04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca

Revision as of 17:55, 8 May 2021 by VNatarajan (talk | contribs) (Copied text and links from Google Sites)

04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca

ध्वनिमुद्रणानि -


2016 varga--


1) kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--1__2016-08-03

2) kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--2_+_angam-it-viShayaH_2016-08-10

2014 varga--

1)  kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_I_2014-08-20

2)  kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_II_2014-09-03

3)  kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_III_2014-09-10


पूर्वम्‌ अस्माभिः दृष्टं यत्‌ धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम् एवं यत्‌ प्रत्ययः सार्वधातुकश्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति कर्तरि शप्‌ इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकः नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | पूर्वम्‌ इयं व्यवस्था अस्माभिः अवलोकिता तिङ्‌-प्रसङ्गे | अधुना अवलोकामहै कृत्‌-प्रसङ्गे |