9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam: Difference between revisions

Jump to navigation Jump to search
19 rows added
(getting contents collapsible in first row, so deleted it)
(19 rows added)
Line 181:
| rowspan="2" |<nowiki>ॠतः धातोः अङ्गस्य इत्‌ |</nowiki>
| rowspan="2" |अ/न
|सार्वधातुकार्धधातुकयोः - इत्यनेन ॠकारस्य गुणः
ॠकारस्य गुणः
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध:
गुण निषेध:
| rowspan="2" |अ/अ/अ
|सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध:
गुण निषेध:
|-
!
|जॄष्‌, झॄष्‌ - द्वौ धातू
|कॄ, गॄ - द्वौ धातू
|-
| rowspan="2" |हलि च (८.२.७७)
| rowspan="2" |हलि च र्वोः धातोः उपधायाः इकः
दीर्घः |
| rowspan="2" |न
|पुगन्तलघूपधस्य च - इत्यनेन
इकः गुणः,
 
शप् (अ) - विकरणप्रत्ययः हलि
 
नास्ति
| rowspan="2" |अ/अ/अ
|श्यन् (य) - विकरणप्रत्ययः हलि अस्ति
| rowspan="2" |न
|श (अ) - विकरणप्रत्ययः हलि नास्ति
|-
!
|जॄष्‌, झॄष्‌ - द्वौ धातू > ॠत इद्‌ धातोः >
 
उरण्‌ रपरः > हलि च
दिवुँ, षिवुँ , स्त्रिवुँ , ष्ठिवुँ > हलि च
|
|-
| rowspan="2" |ओतः श्यनि ( ७.३.७१)
| rowspan="2" |<nowiki>श्यनि ओतः अङ्गस्य लोपः |</nowiki>
| rowspan="2" |न
|विकरणप्रत्ययः शप्
| rowspan="2" |अ/अ/अ
|विकरणप्रत्ययः श्यन्
| rowspan="2" |न
|विकरणप्रत्ययः श
|-
!
|दो, शो, छो, षो - चत्वारः धातवः
|
|-
| rowspan="2" |शमामष्टानां दीर्घः श्यनि (७.३.७४)
| rowspan="2" |शमाम्‌ अष्टानाम्‌ अङ्गानां अचः
दीर्घः श्यनि |
| rowspan="2" |न
|विकरणप्रत्ययः शप्
| rowspan="2" |अ/अ/अ
|विकरणप्रत्ययः श्यन्
| rowspan="2" |न
|विकरणप्रत्ययः श
|-
!
|शमुँ, तमुँ, दमुँ, श्रमुँ, भ्रमुँ, क्षमूँ,
 
क्लमुँ, मदीँ - अष्ट धातवः
|
|-
| rowspan="2" |अचि श्नुधातुभ्रुवां य्वोरियङुवङौ
(६.४.७७)
| rowspan="2" |य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां
इयङुवङौ अचि |
| rowspan="2" |अ/न
|सार्वधातुकार्धधातुकयोः -
इत्यनेन इकार-उकरयोः गुणः
| rowspan="2" |न
|श्यन् (य) - विकरणप्रत्ययः हलि अस्ति
| rowspan="2" |अ/अ/अ
|श (अ) - विकरणप्रत्ययः अचि अस्ति
|-
!
|
|रि गतौ, पि गतौ, धि गतौ, क्षि गतौ -
 
चत्वारः इकारान्तधातवः |
गु, ध्रु, कुङ्‌, णू, धू, षू - षट्‌
उकारान्तधातवः|
|-
| rowspan="2" |रिङ् शयग्लिङ्‌क्षु (७.४.२८)
| rowspan="2" |ऋतः अङ्गस्य रिङ्‌ यि
असार्वधातुके शयग्लिङ्‌क्षु |
| rowspan="2" |न
|विकरणप्रत्ययः श, यक् , यि
असार्वधातुक लिङ् नास्ति
| rowspan="2" |न
|विकरणप्रत्ययः श, यक् , यि
असार्वधातुक लिङ् नास्ति
| rowspan="2" |अ/अ/अ
|विकरणप्रत्ययः श
|-
!
|
|मृङ्‌, पृङ्‌, दृङ्‌, धृङ्‌ - चत्वार: धातवः
|-
| rowspan="2" |दंशसञ्जस्वञ्जां शपि (६.४.२५)
| rowspan="2" |दंशसञ्जस्वञ्जां अङ्गस्य
नलोपः शपि |
| rowspan="2" |अ/अ/अ
|विकरणप्रत्ययः शप्
| rowspan="2" |न
|विकरणप्रत्ययः श्यन्
| rowspan="2" |न
|विकरणप्रत्ययः श
|-
|दंश्‌, सञ्ज्‌, स्वञ्ज्‌ - सर्वे धातवः
|
|
|-
| rowspan="2" |रञ्जेश्च (६.४.२६)
| rowspan="2" |<nowiki>रञ्जेः च अङ्गस्य नलोपः शपि |</nowiki>
| rowspan="2" |अ/अ/अ
|विकरणप्रत्ययः शप्
| rowspan="2" |अ/अ/न
|विकरणप्रत्ययः श्यन्
| rowspan="2" |अ/अ/न
|विकरणप्रत्ययः श
|-
|रञ्ज् - धातुः
|
|
|-
|कृपो रो लः (८.२.१८)
|<nowiki>कृपः उः कृपः रः लः |</nowiki>
|अ/अ/अ
|कृप् - धातुः
|न
|सूत्रे उल्लिखितः धातुः अस्मिन् गणे
नास्ति
|न
|सूत्रे उल्लिखितः धातुः अस्मिन् गणे
नास्ति
|-
|
|
|
|
|
|
|
|
|}
53

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu