9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam: Difference between revisions

Jump to navigation Jump to search
25 rows total
(19 rows added)
(25 rows total)
Line 213:
 
उरण्‌ रपरः > हलि च
 
 
दिवुँ, षिवुँ , स्त्रिवुँ , ष्ठिवुँ > हलि च
|
Line 262 ⟶ 264:
 
चत्वारः इकारान्तधातवः |
 
 
गु, ध्रु, कुङ्‌, णू, धू, षू - षट्‌
 
उकारान्तधातवः|
|-
Line 318 ⟶ 323:
|सूत्रे उल्लिखितः धातुः अस्मिन् गणे
नास्ति
|-
| rowspan="2" |ष्ठिवुक्लमुचमां शिति (७.३.७५)
| rowspan="2" |ष्ठिवुक्लमुचमां अङ्गस्य अचः
दीर्घः शिति |
| rowspan="2" |अ/अ/अ
|शप् शित् अस्ति
| rowspan="2" |अ/अ/न
|श्यन् शित् अस्ति
सूत्रे उल्लिखितः धातुः कोऽपि अ
स्मिन् गणे नास्ति
| rowspan="2" |अ/अ/न
|श शित् अस्ति
सूत्रे उल्लिखितः धातुः कोऽपि अस्मिन्
गणे नास्ति
|-
|ष्ठिव्‌, क्लम्‌, आङः चमु - सर्वे धातवः
|
|
|-
| rowspan="2" |ऊदुपधाया गोहः (६.४.८९)
| rowspan="2" |गोहः अङ्गस्य उपधायाः ऊत्‌
अचि |
(गुह्‌-धातोः उपधायाः दीर्घ-
ऊकारादेशो भवति
 
गुणहेतावजादौ प्रत्यये परे |)
| rowspan="2" |अ/अ/अ
|<nowiki>शप् (अ) अचि |</nowiki>
सार्वधातुकम् अतः गुण हेतु: |
| rowspan="2" |न
|<nowiki>श्यन् (य) अचि नास्ति|</nowiki>
सार्वधातुकम् अपित् इति गुणः
 
निषेधः |
गुह् दिवादिगणे नास्ति |
| rowspan="2" |न
|<nowiki>श (अ) अचि नास्ति|</nowiki>
किन्तु,
सार्वधातुकम् अपित् इति गुणः निषेधः |
गुह् दिवादिगणे नास्ति |
|-
|गुहू - धातुः
|
|
|-
|अक्षोऽन्यतरस्याम्‌ (३.१.७५)
|अक्षः धातोः शप्‌ कर्तरि
सार्वधातुके; अन्यतरस्यां श्नुः |
|अ/अ/अ
|अक्ष्‌ - धातुः
|न
|सूत्रे उल्लिखितः धातुः अस्मिन् गणे
नास्ति
|न
|सूत्रे उल्लिखितः धातुः अस्मिन् गणे
नास्ति
|-
|तनूकरणे तक्षः (३.१.७६)
|तनूकरणे तक्षः धातोः शप्‌ कर्तरि
सार्वधातुके; अन्यतरस्यां श्नुः
|अ/अ/अ
|तक्ष्‌ - धातुः
|न
|सूत्रे उल्लिखितः धातुः अस्मिन् गणे
नास्ति
|न
|सूत्रे उल्लिखितः धातुः अस्मिन् गणे
नास्ति
|-
| rowspan="2" |पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-
अर्ति-सर्ति-शद-सदां,पिब-जिघ्र-
 
धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-
 
धौ-शीय-सीदाः (७.३.७८)
| rowspan="2" |पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-
अर्ति-सर्ति-शद-सदां अङ्गस्य
 
पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-
 
पश्य-ऋच्छ-धौ-शीय-
 
सीदाः शिति |
| rowspan="2" |अ/अ/अ
|शप् शित् अस्ति
| rowspan="2" |अ/अ/न
|श्यन् शित् अस्ति
सूत्रे उल्लिखितः धातुः कोऽपि
अस्मिन् गणे नास्ति
| rowspan="2" |अ/अ/अ
|श शित् अस्ति
|-
|पा, घ्रा, ध्मा, स्था, म्ना, दाण्‌,
दृश्‌, ऋ, सृ, शद्‌, सद्‌ -
 
सर्वे धातवः
|
|षद्लृ (सद्‌), शद्लृ (शद्‌) - द्वौ धातू
|-
| rowspan="2" |इषुगमियमां छः (७.३.७७)
| rowspan="2" |<nowiki>इषुगमियमाम्‌ अङ्गस्य छः शिति |</nowiki>
| rowspan="2" |अ/अ/अ
|शप् शित् अस्ति
| rowspan="2" |अ/अ/न
|श्यन् शित् अस्ति
सूत्रे उल्लिखितः धातुः कोऽपि
अस्मिन् गणे नास्ति
| rowspan="2" |अ/अ/अ
|श शित् अस्ति
|-
|गम्‌, यम्‌ - द्वौ धातू
|
|इष्‌ - धातुः
|-
|
53

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu