9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam: Difference between revisions

Completed copy-formatting left
(8 rows)
(Completed copy-formatting left)
Line 70:
यञि सार्वधातुके |
|-
|<nowiki>-</nowiki>
|
|-
! colspan="9" |<big>परस्मैपदि लोट्</big>
Line 81:
| rowspan="2" |तिप्
| rowspan="2" |इतश्च (३.४.१००) प्रबाध्य > एरुः
(३.४.८६)
 
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌
 
Line 116 ⟶ 117:
(३.४.८७) > अतो हेः (६.४.१०५)
 
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५)
 
(७.१.३५)
|0/ तात्
| rowspan="2" |थस्‌
Line 129 ⟶ 132:
|-
|इतश्च (३.४.१००), एरुः (३.४.८६)
प्रबध्य > सेर्ह्यपिच्च (३.४.८७)
 
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌
 
Line 173 ⟶ 177:
|
|-
!| rowspan="2" |तिप्
!| rowspan="2" |इतश्च (३.४.१००)
!| rowspan="2" |त्
!| rowspan="2" |तस्‌
| rowspan="2" |तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
! rowspan="2" |
!| rowspan="2" |ताम्
!| rowspan="2" |झि
| rowspan="2" |इतश्च (३.४.१००) > झ् > झोऽन्तः
! rowspan="2" |
 
! rowspan="2" |
(७.१.३) > अन्त् > संयोगान्तस्य
 
लोपः (८.२.२३)
| rowspan="2" |अन्
|इतश्च (३.४.१००) — ङितः लस्य इतः परस्मैपदस्य
 
लोपः |
|-
|तस्थस्थमिपां तान्तन्तामः (३.४.१०१)— ङितः लस्य
 
तस्थस्थमिपां तान्तन्तामः |
|-
| rowspan="2" |सिप्‌
| rowspan="2" |इतश्च (३.४.१००)
| rowspan="2" |स्
| rowspan="2" |थस्‌
| rowspan="2" |तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |तम्
| rowspan="2" |थ
| rowspan="2" |तस्थस्थमिपां तान्तन्तामः
(३.४.१०१)
| rowspan="2" |त
|नित्यं ङितः (३.४.९९) — ङितः लस्य सः उत्तमस्य
नित्यं लोपः | न विभक्तौ तुस्मा: - प्रबाध्य ।
|-
|संयोगान्तस्य लोपः (८.२.२३) - संयोगान्तस्य पदस्य
लोपः|
|-
| rowspan="2" |मिप्‌
| rowspan="2" |इतश्च (३.४.१००) प्रबध्य >
तस्थस्थमिपां तान्तन्तामः (३.४.१०१)
| rowspan="2" |अम्
| rowspan="2" |वस्‌
| rowspan="2" |नित्यं ङितः (३.४.९९)
| rowspan="2" |व
| rowspan="2" |मस्‌‍
| rowspan="2" |नित्यं ङितः (३.४.९९)
| rowspan="2" |म
|
|-
|
|-
| rowspan="2" |तिप्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + ति > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + ति > इतश्च (३.४.१००)> या+ त् > अतो येयः (७.२.८०) > इय् + त् > लोपो व्योर्वलि (६.१.६६) > इ + त्
|इत्
| rowspan="2" |तस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + तस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + तस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + ताम् > अतो येयः ७.२.८०) > इय् + ताम् > लोपो व्योर्वलि (६.१.६६) > इ + ताम्
|इताम्
| rowspan="2" |झि
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + झि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + झि > झेर्जुस्‌ (३.४.१०८) > या + उस् > अतो येयः ७.२.८०) > इय् + उस् > इयुस् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > इयुः
|इयुः
|लिङः सीयुट्‌ (३.४.१०२) - लिङः लस्य सीयुट्‌
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + ति > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + ति > इतश्च (३.४.१००)> या+ त्
|यात्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + तस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + तस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + ताम्
|याताम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + झि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + झि > झेर्जुस्‌ (३.४.१०८) > या + उस् > उस्यपदान्तात् (६.१.९५) > युस् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > युः
|युः
|<nowiki>यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३)— लिङः लस्य परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च |</nowiki>
|-
| rowspan="2" |सिप्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + सि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + सि > इतश्च (३.४.१००)> या + स् > अतो येयः ७.२.८०) > इय् + स् > लोपो व्योर्वलि (६.१.६६) > इ + स् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > इः
|इः
| rowspan="2" |थस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + तम् > अतो येयः ७.२.८०) > इय् + तम् > लोपो व्योर्वलि (६.१.६६) > इ + तम्
|इतम्
| rowspan="2" |थ
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थ > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थ > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + त > अतो येयः ७.२.८०) > इय् + त > लोपो व्योर्वलि (६.१.६६) > इ + त
|इत
|<nowiki>लिङः सलोपोऽनन्तस्य (७.२.७९)— अङ्गात्‌ सार्वधातुकस्य लिङः अनन्तस्य सः लोपः |</nowiki>
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + सि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + सि > इतश्च (३.४.१००)> या + स् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > याः
|याः
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + तम्
|यातम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थ > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थ > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + त
|यात
|<nowiki>अतो येयः (७.२.८०)— अतः अङ्गात्‌ सार्वधातुकस्य या (इति स्थाने) इयः |</nowiki>
|-
| rowspan="2" |मिप्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मिप् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम् > अतो येयः ७.२.८०) > इय् + अम्
|इयम्
| rowspan="2" |वस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + वस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व > अतो येयः ७.२.८०) > इय् + व > लोपो व्योर्वलि (६.१.६६) > इ + व
|इव
| rowspan="2" |मस्‌‍
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मस् > नित्यं ङितः (३.४.९९) > या + म > अतो येयः ७.२.८०) > इय् + म > लोपो व्योर्वलि (६.१.६६) > इ + म
|इम
|<nowiki>झेर्जुस्‌ (३.४.१०८)— लिङः लस्य झेः जुस्‌ |</nowiki>
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मिप् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम्
|य़ाम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + वस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व
|याव
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मस् > नित्यं ङितः (३.४.९९) > या + म
|याम
|<nowiki>उस्यपदान्तात् (६.१.९५)— उसि अचि अपदान्तात्‌ आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |</nowiki>
|}
{| class="wikitable"
| rowspan="2" |
|
|
| rowspan="2" |
|
|
| rowspan="2" |
|
|
|
|-
|
|
|
|
|
|
|
|}
53

edits