04 - भाषापाकः

From Samskrita Vyakaranam
11---bhAShAvarga-dhvanimudraNAni/04---bhAShApAkaH
Jump to navigation Jump to search

भाषापाकः नाम्ना पुस्तकं जनर्दन हेगडे-महोदयेन विरचितानां संस्कृतव्याकरणसम्बद्ध-लेखानां सङ्ग्रहः | इमे लेखाः व्यावहारिकाः आसक्तिकराश्च | अस्माकं दूरवाणी-वर्गे Oct 2011 इत्यस्मात्‌ आरभ्य June 2013 पर्यन्तम्‌ एषु विषयेषु चर्चा प्रवर्तते स्म | प्रतिसप्ताहम्‌ एको लेखः, लेखद्वयं लेखत्रयं वा आधारीकृत्य चर्चितवन्तः | अत्र सर्वाणि ध्वनिमुद्रणानि लभ्यन्ते |


सम्यक्तया बोधनार्थं पार्श्वे पुस्तकम्‌ आवश्यकम्‌ | येषां सविधे इदं पुस्तकं नास्ति, ते USA-जालपुटे अत्र, भारतजालपुटे अत्र, पुस्तकं लब्धुं शक्नुवन्ति |

ध्वनिमुद्रणसञ्चिकानां शैली एतादृशी-- "audio session - BP- chapter number(s)" इति | (BP = bhAShApAkaH) | अतः अधः दृष्ट्वा अवगन्तुं शक्नुमः यत्‌ सञ्चिकाः पुस्तकस्य दशमोऽध्याय इत्यस्मात्‌ आरभ्य अन्तपर्यन्तं गच्छन्ति |


धेयम्‌-- To listen directly to a file, left-click on it. To download a file to your computer, right click on the file and select "save link as".

भाषावर्ग-ध्वनिमुद्राणानि
01_BP_10-11
02_BP_12-13
03_BP_14-15
04_BP_16-17
05_BP_18-19
06_BP_20
07_BP_21-22
08_BP_23
09_BP_24-25
10_BP_26
11_BP_27
12_BP_28
13_BP_29-30
14_BP_31-32
15_BP_33-35
16_BP_36-37
17_BP_38-39
18_BP_40-42
19_BP_43-45
20_BP_46-47
21_BP_48-50
22_BP_51-53
23_BP_54-56
24_BP_61-63
25_BP_64-72
26_BP_73-75
27_BP_76-78
28_BP_79-81
29_BP_82-84
30_BP_85-87
31_BP_88-89
32_BP_90-92
33_BP_93-96
34_BP_97-99
35_BP_100-101