SthAnivadAdEshonalvidau, achaH parasmin pUrvavidhau: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 267:
 
<big>'''अचो ञ्णिति''' (७.२.११५) = अङ्गम्‌ अजन्तं चेत्‌, अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अङ्गस्य अचः वृद्धिः ञ्णिति''' | '''अलोऽन्त्यस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः |</big>
 
 
 
१५ - स्थानिवद्भावः.pdf (67k) Swarup Bhai, Sep 4, 2019, 8:02 AM v.1
 
Swarup – August 2019
page_and_link_managers, Administrators
5,094

edits