9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam: Difference between revisions

Completed-phew
(25 rows total)
(Completed-phew)
Line 331:
| rowspan="2" |अ/अ/न
|श्यन् शित् अस्ति
सूत्रे उल्लिखितः धातुः कोऽपि
 
स्मिन्अस्मिन् गणे नास्ति
| rowspan="2" |अ/अ/न
|श शित् अस्ति
सूत्रे उल्लिखितः धातुः कोऽपि अस्मिन्
 
गणे नास्ति
|-
Line 345 ⟶ 347:
| rowspan="2" |गोहः अङ्गस्य उपधायाः ऊत्‌
अचि |
(गुह्‌-धातोः उपधायाः दीर्घ-
 
ऊकारादेशो भवति
 
Line 361 ⟶ 364:
|<nowiki>श (अ) अचि नास्ति|</nowiki>
किन्तु,
 
सार्वधातुकम् अपित् इति गुणः निषेधः |
 
गुह् दिवादिगणे नास्ति |
|-
Line 411 ⟶ 416:
|श्यन् शित् अस्ति
सूत्रे उल्लिखितः धातुः कोऽपि
 
अस्मिन् गणे नास्ति
| rowspan="2" |अ/अ/अ
Line 429 ⟶ 435:
|श्यन् शित् अस्ति
सूत्रे उल्लिखितः धातुः कोऽपि
 
अस्मिन् गणे नास्ति
| rowspan="2" |अ/अ/अ
Line 437 ⟶ 444:
|इष्‌ - धातुः
|-
| rowspan="2" |शे मुचादीनाम् (७.१.५९)
| rowspan="2" |<nowiki>मुचादीनाम् अङ्गस्य नुम्‌ शे |</nowiki>
| rowspan="2" |न
|शप्' परे
| rowspan="2" |न
|श्यन्' परे
| rowspan="2" |अ/अ/अ
|श' परे
|-
!
|
|मुच्‌, सिच्‌, विद्‌, खिद्‌, पिश्‌, कृत्‌, लिप्‌,
लुप्‌ - अष्ट धातवः
|-
|गुपूधूपविच्छिपणिपनिभ्य आयः
(३.१.२८)
|गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः
आयः प्रत्ययः परश्च |
|अ/अ/अ
|गुप्‌, धूप्‌, पण्‌, पन्‌ - धातवः
|न
|सूत्रे उल्लिखितः धातुः कोऽपि
अस्मिन् गणे नास्ति
|अ/अ/अ
|विच्छ्‌ - धातुः
|-
|वा
भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटि
 
लषः (३.१.७०)
|भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटि
लषः धातुभ्यः श्यन्‌ प्रत्ययः परश्च
 
वा कर्तरि सार्वधातुके |
|अ/अ/अ
|भ्राश्‌, भ्लाश्‌, भ्रमु चलने, क्रम्‌,
क्लम्‌, त्रस्‌, लष्‌ - धातवः
|न
|सूत्रे उल्लिखितः धातुः कोऽपि
अस्मिन् गणे नास्ति
|अ/अ/अ
|त्रुट्‌ - धातुः
|-
|
|
Line 445 ⟶ 494:
|
|
|
|-
|
|
|
|
|
|
|
|
|-
|
|
|
|
|
|
|
|
|-
|
|
|
|
|
|
|
|
|-
|अ/अ/अ = प्रसक्तिः अस्ति , प्राप्तिः अस्ति, कार्यम् अपि भवति
अ/अ/न = प्रसक्तिः अस्ति , प्राप्तिः अस्ति, कार्यम् नास्ति
अ/अ = प्रसक्तिः अस्ति , प्राप्तिः अस्ति च
अ/न = प्रसक्तिः अस्ति ,प्राप्तिः न
न = प्रसक्तिः नास्ति
|
|
|
|
|
|
|
|-
| colspan="8" |'''- भव्या रामस्वामी'''
|-
| colspan="8" |<small>अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः</small>
|}
53

edits