04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca

Revision as of 13:55, 10 May 2021 by Bina Radia (talk | contribs) (line spacing and hyperlinks in dheyam)

04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca

विषयपरिचयः


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यनेन प्रथमधात्वधिकारः |

धातोः (३.९.९१) इत्यनेन द्वितीयधात्वधिकारः |


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः ३.१.२२ - ३.१.९० |

धातोः (३.९.९१) इत्यस्य अधिकारः ३.९.९१ - ३.४.११७.


किमर्थं धात्वधिकारद्वयम्‌ अस्ति ? यदा धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः भवति ३.१.२२ - ३.१.९०-पर्यन्तं, तदा धातोः (३.९.९१) यस्य अधिकारो भवति ततः एव आरभ्य तृतीयाध्यायस्य अन्तपर्यन्तं, तस्य का आवश्यकता ? पाणिनिः धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारं वर्धयितुं शक्तवान्‌, तृतीयाध्यायस्य अन्तपर्यन्तं खलु |


उत्तरम्‌— धातुभ्यः विहिताः प्रत्ययाः चतुर्विधाः | धातुप्रत्ययाः, विकरणप्रत्ययाः, तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च | सनादयः द्वादश धातुप्रत्ययाः सन्ति, यैः आतिदेशिकाः सनन्ताः णिजन्ताः चादयः धातवः निष्पन्नाः | धातुप्रत्ययाः, विकरणप्रत्ययाः च प्रथमे धात्वधिकारे स्तः; तिङ्‌-प्रत्ययाः, कृत्‌-प्रत्ययाः च द्वितीये धात्वधिकारे स्तः | तत्र द्वितीये धात्वधिकारे एकं प्रमुखं सूत्रम्‌ अस्ति कृदतिङ्‌ (३.१.९३) | अनेन सूत्रेण अस्मिन्‌ द्वितीये अधिकारे यः कोऽपि प्रत्ययः विहितः, सः तिङ्‌ नास्ति चेत्‌ कृत्‌ अस्त्येव इति अर्थः | एक एव धात्वधिकारो यदि अभिविष्यत्‌, तर्हि अनेन कृदतिङ्‌ इति सूत्रेण सर्वे विकरणप्रत्ययाः शप्‌, श्यन्‌, श, श्नु इत्यादयः आपि च सर्वे सन्‌-प्रत्ययाः सन्‌, क्यच्‌, काम्यच्‌ इत्यादयः, इमे सर्वे कृत्‌-सज्ञकाः अभविष्यन | तन्न स्यात्‌; अस्य च निवारणार्थं धात्वधिकारद्वयम्‌ आवश्यकम्‌ आसीत्‌ |


अग्रे गत्वा अस्य उपस्थापनं विस्तारयिष्यते …


Swarup - May 2015

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].


१० - द्वौ धात्वधिकारौ— आकृतिः कारणं च .pdf (22k) Swarup Bhai, May 27, 2015, 12:16 PM v.5