9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam

From Samskrita Vyakaranam
Revision as of 08:11, 18 May 2021 by Saradha (talk | contribs) (4 rows added)

9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam
Jump to navigation Jump to search

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎

सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः

सूत्रम्

अनुवृत्ति-सहितसूत्रम्‌

भ्वादि गण

कार्यम्

भ्वादि गण निमित्तम्

दिवादि गण

कार्यम्

दिवादि गण निमित्तम्

तुदादि गण

कार्यम्

तुदादि गण निमित्तम्

तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३)

धातोः परश्च तिङ्‌-शित् प्रत्ययः

सार्वधातुकम्‌ |

अ/अ/अ शप् शित् अस्ति अ/अ/अ श्यन् शित् अस्ति अ/अ/अ श शित् अस्ति
सार्वधातुकार्धधातुकयोः

(७.३.८४)

इकः अङ्गस्य गुणः

सार्वधातुकार्धधातुकयोः |

अ/अ/अ शप् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा

अ/न श्यन् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा | किन्तु श्यन् अपित् - सार्वधातुकमपित्‌, क्क्ङिति च -

गुण निषेध:

अ/न श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३) इत्यनेन सार्वधातुक सज्ञा | किन्तु श अपित् - सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध:

पुगन्तलघूपधस्य च (७.३.८६) पुगन्तलघूपधस्य च अङ्गस्य इकः

गुणः सार्वधातुकार्धधातुकयोः |

अ/अ/अ शप् शित् अतः तिङ्‌शित्

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा

अ/न श्यन् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा | किन्तु श्यन् अपित् - सार्वधातुकमपित्‌, क्क्ङिति च -

गुण निषेध:

अ/न श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३) इत्यनेन सार्वधातुक सज्ञा | किन्तु श अपित् - सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध:

कर्तरि शप्‌ (३.१.६८) धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके | अ/अ/अ कर्तर्यर्थे सार्वधातुके प्रत्यये परे अ/न दिवादिभ्यः श्यन्‌ अ/न तुदादिभ्यः शः