9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam: Difference between revisions

Formatting
(4 rows added)
(Formatting)
Line 1:
<small>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎</small>
{| class="wikitable sortable"
! colspan="8" |
=== <small>सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः</small> ===
Line 51:
सार्वधातुकम्‌ (३.४.११३) इत्यनेन
 
सार्वधातुक सज्ञा |
 
किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌, क्क्ङिति च -
 
क्क्ङिति च - गुण निषेध:
|अ/न
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |
 
 
किन्तु श अपित् - सार्वधातुकमपित्‌,
 
क्क्ङिति च - गुण निषेध:
|-
Line 74 ⟶ 78:
सार्वधातुकम्‌ (३.४.११३) इत्यनेन
 
सार्वधातुक सज्ञा |
 
किन्तु श्यन् अपित् -
सार्वधातुकमपित्‌, क्क्ङिति च -
 
क्क्ङिति च - गुण निषेध:
|अ/न
|श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌
(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |
 
 
किन्तु श अपित् - सार्वधातुकमपित्‌,
 
क्क्ङिति च - गुण निषेध:
|-
53

edits