04---aShTAdhyAyI-paricayaH/09---pANinIyavyAkraNa-paricayaH-1---prakaraNa-prakriyA-bhedaH: Difference between revisions

lijne spacing and hyperlinks in dheyam
(Copied text and links from Google Sites)
(lijne spacing and hyperlinks in dheyam)
Line 60:
 
सिद्धान्तकौमुद्यां क्रमेण एकस्मिन्‌ स्थले "भवति, बभूव, भविता, भविष्यति, भवतु, अभवत्‌" इत्येषां निर्माणम्‌ | अनेन एकस्य अनन्तरं भिन्ना प्रक्रिया | प्रत्येकं प्रक्रिया पृथक्‌ ! महत्‌ कष्टम्‌ ! अतः खलु जनाः चिन्तयन्ति यत्‌ व्याकरणं कठिनम्‌ |
 
 
सारांशः एवम्— एकस्मिन्‌ स्थले लट्‌-लकारस्य सर्वेषां धातूनां भवतु, न तु भू-धातोः सर्वेषां लकाराणाम्‌ | (लट्‌ एकं यन्त्रम्‌; वारं वारं प्रयुक्तं चेत्‌ सरलम्‌ | विपरीतं भवति चेत्‌ अतिकठिनम्‌ |)
 
 
 
Line 86 ⟶ 88:
 
आहत्य प्रायः प्राचीनकालात्‌ अद्यपर्यन्तं शास्त्रीय-व्याकरणपाठः परिगणितेषु गुरुकुलेषु प्रवर्तमानः | तेषु स्थलेषु अनेकवर्षाणांम्‌ अध्ययनानन्तरमेव कश्चन बोध उदेति स्म | अधुना प्रथमवारम्‌ एका पद्धतिः आविष्कृता यस्या द्वारा साधारण-मनुष्याः अपि बोद्धुम्‌ अर्हन्ति | वस्तुतः चिन्ताधारा पाणिनेः एव नान्यस्य | परन्तु माता दीक्षितपुष्पा अनया सरलरीत्या उपस्थापयति येन सर्वेषां मनसि ज्ञानप्रकाशः शीघ्रमेव प्रकटो भवति | This is a revolution in Samskrita Grammar | संस्कृतव्याकरण-शिक्षणे अयं वस्तुतः विप्लवः |
 
 
तर्हि अधुना पाणिनीयव्याकरणम्‌ आरभामहै !
 
 
 
Line 103 ⟶ 107:
 
यदा सम्भाषणं पूर्णम्‌ अस्ति, तदा सौकर्येण श्यामस्य वाक्यम्‌ बुद्धम्‌—
 
 
रामः— "अहम्‌ आपणं गच्छामि" |
Line 110 ⟶ 115:
 
तथैव सूत्रप्रसङ्गे—
 
 
'''आर्धधातुकं शेषः''' (३.४.११४)
Line 120 ⟶ 126:
 
अनेन प्रकटम्‌ अस्ति यत्‌ सूत्राणां मूलक्रमे पठामः चेत्‌, महान्‌ लाभः | अष्टाध्याय्याम्‌ एव मूलक्रमः वर्तते | सिद्धान्तकौमुद्याम्‌ अपि तानि एव चतुस्सहस्रं सूत्राणि; परन्तु सिद्धान्तकौमुद्याम्‌ अष्टाध्याय्याः सूत्रक्रमः त्यक्तः |
 
 
'''परोक्षे लिट्‌''' (SK# २१७१) [अष्टाध्यायी ३.२.११५]
Line 231 ⟶ 238:
 
एकवारं यदा कस्यचित्‌ वर्णस्य भागस्य वा इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' इति सूत्रेण, तस्य लोपो भवति |
 
 
'''तस्य लोपः''' (१.३.९, SK ६२) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''उपदेशेऽजनुनासिक इत्''' इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहित-सूत्रम्— '''तस्य इतः लोपः''' |
 
 
 
Line 306 ⟶ 315:
<nowiki>---------------------------------</nowiki>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.
 
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[संस्कृतव्याकरणम्‌ - जालस्थानस्य उद्घोषणाः|click here]].
 
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
 
 
653

edits