02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3---tudAdigaNe-na-guNaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 6:
|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/14_tudadigane-gunah-na---___2015-12-16.mp3 <big>tudAdigaNe-guNaH-na---सार्वधातुकमपित्‌_+_क्क्ङिति च_2015-12-16</big>]
|}
 
 
<big><br />भ्वादिगणः तुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्ध-लोपानन्तरम्, 'अ' एव अवशिष्यते इति अस्माभिः दृष्टम्‌ | तयोः गणयोः तिङन्तपदानां साम्यम्‌ अपि अस्ति— यथा भ्वादौ 'भवति', तुदादौ 'लिखति'— उभयत्र 'ति' इत्यस्मात्‌ पूर्वम्‌ अकारः | तर्हि किमर्थं गणद्वयम्‌ ? एतावता प्रायः सर्वे जानीयुः यत्‌ भ्वादिगणे गुणकार्यं भवति, तुदादिगणे च गुणकार्यं निषिध्यते | अस्मिन्‌ पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः |</big>
page_and_link_managers, Administrators
5,162

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu