9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam

From Samskrita Vyakaranam
Revision as of 09:27, 18 May 2021 by Saradha (talk | contribs) (getting contents collapsible in first row, so deleted it)

9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam
Jump to navigation Jump to search

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ > ‎

सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः
सूत्रम् अनुवृत्ति-सहितसूत्रम्‌ भ्वादि गण

कार्यम्

भ्वादि गण निमित्तम् दिवादि गण

कार्यम्

दिवादि गण निमित्तम् तुदादि गण

कार्यम्

तुदादि गण निमित्तम्
तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३)

धातोः परश्च तिङ्‌-शित् प्रत्ययः

सार्वधातुकम्‌ |

अ/अ/अ शप् शित् अस्ति अ/अ/अ श्यन् शित् अस्ति अ/अ/अ श शित् अस्ति
सार्वधातुकार्धधातुकयोः

(७.३.८४)

इकः अङ्गस्य गुणः

सार्वधातुकार्धधातुकयोः |

अ/अ/अ शप् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा

अ/न श्यन् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

अ/न श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

पुगन्तलघूपधस्य च (७.३.८६) पुगन्तलघूपधस्य च अङ्गस्य इकः

गुणः सार्वधातुकार्धधातुकयोः |

अ/अ/अ शप् शित् अतः तिङ्‌शित्

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा

अ/न श्यन् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

अ/न श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

कर्तरि शप्‌ (३.१.६८) धातोः शप्‌ प्रत्ययः परश्च कर्तरि

सार्वधातुके |

अ/अ/अ कर्तर्यर्थे सार्वधातुके प्रत्यये परे अ/न दिवादिभ्यः श्यन्‌ अ/न तुदादिभ्यः शः
सार्वधातुकमपित्‌ (१.२.४) सार्वधातुकम्‌ अपित्‌ ङित् | शप् पित् अस्ति अ/अ/अ श्यन् अपित् , शित् इत्यस्मात्

तिङ्‌शित्‌ सार्वधातुकम्‌ इत्यनेन

सार्वधातुकम्

अ/अ/अ श अपित् , शित् इत्यस्मात् तिङ्‌शित्‌

सार्वधातुकम्‌ इत्यनेन सार्वधातुकम्

क्क्ङिति च (१.१.५) क्क्ङिति च इकः गुणवृद्धी न | शप् पित् अस्ति अ/अ/अ सार्वधातुकमपित्‌ अ/अ/अ सार्वधातुकमपित्‌
दिवादिभ्यः श्यन्‌ (३.१.६९) दिवादिभ्यः धातुभ्यः श्यन्‌ प्रत्ययः

परश्च कर्तरि सार्वधातुके |

अ/अ/अ
तुदादिभ्यः शः (३.१.७७) तुदादिभ्यः धातुभ्यः श प्रत्ययः

परश्च कर्तरि सार्वधातुके |

अ/अ/अ
अनिदितां हल उपधाया क्ङिति

(६.४.२४)

अनिदितां हलः अङ्गस्य

उपधायाः नः लोपः क्ङिति |

शप् पित् अस्ति |

सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्

नास्ति

अ/अ/अ सार्वधातुकमपित्‌ इत्यनेन ङिद्वत् अ/अ/अ सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
रञ्ज्‌, भ्रंश् - द्वौ धातू शे तृम्फादीनां नुम्वाच्यः - इति वार्तिकेन

पुनः नुमागमः आनीयते |

ग्रहि ज्या वयि व्यधि वष्टि विचति

वृश्चति पृच्छति भृज्जतीनां ङिति

च (६.१.१६)

ग्रहि ज्या वयि व्यधि वष्टि विचति

वृश्चति पृच्छति भृज्जतीनां ङिति

किति च सम्प्रसारणम्‌ |

शप् पित् अस्ति |

सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्

नास्ति

अ/अ/अ सार्वधातुकमपित्‌ इत्यनेन ङिद्वत् अ/अ/अ सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
व्यध - धातुः व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, व्यच्‌ - चत्वारः धातवः
ॠत इद्‌ धातोः (७.१.१००) ॠतः धातोः अङ्गस्य इत्‌ | अ/न सार्वधातुकार्धधातुकयोः - इत्यनेन ॠकारस्य गुणः अ/अ/अ सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध: अ/अ/अ सार्वधातुकमपित्‌, क्क्ङिति च - गुण निषेध:
जॄष्‌, झॄष्‌ - द्वौ धातू कॄ, गॄ - द्वौ धातू