04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 486:
 
<big><br />
धेयं यत्‌ '''पूर्वत्रासिद्धम्‌''' इति सूत्रं '''विप्रतिषेधे परं कार्यम्‌''' इत्यस्य अपवादो नास्ति | '''विप्रतिषेधे परं कार्यम्‌''' इत्यनेन परशास्त्रस्य कार्यं भवति | '<nowiki/>'''''पूर्वत्रासिद्धम्‌'<nowiki/>''''' इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम्‌ असिद्धम्‌ | सुतरां विरुद्धम्‌ | अत्र सामान्य-विशेषयोरुदाहरणं न | अतः द्वयोः कृते पृथक्‌-पृथक्‌ मार्गः कल्पनीयः, इत्याशेन किं कृतम्‌ ? '''विप्रतिषेधे परं कार्यम्‌''' इति सूत्रं केवलं सपादसप्ताध्याय्याम्‌ एव प्रवर्तते | त्रिपाद्यां '''विप्रतिषेध''' विचारः नास्ति, यतोहि तत्र परशास्त्रमेव नासितनास्ति, उत्तरस्य अभावात्‌, परशास्त्राणाम्‌ अभावात्‌ | अपि च '''पूर्वत्रासिद्धम्‌''' इत्यस्य असिद्धत्वं केवलं त्रिपाद्याम्‌ |</big>