02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3---tudAdigaNe-na-guNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{|
!<big>ध्वनिमुद्रणानि</big>
|-
|१<big>) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/13_tudAdigaNe-guNaH-na---paricayaH_2015-12-09.mp3 tudAdigaNe-guNaH-na---paricayaH_2015-12-09]</big>
|-
|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/14_tudadigane-gunah-na---___2015-12-16.mp3 <big>tudAdigaNe-guNaH-na---सार्वधातुकमपित्‌_+_क्क्ङिति च_2015-12-16</big>]
|}
 
Line 15:
<big><br />शप्‌-विकरणप्रत्यये शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः शप्‌ "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण शप्‌ सार्वधातुकम्‌; शप्‌ सार्वधातुकसंज्ञक-प्रत्ययः इति कारणात्‌ '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च इति दृष्टवन्तः | नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः |</big>
<big><br />
 
<big>अधुना तुदादिगणे विकरणप्रत्ययः श; स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्‌-संज्ञा, लोपः च इति कारणतः श "शित्‌" (यस्य शकरः इत्‌, सः शित्‌); '''तिङ्‌-शित्सार्वधातुकम्‌''' इत्यनेन सूत्रेण श-प्रत्ययः सार्वधातुकसंज्ञ्कः; तर्हि तुदादिगणे अपि '''सार्वधातुकार्धधातुकयोः''' इति सूत्रेण इगन्तधातौ इकः गुणः भवेत्‌, '''पुगन्तलघूपधस्य च''' इति सूत्रेण धातोः उपधायां ह्रस्व-इकः गुणः च भवेत्‌ | इदं सर्वं सत्यं सत्यपि गुणः न भवति | तर्हि कः भेदः ? श-प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत्‌, किमर्थं भ्वादिगणे यत्र गुणः भवति, तत्र तुदादिगणे न भवति ?</big>
 
<big><br />अत्र केचन प्रश्नाः</big>
Line 54:
<big>अनुवृत्ति-सहितं सूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' | अर्थः एवम्‌— अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | अयम्‌ "अतिदेशः" इत्युच्यते | अतिदेशः नाम यस्य स्वभावः तथा नास्ति, सः "तथा भवतु" इति विधानम्‌ | यथा "सिंहो माणवकः"— माणवकः (बालकः) सिंहः नास्ति परन्तु वीरो माणवकः सिंहः इव, अतः माणवके सिंहस्य वीरलक्षणम्‌ अध्यारोपितम्‌ |</big>
 
<big><br />
 
<big>यस्मिन्‌ प्रत्यये ङकारस्य इत्‌-संज्ञा अस्ति, सः प्रत्ययः ङित्‌ (यस्य ङकारः इत्‌, सः ङित्‌) | ङित्‌ प्रत्ययानां किञ्चन विशिष्टं कार्यम्‌ अस्ति | तत्‌ किं कार्यम्‌ इति सम्प्रति उच्यते; अत्र तावदेव अवगच्छतु— '''सार्वधातुकमपित्‌''' इति सूत्रेण यः प्रत्ययः अपित्‌, सः यद्यपि साक्षात्‌ ङित्‌ नास्ति, तथापि ङित्‌ इव भवति | अतः यथा ङित्‌-प्रत्ययः कार्यं करोति, तथा अपित्‌-प्रत्ययः अपि कार्यं करोतु | तच्च कार्यं किम्‌ इति इदानीं पश्याम |</big>
 
<big><br />५. '''क्क्ङिति च''' (१.१.५) [गुण-बाधकं सूत्रम्‌]</big>
Line 85:
<big>'''सार्वधातुकमपित्‌''' (१.२.४) कीदृशं सूत्रम् ?</big>
 
<big><br /></big>
 
<big><br /></big>
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/1/14/3_-_tudAdigaNe_na_guNaH.pdf <big>3_-_tudAdigaNe_na_guNaH.pdf</big>]
 
<big>Swarup – August 2012 (Updated Oct 2014 & Dec 2015)</big>
page_and_link_managers, Administrators
5,097

edits