04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 474:
 
 
<big>'''2.''' <u>कार्यासिद्धम्‌</u> - पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात्‌ सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्‌, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन यत्‌ किमपि क्रियते तत्‌ '''पूर्वत्रासिद्धम्‌''' इत्यनेन असिद्धमम्‌असिद्धम्‌; इदं कार्यासिद्धम्‌ इत्युच्यते |</big>
 
<big><br />
Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu