9---anye-vyAkaraNa-sambaddha-viShayAH/13---iiyasun-ishthan: Difference between revisions

no edit summary
(fixed a few spacings)
No edit summary
 
(12 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 13 - ईयसुन्‌, इष्ठन्‌}}
[https://sites.google.com/site/samskritavyakaranam/9---anye-vyAkaraNa-sambaddha-viShayAH <big>09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ ></big>]
{| class="wikitable mw-collapsible mw-collapsed"
 
!'''ध्वनिमुद्रणानि -'''</big>
|-
|<big>१) [https://archive.org/download/Samskritam_2013/220_iiyasun-iShThan---prayoga-kShetraM-ca-tadantavyutpatti-prakriyA_2019-07-06.mp3 iiyasun-iShThan---prayoga-kShetraM-ca-tadantavyutpatti-prakriyA_2019-07-06]</big>
|-
|<big>२) [https://archive.org/download/Samskritam_2013/221_iiyasun-iShThan----tadantavyutpatti-prakriyA---shAstriiyAvalokanam_2019-07-13.mp3 iiyasun-iShThan----tadantavyutpatti-prakriyA---shAstriiyAvalokanam_2019-07-13]</big>
|-
|<big>३) [https://archive.org/download/Samskritam_2013/222_iiyasun-iShThan----vyAvahArikAvalokanaM---vishiShTa-rUpANi---prakRutyAdeshaH-angakAryaM-ca_2019-07-20.mp3 iiyasun-iShThan----vyAvahArikAvalokanaM---vishiShTa-rUpANi---prakRutyAdeshaH-angakAryaM-ca_2019-07-20]</big>
|}
<big><br />
<big><u>ईयसुन्‌, इष्ठन्‌ इति तुलनात्मकप्रत्ययौ</u></big>
ध्वनिमुद्रणानि -</big>
 
<big>१) [https://archive.org/download/Samskritam_2013/220_iiyasun-iShThan---prayoga-kShetraM-ca-tadantavyutpatti-prakriyA_2019-07-06.mp3 iiyasun-iShThan---prayoga-kShetraM-ca-tadantavyutpatti-prakriyA_2019-07-06]</big>
 
<big>२) [https://archive.org/download/Samskritam_2013/221_iiyasun-iShThan----tadantavyutpatti-prakriyA---shAstriiyAvalokanam_2019-07-13.mp3 iiyasun-iShThan----tadantavyutpatti-prakriyA---shAstriiyAvalokanam_2019-07-13]</big>
 
<big>३) [https://archive.org/download/Samskritam_2013/222_iiyasun-iShThan----vyAvahArikAvalokanaM---vishiShTa-rUpANi---prakRutyAdeshaH-angakAryaM-ca_2019-07-20.mp3 iiyasun-iShThan----vyAvahArikAvalokanaM---vishiShTa-rUpANi---prakRutyAdeshaH-angakAryaM-ca_2019-07-20]</big>
 
 
<big><u>ईयसुन्‌, इष्ठन्‌ इति तुलनात्मकप्रत्ययौ</u></big>
 
<big><br />
Line 20 ⟶ 19:
 
<big><br />
किन्तु '''अजादी गुणवचनादेव''' (५.३.५८) इति सूत्रेण पाचक-शब्दा‍त्‌ एतौ द्वौ प्रत्ययौ न विधीयेते यतोहि पाचक-शब्दः क्रियावाचकः न तु गुणवाचकः; यः पचति सः पाचकः इति कृत्वा सः क्रियावान्‌ | तत्र तरप्‌, तमप्‌ च किन्तु भवति— पाचकतरः, पाचकतमः | 'द्वयोः मध्ये सम्यक्‌ पाचकः' इति पाचकतरः | 'बहुषु सम्यक्‌ पाचकः' इति पाचकतमः | पुनः गुणवचकशब्दःगुणवाचकशब्दः अस्ति चेदपि तरप्‌, तमप्‌ च भवति— पटुतरः, पटुतमः | आहत्य ईयसुन, इष्ठन्‌ च गुणवाचिभ्यः एव; तरप्‌ तमप्‌ च सर्वेभ्यः अपि भवति |</big>
 
<big><br />
Line 51 ⟶ 50:
<big><br /></big>
 
<big>इति सामान्यचिन्तनं, यत्र कोऽपि प्रकृत्यादेशः नस्तिनास्ति, किमपि विशिष्टसूत्रं वा नास्ति | इतः अग्रे अनेकानि सूत्राणि सन्ति यैः यस्मात्‌ शब्दात्‌ ईयसुन्‌ इष्ठन्‌ च विधीयेते, तस्मिन्‌ शब्दे किमपि परिवर्तनम्‌ आनेतव्यम्‌ |</big>
 
<big><br /></big>
Line 171 ⟶ 170:
<big>बाढ + इष्ठन्‌ → '''अन्तिकबाढयोर्नेदसाधौ''' (५.३.६३) इत्यनेन बाढ-स्थाने साध-आदेशः → साध +इष्ठ → सध अनेकाच्‌ अतः '''टेः''' (६.४.१५५) इत्यनेन टि-भागलोपः → साध् + इष्ठ → साधिष्ठ '''|'''</big>
 
<big>बाढ + ईयसुन्‌ → '''अन्तिकबाढयोर्नेदसाधौ''' (५.३.६३) इत्यनेन बाढ-स्थाने सधसाध-आदेशः → सधसाध +ईयस्‌ → सधसाध अनेकाच्‌ अतः '''टेः''' (६.४.१५५) इत्यनेन टि-भागलोपः → साध् +ईयस्‌ → साधीयस्‌ | साधीयान्‌ |</big>
 
<big><br /></big>
Line 395 ⟶ 394:
 
<big><br />
'''तुरिष्ठेमेयःसु''' (६.४.१५४) = भसंज्ञकशब्दस्वरूपस्य तृ-भागलोपो भवति इष्ठन्‌, ईयसुन्‌, इमनिच्‌ इत्येषु प्रत्ययेषु परेषु | तुः षष्ठ्यन्तम्‌, इष्ठेमेयस्सु सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | इष्ठश्च इमा (उमनिच्‌इमनिच्‌) च ईयान्‌ (ईयसुन्‌) च तेषमितरेतरद्वन्द्वः इष्ठेमेयांसः, तेषु इष्ठेमेयस्सु | '''ढे लोपोऽकद्र्वाः''' (६.४.१४७) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''भस्य''' (६.४.१२९) इत्यस्य अधिकारः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''भस्य अङ्गस्य तुः लोपः इष्ठेमेयःसु''' |</big>
 
<big><br /></big>
 
<big>[https://docsstatic.googlemiraheze.comorg/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjQ0YTNhM2Q0NDNhZGQwY2Esamskritavyakaranamwiki/b/ba/%E0%A5%A7%E0%A5%A9_-_%E0%A4%88%E0%A4%AF%E0%A4%B8%E0%A5%81%E0%A4%A8%E0%A5%8D%2C_%E0%A4%87%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%A8%E0%A5%8D.pdf १३ - ईयसुन्‌, इष्ठन्.pdf]</big>
 
<big><br />
 
<big>Swarup – July 2019</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits