>३<big>) उपरि उक्तान् धातून् ( १ & २) विहाय अन्येषां धातूनां विषये प्रयोज्यकर्तुः कर्मत्वमेव न प्राप्यते, अतः प्रयोज्यकर्तुः कर्तृसंज्ञा एव तिष्ठति इति कृत्वा प्रयोज्यकर्तुः प्रथमाविभक्तिः कदापि न भवति | सर्वदा तृतीयाविभक्तिः एव भवति यतोहि तिङ्प्रत्ययेन वा कृत्प्रत्ययेन कदापि नोक्तं भवति | गौणकर्म एव तिङ्प्रत्ययेन अथवा कृत्प्रत्ययेन उक्तं भवति इति कृत्वा गौणकर्मणः एव प्रथमविभक्तिः भवति |</big>
<big><br />
३) '''हृक्रोरन्यतरस्याम्''' ( १.४.५३) इत्यनेन सूत्रेण हृ, कृ इति धात्वोः कर्मत्वं विधीयते विकल्पेन | यस्मिन् पक्षे प्रयोज्यकर्तुः कर्मत्वं भवति तस्मिन् पक्षे हृ, कृ इति धात्वोः अपि योगे लकारेण अथवा कृत्प्रत्ययेन प्रयोज्यकर्म एव उक्तं भवति | तर्हि प्रयोज्यकर्मणः एव प्रथमाविभक्तिः भवति, गौणकर्मणः द्वितीयाविभक्तिः भवति |</big>
 
<big><br />
४) अन्येन वार्तिकेन प्रयोज्यकर्तुः कर्मत्वं भवति चेत् तदा लकारेण अथवा कृत्प्रत्ययेन प्रयोज्यकर्म एव उक्तं भवति | तर्हि प्रयोज्यकर्मणः एव प्रथमाविभक्तिः भवति, गौणकर्मणः द्वितीयाविभक्तिः भवति |</big>
 
 
<big>५) उपरि उक्तान् धातून् विहाय अन्येषां धातूनां विषये प्रयोज्यकर्मणः प्रथमाविभक्तिः कदापि न भवति, सर्वदा तृतीयाविभक्तिः एव भवति यतोहि लकारेण वा कृत्प्रत्ययेन कदापि नोक्तं भवति |</big>
 
<big><br /></big>
Line 669 ⟶ 694:
 
<big><br />
'''<u>अवशिष्टधातवः - अन्ये ये धातवः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणि कर्ताअणिकर्ता स णौ (१.४.५२),हृक्रोरन्यतरस्याम्( १.४.५३) चेति सूत्रे उक्ताः, अपि च येषां कर्मत्वं वार्तिकेन विधीयते, तेषां नियमाः</u>''' –</big>
 
 
<big>बुद्धयर्थकधातून्, भक्षार्थकधातून्, शब्दकर्मकधातून् च विहाय अन्येयेषां येधातूनां धातवःप्रयोज्यकर्तुः सन्ति-कर्मत्वं सम्भवति ( यथा गत्यर्थकधातवः, अकर्मकधातवः, हृ, कृ इत्यादयः), तेषां तु लकारादिप्रत्ययेन प्रयोज्यकर्म एव उक्तं भवति, अतः तेषाम् अभिहितत्वात् प्रथमाविभक्तिः एव भवति | एतेषाम् अवशिष्टधातूनां योगे गौणकर्मणः द्वितीयाविभक्तिः एव भवति अनुक्तत्वात् |</big>
 
<big>Ø '''यज्ञदत्तेन देवदत्तः मासम् आस्यते''' |</big>
Line 683 ⟶ 708:
 
<big><br />
'''<u>येषां धातूनां प्रयोज्यकर्तुः कर्मत्वमेव न सम्भवति तेषां विषये नियमः</u>'''</big>
'''<u>गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणि कर्ता स णौ (१.४.५२),हृक्रोरन्यतरस्याम्( १.४.५३) चेति सूत्रे उक्तान् धातून् विहाय अन्येषां धातूनां विषये नियमः</u>''' बुद्धयर्थकधातून्, भक्षार्थकधातून्, शब्दकर्मकधातून्,गत्यर्थकधातून्, अकर्मकधातून्, हृ-धातुं, कृ-धातुं, च विहाय अन्ये ये धातवः सन्ति, तेषां तु लकारादिप्रत्ययेन अण्यन्तावास्थायाम् यत् कर्म अस्ति, तदेव एव उक्तं भवति, अतः तत् कर्म अभिहितम् इत्यतः तस्य प्रथमाविभक्तिः एव भवति | एतेषां धातूनां योगे प्रयोज्यकर्तुः तृतीयाविभक्तिः एव भवति अनुक्तत्वात् | स्मर्तव्यं यत् प्रयोज्यकर्ता कर्मसंज्ञां न प्राप्नोति एव केनापि सूत्रेण इति कृत्वा तस्य प्रथमाविभक्तिः अथवा द्वितीयाविभक्तिः नैव सिद्धयति |</big>
 
'''<ubig>गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकार्णाम्‌ अणि कर्ता स णौ (१.४.५२),हृक्रोरन्यतरस्याम्( १.४.५३) चेति सूत्रे उक्तान् धातून् विहाय अन्येषांयेषां धातूनां विषयेप्रयोज्यकर्तुः नियमः</u>'''कर्मत्वमेव बुद्धयर्थकधातून्, भक्षार्थकधातून्, शब्दकर्मकधातून्,गत्यर्थकधातून्, अकर्मकधातून्, हृ-धातुं, कृ-धातुं, च विहाय अन्ये ये धातवः सन्तिसिद्धयति, तेषां तु लकारादिप्रत्ययेन अण्यन्तावास्थायाम्अण्यन्तावास्थायां यत् कर्मशुद्धकर्म अस्ति, तदेव एव उक्तं भवति, अतः तत् कर्म अभिहितम् इत्यतः तस्य प्रथमाविभक्तिः एव भवति | एतेषां धातूनां योगे प्रयोज्यकर्तुः तृतीयाविभक्तिः एव भवति अनुक्तत्वात् | स्मर्तव्यं यत् प्रयोज्यकर्ता कर्मसंज्ञां न प्राप्नोति एव केनापि सूत्रेण अथवा वार्तिकेन इति कृत्वा तस्य प्रथमाविभक्तिः अथवा द्वितीयाविभक्तिः नैव सिद्धयति |</big>
 
 
 
Line 693 ⟶ 721:
 
 
<big>अधः अन्यनिअन्यानि उदाहरणानि दत्तानि —</big>
 
{| class="wikitable"
Line 720 ⟶ 748:
|<big><nowiki>बालकेन शिशुः शुनकं दर्श्यते |</nowiki></big>
|-
|<big><nowiki>स्वामी कर्मकरं घटं हारयति |/</nowiki></big><big><nowiki>स्वामी कर्मकरेण घटं हारयति |</nowiki></big>
|<big><nowiki>स्वामिना कर्मकरः घटं हार्यते |/ स्वामिना कर्मकरेण घटः हार्यते |</nowiki></big>
|-
|<big><nowiki>यजमानः यज्ञदत्तेन/यज्ञदत्तं कार्यं कारयति |/ यजमानः यज्ञादत्तेन कार्यं कारयति |</nowiki></big>
|<big><nowiki>यजमानेन यज्ञदत्तः कार्यं कार्यते |/ यजमानेन यज्ञदत्तेन कार्यं कार्यते |</nowiki></big>
|-
|<big><nowiki>यजमानः कर्मकरेण उद्यानं सेचयति |</nowiki></big>
Line 852 ⟶ 880:
<big><br /></big>
 
<big>[https://archive.org/download/Paniniiya-Vyakaranam-2019/%E0%A4%A3%E0%A4%BF%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A5%87%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A5%81%E0%A4%83%20%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A5%8D%20v%E0%A5%A9.pdf <big>णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वम्]</big>]
 
<big><br /></big>