9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/02---siddha-ting-pratyayAnAM-niShpAdanam: Difference between revisions

formatted last few rows
(Completed copy-formatting left)
(formatted last few rows)
Line 229:
|-
| rowspan="2" |तिप्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + ति > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + ति > इतश्च (३.४.१००)> या+ त् > अतो येयः (७.२.८०) > इय् + त् > लोपो व्योर्वलि (६.१.६६) > इ + त्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + ति > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +ति
 
> इतश्च (३.४.१००)> या+ त् > अतो
 
येयः (७.२.८०) > इय् + त् > लोपो
 
व्योर्वलि (६.१.६६) > इ + त्
|इत्
| rowspan="2" |तस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + तस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + तस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + ताम् > अतो येयः ७.२.८०) > इय् + ताम् > लोपो व्योर्वलि (६.१.६६) > इ + ताम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + तस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
तस् > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + ताम् > अतो येयः
 
७.२.८०) > इय् + ताम् > लोपो
 
व्योर्वलि (६.१.६६) > इ + ताम्
|इताम्
| rowspan="2" |झि
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + झि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + झि > झेर्जुस्‌ (३.४.१०८) > या + उस् > अतो येयः ७.२.८०) > इय् + उस् > इयुस् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > इयुः
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + झि > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ झि > झेर्जुस्‌ (३.४.१०८) > या +
 
उस् > अतो येयः ७.२.८०) > इय्
 
+ उस् > इयुस् > ससजुषो रुः
 
(८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
 
> इयुः
|इयुः
|लिङः सीयुट्‌ (३.४.१०२) - लिङः लस्य सीयुट्‌
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + ति > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + ति > इतश्च (३.४.१००)> या+ त्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + ति > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +ति
 
> इतश्च (३.४.१००)> या+ त्
|यात्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + तस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + तस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + ताम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + तस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
तस् > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + ताम्
|याताम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + झि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + झि > झेर्जुस्‌ (३.४.१०८) > या + उस् > उस्यपदान्तात् (६.१.९५) > युस् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > युः
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + झि > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ झि > झेर्जुस्‌ (३.४.१०८) > या +
 
उस् > उस्यपदान्तात् (६.१.९५) >
 
युस् > ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
 
> युः
|युः
|<nowiki>यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३)— लिङः लस्य परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च |</nowiki>
परस्मैपदानां यासुट्‌ उदात्तः ङित्‌ च |
|-
| rowspan="2" |सिप्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + सि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + सि > इतश्च (३.४.१००)> या + स् > अतो येयः ७.२.८०) > इय् + स् > लोपो व्योर्वलि (६.१.६६) > इ + स् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > इः
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + सि > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +सि
 
> इतश्च (३.४.१००)> या + स् > अतो
 
येयः ७.२.८०) > इय् + स् > लोपो
 
व्योर्वलि (६.१.६६) > इ + स् >
 
ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५) >
 
इः
|इः
| rowspan="2" |थस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + तम् > अतो येयः ७.२.८०) > इय् + तम् > लोपो व्योर्वलि (६.१.६६) > इ + तम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + थस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
थस् > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + तम् > अतो येयः
 
७.२.८०) > इय् + तम् > लोपो
 
व्योर्वलि (६.१.६६) > इ + तम्
|इतम्
| rowspan="2" |थ
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थ > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थ > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + त > अतो येयः ७.२.८०) > इय् + त > लोपो व्योर्वलि (६.१.६६) > इ + त
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + थ > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ थ > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + त > अतो येयः
 
७.२.८०) > इय् + त > लोपो
 
व्योर्वलि (६.१.६६) > इ + त
|इत
|<nowiki>लिङः सलोपोऽनन्तस्य (७.२.७९)— अङ्गात्‌ सार्वधातुकस्य लिङः अनन्तस्य सः लोपः |</nowiki>
लिङः अनन्तस्य सः लोपः |
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + सि > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + सि > इतश्च (३.४.१००)> या + स् > ससजुषो रुः (८.२.६६), खरवसानयोर्विसर्जनीयः (८.३.१५) > याः
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + सि > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +सि
 
> इतश्च (३.४.१००)> या + स् >
 
ससजुषो रुः (८.२.६६),
 
खरवसानयोर्विसर्जनीयः (८.३.१५)
 
> याः
|याः
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थस् > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + तम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + थस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
थस् > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + तम्
|यातम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + थ > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + थ > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + त
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + थ > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ थ > तस्थस्थमिपां तान्तन्तामः
 
(३.४.१०१) > या + त
|यात
|<nowiki>अतो येयः (७.२.८०)— अतः अङ्गात्‌ सार्वधातुकस्य या (इति स्थाने) इयः |</nowiki>
या (इति स्थाने) इयः |
|-
| rowspan="2" |मिप्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मिप् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम् > अतो येयः ७.२.८०) > इय् + अम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + मिप् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
मिप् > इतश्च (३.४.१००) प्रबाध्य >
 
तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम् > अतो येयः ७.२.८०) >
 
इय् + अम्
|इयम्
| rowspan="2" |वस्‌
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + वस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व > अतो येयः ७.२.८०) > इय् + व > लोपो व्योर्वलि (६.१.६६) > इ + व
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + वस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
वस् > नित्यं ङितः (३.४.९९) > या +
 
व > अतो येयः ७.२.८०) > इय् + व
 
> लोपो व्योर्वलि (६.१.६६) > इ + व
|इव
| rowspan="2" |मस्‌‍
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मस् > नित्यं ङितः (३.४.९९) > या + म > अतो येयः ७.२.८०) > इय् + म > लोपो व्योर्वलि (६.१.६६) > इ + म
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + मस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ मस् > नित्यं ङितः (३.४.९९) >
 
या + म > अतो येयः ७.२.८०) >
 
इय् + म > लोपो व्योर्वलि
 
(६.१.६६) > इ + म
|इम
|<nowiki>झेर्जुस्‌ (३.४.१०८)— लिङः लस्य झेः जुस्‌ |</nowiki>
|-
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य >
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मिप् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम्
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + मिप् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या +
 
मिप् > इतश्च (३.४.१००) प्रबाध्य > तस्थस्थमिपां तान्तन्तामः (३.४.१०१) > या + अम्
|य़ाम्
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + वस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + वस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या + वस् > नित्यं ङितः (३.४.९९) > या + व
|याव
|लिङः सीयुट्‌ (३.४.१०२) प्रबाध्य > यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) > यास् + मस् > लिङः सलोपोऽनन्तस्य (७.२.७९) > या + मस् > नित्यं ङितः (३.४.९९) > या + म
यासुट्‌ परस्मैपदेषूदात्तो ङिच्च
 
(३.४.१०३) > यास् + मस् > लिङः
 
सलोपोऽनन्तस्य (७.२.७९) > या
 
+ मस् > नित्यं ङितः (३.४.९९) >
 
या + म
|याम
|<nowiki>उस्यपदान्तात् (६.१.९५)— उसि अचि अपदान्तात्‌ आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |</nowiki>
आत्‌ एकः पूर्वपरयोः पररूपं संहितायाम्‌ |
|}
{| class="wikitable"
53

edits