9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam

From Samskrita Vyakaranam
Revision as of 06:18, 19 May 2021 by Saradha (talk | contribs) (Completed copy-formatting left)

9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam
Jump to navigation Jump to search
सिद्ध-तिङ्‌प्रत्ययाः - भव्या रामस्वामी
परस्मैपदि लट् सूत्राणि
तिप् हलन्त्यम्‌ (१.३.३) ति तस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

तः झि झोऽन्तः > अन्त् + इ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ

अन्ति

(अति )

झोऽन्तः (७.१.३) — अङ्गस्य प्रत्ययस्य झः अन्तः |
सिप्‌ हलन्त्यम्‌ (१.३.३) सि थस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

थः
मिप्‌ हलन्त्यम्‌ (१.३.३) मि वस्‌ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

वः मस्‌‍ न विभक्तौ तुस्माः (१.३.४) >

ससजुषो रुः (८.२.६६),

खरवसानयोर्विसर्जनीयः (८.३.१५)

मः अतो दीर्घो यञि (७.३.१०१) — अतः अङ्गस्य दीर्घः

यञि सार्वधातुके |

-
परस्मैपदि लोट्

(लोटो लङ्वत् (३.४.८५), इतश्च (३.४.१००) )

लोटो लङ्वत् (३.४.८५) —

लोटः लङ्वत् |

तिप् इतश्च (३.४.१००) प्रबाध्य > एरुः

(३.४.८६)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)

तु/ तात् तस्‌ न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

ताम् झि झोऽन्तः > अन्त् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अन्त् + उ

जुहोत्यादिगणे अदभ्यास्तात्‌

(७.१.४) > अत् + इ > इतश्च

(३.४.१००) प्रबाध्य अपवादेन >

एरुः (३.४.८६) > अत् + उ

अन्तु

(अतु )

एरुः (३.४.८६) — लोटः लस्य एः उः |
सेर्ह्यपिच्च (३.४.८७) — लोटः लस्य सेः हि अपित्‌ च
सिप्‌ इतश्च (३.४.१००) प्रबाध्य > एरुः

(३.४.८६) प्रबाध्य> सेर्ह्यपिच्च

(३.४.८७) > अतो हेः (६.४.१०५)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)

0/ तात् थस्‌ न विभक्तौ तुस्माः (१.३.४) प्रबाध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

तम् तस्थस्थमिपां तान्तन्तामः

(३.४.१०१)

अतो हेः (६.४.१०५) — अतः अङ्गात्‌ हेः लुक्‌ |
इतश्च (३.४.१००), एरुः (३.४.८६)

प्रबध्य > सेर्ह्यपिच्च (३.४.८७)

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌

(७.१.३५)

हि/ तात् मेर्निः (३.४.८९) — लोटः लस्य मेः निः |
मिप्‌ आडुत्तमस्य पिच्च (३.४.९२) > आ + /

> इतश्च (३.४.१००) प्रबाध्य>

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

प्रबाध्य > एरुः (३.४.८६) प्रबाध्य >

मेर्निः (३.४.८९) > नि > आडुत्तमस्य

पिच्च (३.४.९२) > आ + नि

आनि वस्‌ आडुत्तमस्य पिच्च (३.४.९२) > आ +

/ > न विभक्तौ तुस्माः (१.३.४) प्रबाध्य

अपवादेन > नित्यंङितः (३.४.९९) >

आ + व

आव मस्‌‍ आडुत्तमस्य पिच्च (३.४.९२) आ +

/ > न विभक्तौ तुस्माः (१.३.४)

प्रबाध्य अपवादेन > नित्यं ङितः

(३.४.९९) > आ + म

आम आडुत्तमस्य पिच्च (३.४.९२) — लोटः लस्य

उत्तमस्य आट्‌ पित्‌ च |

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्‌ (७.१.३५) —

अङ्गस्य तुह्योः तातङ्‌ आशिषि अन्यतरस्याम्‌ |

परस्मैपदि लङ्(इतश्च (३.४.१००) )
तिप् इतश्च (३.४.१००) त् तस्‌ तस्थस्थमिपां तान्तन्तामः (३.४.१०१) ताम् झि इतश्च (३.४.१००) > झ् > झोऽन्तः

(७.१.३) > अन्त् > संयोगान्तस्य

लोपः (८.२.२३)

अन् इतश्च (३.४.१००) — ङितः लस्य इतः परस्मैपदस्य

लोपः |

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)— ङितः लस्य

तस्थस्थमिपां तान्तन्तामः |

सिप्‌ इतश्च (३.४.१००) स् थस्‌ तस्थस्थमिपां तान्तन्तामः (३.४.१०१) तम् तस्थस्थमिपां तान्तन्तामः

(३.४.१०१)

नित्यं ङितः (३.४.९९) — ङितः लस्य सः उत्तमस्य

नित्यं लोपः | न विभक्तौ तुस्मा: - प्रबाध्य ।

संयोगान्तस्य लोपः (८.२.२३) - संयोगान्तस्य पदस्य

लोपः|

मिप्‌ इतश्च (३.४.१००) प्रबध्य >

तस्थस्थमिपां तान्तन्तामः (३.४.१०१)

अम् वस्‌ नित्यं ङितः (३.४.९९) मस्‌‍ नित्यं ङितः (३.४.९९)
तिप् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + ति > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + ति > इतश्च (३.४.१००)> या+ त् > अतो येयः (७.२.८०) > इय् + त् > लोपो व्योर्वलि (६.१.६६) > इ + त् इत् तस्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + तस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + तस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + ताम् > अतो येयः ७.२.८०) > इय् + ताम् > लोपो व्योर्वलि (६.१.६६) > इ + ताम् इताम् झि लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + झि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + झि > झेर्जुस्‌ (३.४.१०८) > या + उस् > अतो येयः ७.२.८०) > इय् + उस् > इयुस् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > इयुः इयुः लिङः सीयुट्‌ (३.४.१०२) - लिङः लस्य सीयुट्‌
लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + ति > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + ति > इतश्च (३.४.१००)> या+ त् यात् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + तस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + तस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + ताम् याताम् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + झि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + झि > झेर्जुस्‌ (३.४.१०८) > या + उस् > उस्यपदान्तात् (६.१.९५) > युस् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > युः युः यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३)— लिङः लस्य परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च |
सिप्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + सि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + सि > इतश्च (३.४.१००)> या + स् > अतो येयः ७.२.८०) > इय् + स् > लोपो व्योर्वलि (६.१.६६) > इ + स् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > इः इः थस्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + तम् > अतो येयः ७.२.८०) > इय् + तम् > लोपो व्योर्वलि (६.१.६६) > इ + तम् इतम् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थ > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थ > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + त > अतो येयः ७.२.८०) > इय् + त > लोपो व्योर्वलि (६.१.६६) > इ + त इत लिङः सलोपोऽनन्तस्य (७.२.७९)— अङ्गात्‌ सार्वधातुकस्य लिङः अनन्तस्य सः लोपः |
लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + सि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + सि > इतश्च (३.४.१००)> या + स् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > याः याः लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + तम् यातम् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थ > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थ > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + त यात अतो येयः (७.२.८०)— अतः अङ्गात्‌ सार्वधातुकस्य या (इति स्थाने) इयः |
मिप्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मिप् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम् > अतो येयः ७.२.८०) > इय् + अम् इयम् वस्‌ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + वस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व > अतो येयः ७.२.८०) > इय् + व > लोपो व्योर्वलि (६.१.६६) > इ + व इव मस्‌‍ लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मस् > नित्यं ङितः (३.४.९९) > या + म > अतो येयः ७.२.८०) > इय् + म > लोपो व्योर्वलि (६.१.६६) > इ + म इम झेर्जुस्‌ (३.४.१०८)— लिङः लस्य झेः जुस्‌ |
लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मिप् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम् य़ाम् लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + वस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व याव लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मस् > नित्यं ङितः (३.४.९९) > या + म याम उस्यपदान्तात् (६.१.९५)— उसि अचि अपदान्तात्‌ आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |