9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎
 
<big><nowiki>अस्मिन्‌ जालपुटे अस्माकं छात्रैः विरचितानिशिक्षकैः च रचितानि करपत्राणि नियोजितानि भविष्यन्ति | कोऽपि करपत्रं रचयितुम्‌ इच्छति चेत्‌, अवश्यं करोतु— अनुमतेः न काऽपि आवश्यकता | कृत्वा मह्यं प्रेषयतु; अत्रैव भवतः/भवत्याः पत्रं स्थापयिष्यते | अनेन सर्वेषां प्रेरणोत्थापनं च शिक्षणवर्धनं च भविष्यति |</nowiki></big>
 
<big>अत्र स्थितैः पत्रैः सर्वे प्रेरिताः प्रेषिताश्च भवेयुः— भवतां सर्वेषां करपत्राणां प्रतीक्षायां स्मः !</big>