02A----dhAtugaNAH---sUtra-sahita-dRuShTiH

Revision as of 10:37, 13 May 2021 by Sharmila (talk | contribs)

02A----dhAtugaNAH---sUtra-sahita-dRuShTiH

एतावता धातुगणाः अधीताः, मूलयन्त्राणि अपि ज्ञातानि | तत्र पाणिनीयसूत्रं कथं पठनीयम्‌ इति बुद्धम्‌ | अतः सम्प्रति सूत्रसहितदृष्ट्या धातुगणेषु यत् गुणकार्यं प्रवर्तते, तत्‌ पुनः परिशीलनीयम्‌ | कुत्र-कुत्र गुणकार्यं भवति, कुत्र न भवति किमर्थं च, इत्येतत्‌ सर्वं चिन्तनीयम्‌ | अग्रिमेषु चतुर्षु पाठेषु सूत्राणां द्वारा गुणपरिचयः इतोऽपि गभीरः | क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌ —

१) गुणः, सूत्रसहिता दृष्टिः

२) उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः

३) तुदादिगणे न गुणः

४) केषु गणेषु गुणः सम्भवति धात्वङ्गे ?



Subpages (5): 1 - गुणः, सूत्रसहिता दृष्टिः 2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः 3 - तुदादिगणे न गुणः 3a - गुणकार्यस्य अभ्यासः 4 - केषु गणेषु गुणः सम्भवति धात्वङ्गे ?