SthAnivadAdEshonalvidau, achaH parasmin pUrvavidhau: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(3 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:स्थानिवदादेशोऽनल्विधौ + अचः परस्मिन् पूर्वविधौ}}
 
<big>अष्टाध्याय्यां स्थानिवत्त्वातिदेशप्रकरणे चत्वारि सूत्राणि सन्ति –</big>
<big>'''1) स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रे भागद्वयम्‌ अस्ति—‌</big>
 
 
<big>१)</big> <big>'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६)</big>
 
<big>२) '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७)</big>
 
<big>३) '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' ( १.१.५८)</big>
 
<big>४) '''द्विर्वचनेऽचि ( १.१.५९)'''</big>
 
 
 
<big>'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) च इत्यनयोः विषये ज्ञातुम् इदं करपत्रं पठ्यताम् | अग्रे इतोऽपि सूत्रद्वयम् अस्ति अस्मिन् प्रकरणे '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८), '''द्विर्वचनेऽचि''' (१.१.५९) चेति | अनयोः सूत्रयोः विषये ज्ञातुं [[9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH|'''अत्र''']] पश्यन्तु |</big>
 
 
 
 
<big>'''1) स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रे भागद्वयम्‌ अस्ति—‌</big>
 
 
 
Line 151 ⟶ 170:
 
 
<big>'''2) अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) = परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये | अचः स्थाने यः आदेशः सः अजादेशः | यस्य स्थाने आदेशः विधीयते सः स्थानी | 'अजादेशः स्थानिवत्‌' नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच्‌ इव— 'स्थानिवत्‌' भवति | पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते | परस्मिन्‌ इति निमित्तसप्तमी | पूर्वविधौ इति विषयसप्तमी | पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः, तस्मिन्‌ पूर्वविधौ | अचः षष्ठ्यन्तं, परस्मिन्‌ सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यस्मात्‌ '''स्थानिवत्‌''', '''आदेशः''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रम्‌— '''अचः आदेशः स्थानिवत्‌ परस्मिन्‌ पूर्वविधौ''' |</big>
 
<big>चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति | यथा कथ, गृह, गण, क्षिप— एषाम्‌ अन्ते ह्रस्व-अकारः वर्तते | तस्य अकारस्य लोपः तु भवति, परन्तु '''उपदेशेऽजनुनासिक इत्''' इति सूत्रेण इति न | यतोहि एषु धातुषु स च अन्त्यः अकारः अनुनासिकः (अँ) नास्त्येव; अतः इमे अकाराः इत्‌-संज्ञकवर्णाः न सन्ति | तर्हि एषां धातूनाम् अन्त्यः अकारः कथं लुप्यते ? चुरादिगणे धातुभ्यः णिच्‌-प्रत्ययः विधीयते, अतः एकं सूत्रम्‌ अस्ति '''अतो लोपः''', यस्य द्वारा अकार-लोपः सिध्यति—</big>
 
<big>'''अतो लोपः''' (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अतः अङ्गस्य''' नाम न केवलम्‌ ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | '''उपदेशे''' अनुवर्तते अतः प्रसक्तिः केवलम्‌ उपदेशावस्थायाम्‌* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१), '''आर्धधातुके''' (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्‌— '''अतः अङ्गस्य लोपः आर्धधातुके उपदेशे''' |</big>
 
 
<big>यथा—</big>
 
 
<big>कथ + णिच्‌ → कथ्‌</big>
 
<big>गृह + णिच्‌ → गृह्‌</big>
 
 
<big>इदानीं कथ्‌ इति धातुः अस्ति, गृह्‌ इति धातुः अस्ति | अस्यां दशायां कथ्‌-धातोः उपधायाम्‌ अत्‌ (ह्रस्व-अकारः) इत्यस्य वृद्धिः, अपि च गृह्‌-धातोः उपधायां लघु-इकः गुणः |</big>
 
 
 
<big>'''अत उपधायाः''' (७.२.११६) = उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति''' |</big>
 
 
 
<big>'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणो भवति सार्वधातुके आर्धधातुके च प्रत्यये परे |</big>
 
 
 
<big>आभ्यां सूत्राभ्यां कार्यम्‌ अभविष्यत्‌ | परन्तु धातुः अदन्तः चेत्‌, इमे सूत्रे प्रबाध्य अन्यत्‌ सूत्रं कार्यं करोति— '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति |</big>
 
 
Line 248 ⟶ 294:
 
<big>'''अचो ञ्णिति''' (७.२.११५) = अङ्गम्‌ अजन्तं चेत्‌, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य अचः वृद्धिः ञ्णिति''' | '''अलोऽन्त्यस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |</big>
 
 
 
Swarup – August 2019
page_and_link_managers, Administrators
5,094

edits